ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [294]   Atha  kho  bhagavā  rājagahe  yathābhirantaṃ  viharitvā  yena
sāvatthī   tena   cārikaṃ   pakkāmi   anupubbena   cārikañcaramāno  yena
sāvatthī   tadavasari   .   tatra  sudaṃ  bhagavā  sāvatthiyaṃ  viharati  jetavane
Anāthapiṇḍikassa    ārāme    .    assosi   kho   āyasmā   puṇṇo
mantāṇiputto   bhagavā   kira   sāvatthiṃ   anuppatto   sāvatthiyaṃ   viharati
jetavane   anāthapiṇḍikassa   ārāmeti   .  atha  kho  āyasmā  puṇṇo
mantāṇiputto   senāsanaṃ  saṃsāmetvā  pattacīvaraṃ  ādāya  yena  sāvatthī
tena   cārikaṃ   pakkāmi   anupubbena   cārikañcaramāno   yena  sāvatthī
jetavanaṃ  anāthapiṇḍikassa  ārāmo  yena  bhagavā tenupasaṅkami upasaṅkamitvā
bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.
     {294.1}   Ekamantaṃ  nisinnaṃ  kho  āyasmantaṃ  puṇṇaṃ  mantāṇiputtaṃ
bhagavā  dhammiyā  kathāya  sandassesi  samādapesi  samuttejesi sampahaṃsesi.
Atha   kho   āyasmā   puṇṇo   mantāṇiputto  bhagavatā  dhammiyā  kathāya
sandassito    samādapito    samuttejito   sampahaṃsito   bhagavato   bhāsitaṃ
abhinanditvā    anumoditvā    uṭṭhāyāsanā    bhagavantaṃ    abhivādetvā
padakkhiṇaṃ katvā yena andhavanaṃ tenupasaṅkami divāvihārāya.



             The Pali Tipitaka in Roman Character Volume 12 page 288-289. https://84000.org/tipitaka/read/roman_item.php?book=12&item=294&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=12&item=294&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=12&item=294&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=12&item=294&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=12&i=294              Contents of The Tipitaka Volume 12 https://84000.org/tipitaka/read/?index_12 https://84000.org/tipitaka/english/?index_12

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]