ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [139]  Kathañca  bhikkhave  bhikkhu  vedanāsu  vedanānupassī  viharati.
Idha  bhikkhave  bhikkhu  sukhaṃ  [1]-  vedanaṃ vediyamāno sukhaṃ vedanaṃ vediyāmīti
pajānāti   dukkhaṃ   [2]-  vedanaṃ  vediyamāno  dukkhaṃ  vedanaṃ  vediyāmīti
pajānāti   adukkhamasukhaṃ   [3]-   vedanaṃ  vediyamāno  adukkhamasukhaṃ  vedanaṃ
vediyāmīti   pajānāti  .  sāmisaṃ  vā  sukhaṃ  vedanaṃ  vediyamāno  sāmisaṃ
sukhaṃ  vedanaṃ  vediyāmīti  pajānāti  nirāmisaṃ  vā  sukhaṃ  vedanaṃ vediyamāno
nirāmisaṃ   sukhaṃ   vedanaṃ   vediyāmīti   pajānāti   .  sāmisaṃ  vā  dukkhaṃ
vedanaṃ    vediyamāno   sāmisaṃ   dukkhaṃ   vedanaṃ   vediyāmīti   pajānāti
nirāmisaṃ   vā   dukkhaṃ   vedanaṃ   vediyamāno   nirāmisaṃ   dukkhaṃ   vedanaṃ
vediyāmīti pajānāti.
     {139.1}   Sāmisaṃ   vā  adukkhamasukhaṃ  vedanaṃ  vediyamāno  sāmisaṃ
adukkhamasukhaṃ   vedanaṃ   vediyāmīti   pajānāti   nirāmisaṃ   vā  adukkhamasukhaṃ
vedanaṃ    vediyamāno    nirāmisaṃ    adukkhamasukhaṃ    vedanaṃ    vediyāmīti
pajānāti.
     {139.2}   Iti   ajjhattaṃ   vā  vedanāsu  vedanānupassī  viharati
bahiddhā   vā   vedanāsu   vedanānupassī   viharati   ajjhattabahiddhā  vā
vedanāsu    vedanānupassī   viharati   samudayadhammānupassī   vā   vedanāsu
viharati   vayadhammānupassī   vā   vedanāsu   viharati   samudayavayadhammānupassī
vā   vedanāsu   viharati  atthi  vedanāti  vā  panassa  sati  paccupaṭṭhitā
hoti   yāvadeva   ñāṇamattāya   patissatimattāya   anissito   ca  viharati
na   ca   kiñci   loke  upādiyati  evaṃ  kho  bhikkhave  bhikkhu  vedanāsu
vedanānupassī viharati. Vedanānupassanāsatipaṭṭhānaṃ.
@Footnote:1-2-3 Po. Ma. vā.



             The Pali Tipitaka in Roman Character Volume 12 page 109. https://84000.org/tipitaka/read/roman_item.php?book=12&item=139&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=12&item=139&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=12&item=139&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=12&item=139&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=12&i=139              Contents of The Tipitaka Volume 12 https://84000.org/tipitaka/read/?index_12 https://84000.org/tipitaka/english/?index_12

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]