ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [271]   Seyyathāpi   bhikkhave   viḷārabhastā   madditā  sumadditā
suparimadditā   mudukā   tūlinī   chinnasassarā   chinnapabbharā   atha   puriso
āgaccheyya   kaṭṭhaṃ   vā  kaṭhalaṃ  vā  ādāya  so  evaṃ  vadeyya  ahaṃ
imaṃ  viḷārabhastaṃ  madditaṃ  sumadditaṃ  suparimadditaṃ  mudukaṃ  tūliniṃ  chinnasassaraṃ
chinnapabbharaṃ   kaṭṭhena   vā   kaṭhalena   vā   sarasaraṃ   karissāmi  bharabharaṃ
Karissāmīti   .  taṃ  kiṃ  maññatha  bhikkhave  api  nu  so  puriso  imaṃ  1-
viḷārabhastaṃ   madditaṃ   sumadditaṃ   suparimadditaṃ   mudukaṃ   tūliniṃ   chinnasassaraṃ
chinnapabbharaṃ   kaṭṭhena   vā   kaṭhalena   vā   sarasaraṃ   kareyya   bharabharaṃ
kareyyāti   .  no  hetaṃ  bhante  taṃ  kissa  hetu  ayañahi  2-  bhante
viḷārabhastā     madditā    sumadditā    suparimadditā    mudukā    tūlinī
chinnasassarā   chinnapabbharā   sā  na  sukarā  kaṭṭhena  vā  kaṭhalena  vā
sarasaraṃ   kātuṃ   bharabharaṃ  kātuṃ  yāvadeva  ca  pana  so  puriso  kilamathassa
vighātassa bhāgī assāti.
     {271.1}  Evameva  kho  bhikkhave  pañcime  vacanapathā  yehi  vo
pare   vadamānā   vadeyyuṃ   kālena   vā  akālena  vā  bhūtena  vā
abhūtena    vā    saṇhena   vā   pharusena   vā   atthasañhitena   vā
anatthasañhitena   vā   mettacittā   vā   dosantarā  vā  .  kālena
vā  bhikkhave  pare  vadamānā  vadeyyuṃ  akālena  vā bhūtena vā bhikkhave
pare   vadamānā   vadeyyuṃ   abhūtena  vā  saṇhena  vā  bhikkhave  pare
vadamānā   vadeyyuṃ   pharusena   vā   atthasañhitena  vā  bhikkhave  pare
vadamānā   vadeyyuṃ   anatthasañhitena   vā   mettacittā   vā  bhikkhave
pare   vadamānā   vadeyyuṃ   dosantarā  vā  .  tatrāpi  vo  bhikkhave
evaṃ   sikkhitabbaṃ   na   ceva   no   cittaṃ   vipariṇataṃ   bhavissati  na  ca
pāpikaṃ   vācaṃ   nicchāressāma   hitānukampī  ca  viharissāma  mettacittā
na    dosantarā   tañca   puggalaṃ   mettāsahagatena   cetasā   pharitvā
viharissāma     tadārammaṇañca     sabbāvantaṃ    lokaṃ    viḷārabhastasamena
@Footnote: 1 Ma. amuṃ. 2 Ma. am hi.
Cetasā   vipulena   mahaggatena   appamāṇena   averena   abyāpajjhena
pharitvā viharissāmāti evañhi vo bhikkhave sikkhitabbaṃ.



             The Pali Tipitaka in Roman Character Volume 12 page 258-260. https://84000.org/tipitaka/read/roman_item.php?book=12&item=271&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=12&item=271&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=12&item=271&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=12&item=271&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=12&i=271              Contents of The Tipitaka Volume 12 https://84000.org/tipitaka/read/?index_12 https://84000.org/tipitaka/english/?index_12

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]