ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [267]   Pañcime  bhikkhave  vacanapathā  yehi  vo  pare  vadamānā
vadeyyuṃ  kālena  vā  akālena  vā  bhūtena  vā  abhūtena  vā saṇhena
vā   pharusena  vā  atthasañhitena  vā  anatthasañhitena  vā  mettacittā
vā  dosantarā  vā  .  kālena  vā  bhikkhave  pare  vadamānā vadeyyuṃ
akālena   vā  bhūtena  vā  bhikkhave  pare  vadamānā  vadeyyuṃ  abhūtena
vā   saṇhena   vā   bhikkhave   pare  vadamānā  vadeyyuṃ  pharusena  vā
atthasañhitena   vā   bhikkhave   pare  vadamānā  vadeyyuṃ  anatthasañhitena
@Footnote: 1 Ma. khosaddo na dissati. 2 Ma. dhammaṃ mānentā dhammaṃ pūjentā.
Vā   mettacittā   vā   bhikkhave  pare  vadamānā  vadeyyuṃ  dosantarā
vā   .   tatrāpi  vo  bhikkhave  evaṃ  sikkhitabbaṃ  na  ceva  no  cittaṃ
vipariṇataṃ   bhavissati   na   ca   pāpikaṃ   vācaṃ  nicchāressāma  hitānukampī
ca  viharissāma  mettacittā  na  dosantarā  tañca  puggalaṃ mettāsahagatena
cetasā    pharitvā    viharissāma    tadārammaṇañca    sabbāvantaṃ   lokaṃ
mettāsahagatena   cetasā   vipulena   mahaggatena  appamāṇena  averena
abyāpajjhena pharitvā viharissāmāti evañhi vo bhikkhave sikkhitabbaṃ.



             The Pali Tipitaka in Roman Character Volume 12 page 255-256. https://84000.org/tipitaka/read/roman_item.php?book=12&item=267&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=12&item=267&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=12&item=267&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=12&item=267&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=12&i=267              Contents of The Tipitaka Volume 12 https://84000.org/tipitaka/read/?index_12 https://84000.org/tipitaka/english/?index_12

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]