ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [298]    Seyyathāpi   āvuso   rañño   pasenadissa   kosalassa
sāvatthiyaṃ    paṭivasantassa    sākete    kiñcideva    accāyikaṃ   karaṇīyaṃ
uppajjeyya   tassa   antarā   ca  sāvatthiṃ  antarā  ca  sāketaṃ  satta
rathavinītāni   upaṭṭhapeyyuṃ   atha   kho  āvuso  rājā  pasenadi  kosalo
sāvatthiyā   nikkhamitvā   antepuradvāre   paṭhamaṃ   rathavinītaṃ   abhirūheyya
paṭhamena    rathavinītena    dutiyaṃ   rathavinītaṃ   pāpuṇeyya   paṭhamaṃ   rathavinītaṃ
vissajjeyya   dutiyaṃ   rathavinītaṃ   abhirūheyya   dutiyena   rathavinītena  tatiyaṃ
rathavinītaṃ    pāpuṇeyya   dutiyaṃ   rathavinītaṃ   vissajjeyya   tatiyaṃ   rathavinītaṃ
abhirūheyya   tatiyena   rathavinītena   catutthaṃ   rathavinītaṃ   pāpuṇeyya  tatiyaṃ

--------------------------------------------------------------------------------------------- page294.

Rathavinītaṃ vissajjeyya catutthaṃ rathavinītaṃ abhirūheyya catutthena rathavinītena pañcamaṃ rathavinītaṃ pāpuṇeyya catutthaṃ rathavinītaṃ vissajjeyya pañcamaṃ rathavinītaṃ abhirūheyya pañcamena rathavinītena chaṭṭhaṃ rathavinītaṃ pāpuṇeyya pañcamaṃ rathavinītaṃ vissajjeyya chaṭṭhaṃ rathavinītaṃ abhirūheyya chaṭṭhena rathavinītena sattamaṃ rathavinītaṃ pāpuṇeyya chaṭṭhaṃ rathavinītaṃ vissajjeyya sattamaṃ rathavinītaṃ abhirūheyya sattamena rathavinītena sāketaṃ anupāpuṇeyya antepuradvāraṃ tamenaṃ antepuradvāragataṃ samānaṃ mittāmaccā ñātisālohitā evaṃ puccheyyuṃ iminā tvaṃ mahārāja rathavinītena sāvatthiyaṃ sāketaṃ anuppatto antepuradvāranti kathaṃ byākaramāno nu kho āvuso mahārājā pasenadi kosalo sammā byākaramāno byākareyyāti. {298.1} Evaṃ byākaramāno kho āvuso rājā pasenadi kosalo sammā byākaramāno byākareyya idha me sāvatthiyaṃ paṭivasantassa sākete kiñcideva accāyikaṃ karaṇīyaṃ uppajji tassa me antarā ca sāvatthiṃ antarā ca sāketaṃ satta rathavinītāni upaṭṭhapesuṃ atha khvāhaṃ sāvatthiyā nikkhamitvā antepuradvāre paṭhamaṃ rathavinītaṃ abhiruyhiṃ paṭhamena rathavinītena dutiyaṃ rathavinītaṃ pāpuṇiṃ paṭhamaṃ rathavinītaṃ nissajjiṃ dutiyaṃ rathavinītaṃ abhiruyhiṃ dutiyena rathavinītena tatiyaṃ rathavinītaṃ pāpuṇiṃ dutiyaṃ rathavinītaṃ nissajjiṃ tatiyaṃ rathavinītaṃ abhiruyhiṃ tatiyena rathavinītena catutthaṃ rathavinītaṃ pāpuṇiṃ tatiyaṃ rathavinītaṃ nissajjiṃ catutthaṃ rathavinītaṃ abhiruyhiṃ catutthena rathavinītena

--------------------------------------------------------------------------------------------- page295.

Pañcamaṃ rathavinītaṃ pāpuṇiṃ catutthaṃ rathavinītaṃ nissajjiṃ pañcamaṃ rathavinītaṃ abhiruyhiṃ pañcamena rathavinītena chaṭṭhaṃ rathavinītaṃ pāpuṇiṃ pañcamaṃ rathavinītaṃ nissajjiṃ chaṭṭhaṃ rathavinītaṃ abhiruyhiṃ chaṭṭhena rathavinītena sattamaṃ rathavinītaṃ pāpuṇiṃ chaṭṭhaṃ rathavinītaṃ nissajjiṃ sattamaṃ rathavinītaṃ abhiruyhiṃ sattamena rathavinītena sāketaṃ anuppatto antepuradvāranti evaṃ byākaramāno kho āvuso rājā pasenadi kosalo sammā byākaramāno byākareyyāti {298.2} evameva kho āvuso sīlavisuddhi yāvadeva cittavisuddhatthā cittavisuddhi yāvadeva diṭṭhivisuddhatthā diṭṭhivisuddhi yāvadeva kaṅkhāvitaraṇavisuddhatthā kaṅkhāvitaraṇavisuddhi yāvadeva maggāmagga- ñāṇadassanavisuddhatthā maggāmaggañāṇadassanavisuddhi yāvadeva paṭipadāñāṇadassanavisuddhatthā paṭipadāñāṇadassanavisuddhi yāvadeva ñāṇadassanavisuddhatthā ñāṇadassanavisuddhi yāvadeva anupādāparinibbānatthā anupādāparinibbānatthaṃ kho āvuso bhagavati brahmacariyaṃ vussatīti.


             The Pali Tipitaka in Roman Character Volume 12 page 293-295. https://84000.org/tipitaka/read/roman_item.php?book=12&item=298&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=12&item=298&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=12&item=298&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=12&item=298&items=1&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=12&i=298              Contents of The Tipitaka Volume 12 https://84000.org/tipitaka/read/?index_12 https://84000.org/tipitaka/english/?index_12

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]