ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [146]  2-  Katamañca  bhikkhave  dukkhaṃ  ariyasaccaṃ  .  jātipi dukkhā
jarāpi    dukkhā    maraṇampi    dukkhaṃ   sokaparidevadukkhadomanassupāyāsāpi
dukkhā    appiyehi   sampayogo   dukkho   piyehi   vippayogo   dukkho
yampicchaṃ    na    labhati   tampi   dukkhaṃ   saṅkhittena   pañcupādānakkhandhā
dukkhā.
     {146.1}  Katamā  ca  bhikkhave  jāti  .  yā  tesaṃ tesaṃ sattānaṃ
tamhi   tamhi  sattanikāye  jāti  sañjāti  okkanti  nibbatti  abhinibbatti
khandhānaṃ pātubhāvo āyatanānaṃ paṭilābho ayaṃ vuccati bhikkhave jāti.
     {146.2}  Katamā  ca  bhikkhave jarā. Yā tesaṃ tesaṃ sattānaṃ tamhi
tamhi  sattanikāye  jarā  jīraṇatā  khaṇḍiccaṃ  pāliccaṃ  valittacatā  āyuno
saṃhāni indriyānaṃ paripāko ayaṃ vuccati bhikkhave jarā.
     {146.3}  Katamañca  bhikkhave  maraṇaṃ  .  yā  tesaṃ  tesaṃ  sattānaṃ
tamhā   tamhā   sattanikāyā   cuti   cavanatā  bhedo  antaradhānaṃ  maccu
maraṇaṃ   kālakiriyā   khandhānaṃ  bhedo  kaḷevarassa  nikkhepo  jīvitindriyassa
upacchedo idaṃ vuccati bhikkhave maraṇaṃ.
     {146.4}   Katamo   ca   bhikkhave  soko  .  yo  kho  bhikkhave
aññataraññatarena   byasanena   samannāgatassa
@Footnote: 1 Sī. Yu. ettakamidaṃ. 2 Po. Ma. vitthārapāṭho.
Aññataraññatarena    dukkhadhammena   phuṭṭhassa   soko   socanā   socitattaṃ
antosoko antoparisoko ayaṃ vuccati bhikkhave soko.
     {146.5}   Katamo  ca  bhikkhave  paridevo  .  yo  kho  bhikkhave
aññataraññatarena      byasanena      samannāgatassa      aññataraññatarena
dukkhadhammena    phuṭṭhassa   ādevo   paridevo   ādevanā   paridevanā
ādevitattaṃ paridevitattaṃ ayaṃ vuccati bhikkhave paridevo.
     {146.6}  Katamañca  bhikkhave  dukkhaṃ  .  yaṃ kho bhikkhave kāyikaṃ dukkhaṃ
kāyikaṃ  asātaṃ  kāyasamphassajaṃ  dukkhaṃ  asātaṃ  vedayitaṃ  idaṃ  vuccati bhikkhave
dukkhaṃ.
     {146.7}  Katamañca  bhikkhave  domanassaṃ  .  yaṃ kho bhikkhave cetasikaṃ
dukkhaṃ   cetasikaṃ  asātaṃ  cetosamphassajaṃ  1-  dukkhaṃ  asātaṃ  vedayitaṃ  idaṃ
vuccati bhikkhave domanassaṃ.
     {146.8}  Katamo  ca  bhikkhave  upāyāso  .  yo  kho  bhikkhave
aññataraññatarena      byasanena      samannāgatassa      aññataraññatarena
dukkhadhammena      phuṭṭhassa     āyāso     upāyāso     āyāsitattaṃ
upāyāsitattaṃ ayaṃ vuccati bhikkhave upāyāso.
     {146.9}   Katamo  ca  bhikkhave  appiyehi  sampayogo  dukkho .
Idha  bhikkhave  yassa  te  honti  aniṭṭhā  akantā  amanāpā rūpā saddā
gandhā  rasā  phoṭṭhabbā  [2]-  ye  vā  panassa te honti anatthakāmā
ahitakāmā   aphāsukāmā  ayogakkhemakāmā  yā  tehi  saṅgati  samāgamo
samodhānaṃ   missībhāvo   ayaṃ   vuccati   bhikkhave   appiyehi   sampayogo
dukkho.
     {146.10}  Katamo  ca  bhikkhave  piyehi  vippayogo  dukkho. Idha
bhikkhave   yassa   te   honti   iṭṭhā   kantā  manāpā  rūpā  saddā
@Footnote: 1 Ma. mano ... 2 Ma. dhammā.
Gandhā  rasā  phoṭṭhabbā  [1]-  ye  vā  panassa  te honti atthakāmā
hitakāmā   phāsukāmā   yogakkhemakāmā  mātā  vā  pitā  vā  bhātā
vā   bhaginī   vā   mittā  vā  amaccā  vā  ñātisālohitā  vā  yā
tehi    asaṅgati   asamāgamo   asamodhānaṃ   amissībhāvo   ayaṃ   vuccati
bhikkhave piyehi vippayogo dukkho.
     {146.11}  Katamañca  bhikkhave  yampicchaṃ  na  labhati  tampi  dukkhaṃ .
Jātidhammānaṃ   bhikkhave  sattānaṃ  evaṃ  icchā  uppajjati  aho  vata  mayaṃ
na  jātidhammā  assāma  na  ca  vata no jāti āgaccheyyāti na kho panetaṃ
icchāya  pattabbaṃ  idampi  yampicchaṃ  na  labhati  tampi  dukkhaṃ . Jarādhammānaṃ
bhikkhave sattānaṃ .... Byādhidhammānaṃ bhikkhave sattānaṃ ... .  Maraṇadhammānaṃ
bhikkhave  sattānaṃ  ...  .  sokaparidevadukkhadomanassupāyāsadhammānaṃ bhikkhave
sattānaṃ   evaṃ  icchā  uppajjati  aho  vata  mayaṃ  na  sokaparidevadukkha-
domanassupāyāsadhammā   assāma   na   ca   vata  no  sokaparidevadukkha-
domanassupāyāsā   āgaccheyyunti   na   kho  panetaṃ  icchāya  pattabbaṃ
idampi yampicchaṃ na labhati tampi dukkhaṃ.
     {146.12}   Katame   ca  bhikkhave  saṅkhittena  pañcupādānakkhandhā
dukkhā       seyyathīdaṃ      rūpūpādānakkhandho      vedanūpādānakkhandho
saññūpādānakkhandho      saṅkhārūpādānakkhandho      viññāṇūpādānakkhandho
ime   vuccanti  bhikkhave  saṅkhittena  pañcupādānakkhandhā  dukkhā  .  idaṃ
vuccati bhikkhave dukkhaṃ ariyasaccaṃ.



             The Pali Tipitaka in Roman Character Volume 12 page 117-119. https://84000.org/tipitaka/read/roman_item.php?book=12&item=146&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=12&item=146&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=12&item=146&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=12&item=146&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=12&i=146              Contents of The Tipitaka Volume 12 https://84000.org/tipitaka/read/?index_12 https://84000.org/tipitaka/english/?index_12

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]