ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [342]  Katamā  cāvuso  paṭhavīdhātu  .  paṭhavīdhātu  siyā  ajjhattikā
siyā  bāhirā  .  katamā  cāvuso  ajjhattikā  paṭhavīdhātu  .  yaṃ ajjhattaṃ
paccattaṃ   kakkhalaṃ   kharigataṃ   upādinnaṃ   seyyathīdaṃ   kesā  lomā  nakhā
dantā   taco  maṃsaṃ  nhārū  aṭṭhī  aṭṭhimiñjaṃ  vakkaṃ  hadayaṃ  yakanaṃ  kilomakaṃ
pihakaṃ   papphāsaṃ   antaṃ   antaguṇaṃ   udariyaṃ   karīsaṃ   yaṃ   vā  panaññampi
kiñci   ajjhattaṃ   paccattaṃ   kakkhalaṃ   kharigataṃ  upādinnaṃ  ayaṃ  vuccatāvuso
ajjhattikā   paṭhavīdhātu   .   yā  ceva  kho  pana  ajjhattikā  paṭhavīdhātu
yā   ca   bāhirā   paṭhavīdhātu   paṭhavīdhāturevesā   .   taṃ  netaṃ  mama
nesohamasmi   na   meso   attāti   evametaṃ   yathābhūtaṃ  sammappaññāya
daṭṭhabbaṃ   .   evametaṃ   yathābhūtaṃ   sammappaññāya   disvā  paṭhavīdhātuyā
nibbindati paṭhavīdhātuyā cittaṃ virājeti.
     {342.1} Hoti kho so āvuso samayo yaṃ bāhirā āpodhātu pakuppati
antarahitā  tasmiṃ  samaye  bāhirā paṭhavīdhātu hoti. Tassā hi nāma āvuso
bāhirāya    paṭhavīdhātuyā    tāva   mahallikāya   aniccatā   paññāyissati
khayadhammatā    paññāyissati    vayadhammatā   paññāyissati   vipariṇāmadhammatā
paññāyissati   .   kiṃ   panimassa   mattaṭṭhakassa   kāyassa  taṇhupādinnassa
ahanti  vā  mamanti  vā asmīti vā atha khvassa no tevettha hoti. Tañce
āvuso   bhikkhuṃ   pare  akkosanti  paribhāsanti  rosenti  vihesenti .
So   evaṃ   pajānāti  uppannā  kho  me  ayaṃ  sotasamphassajā  dukkhā
Vedanā  sā  ca  kho  paṭicca  no  appaṭicca  kiṃ  paṭicca  phassaṃ paṭicca.
Sopi   kho  phasso  aniccoti  passati  vedanā  aniccāti  passati  saññā
aniccāti   passati   saṅkhārā   aniccāti   passati   viññāṇaṃ   aniccanti
passati   tassa   dhātārammaṇameva   cittaṃ   pakkhandati   pasīdati   santiṭṭhati
vimuccati.
     {342.2}  Tañce  āvuso bhikkhuṃ pare aniṭṭhehi akantehi amanāpehi
samudācaranti     pāṇisamphassenapi    leḍḍusamphassenapi    daṇḍasamphassenapi
satthasamphassenapi   .   so  evaṃ  pajānāti  tathābhūto  kho  ayaṃ  kāyo
yathābhūtasmiṃ   kāye   pāṇisamphassāpi   kamanti   leḍḍusamphassāpi   kamanti
daṇḍasamphassāpi   kamanti   satthasamphassāpi   kamanti  .  vuttaṃ  kho  panetaṃ
bhagavatā  kakacūpame  1-  ovāde  ubhatodaṇḍakena  cepi  bhikkhave kakacena
corā  ocarakā  aṅgamaṅgāni  okkanteyyuṃ  tatrāpi yo mano padoseyya
na  me  so  tena  sāsanakaroti  .  āraddhaṃ  kho  pana me viriyaṃ bhavissati
asallīnaṃ   upaṭṭhitā  sati  appammuṭṭhā  2-  passaddho  kāyo  asāraddho
samāhitaṃ   cittaṃ   ekaggaṃ   kāmaṃdāni   imasmiṃ   kāye   pāṇisamphassāpi
kamantu      leḍḍusamphassāpi      kamantu     daṇḍasamphassāpi     kamantu
satthasamphassāpi   kamantu   karīyati  hīdaṃ  buddhānaṃ  sāsananti  .  tassa  ce
āvuso   bhikkhuno   evaṃ   buddhaṃ   anussarato   evaṃ  dhammaṃ  anussarato
evaṃ   saṅghaṃ   anussarato   upekkhā  kusalanissitā  na  saṇṭhāti  .  so
@Footnote: 1 Yu. kakacūpamovāde. 2 Yu. asammuṭṭhā.
Tena  saṃvijjati  saṃvegaṃ  āpajjati  alābhā  vata  me  na  vata  me lābhā
dulladdhaṃ  vata  me  na  vata  me  suladdhaṃ  yassa  me evaṃ buddhaṃ anussarato
evaṃ   dhammaṃ  anussarato  evaṃ  saṅghaṃ  anussarato  upekkhā  kusalanissitā
na   saṇṭhātīti   .  seyyathāpi  āvuso  suṇisā  sassuraṃ  disvā  saṃvijjati
saṃvegaṃ  āpajjati  evameva  kho  āvuso  tassa  ce  bhikkhuno evaṃ buddhaṃ
anussarato   evaṃ   dhammaṃ  anussarato  evaṃ  saṅghaṃ  anussarato  upekkhā
kusalanissitā   na   saṇṭhāti   .   so  tena  saṃvijjati  saṃvegaṃ  āpajjati
alābhā  vata  me  na  vata  me  lābhā dulladdhaṃ vata me na vata me suladdhaṃ
yassa  me  evaṃ  buddhaṃ  anussarato  evaṃ  dhammaṃ  anussarato  evaṃ  saṅghaṃ
anussarato  upekkhā  kusalanissitā  na  saṇṭhātīti  .   tassa  ce āvuso
bhikkhuno   evaṃ   buddhaṃ  anussarato  evaṃ  dhammaṃ  anussarato  evaṃ  saṅghaṃ
anussarato   upekkhā   kusalanissitā   saṇṭhāti  .  so  tena  attamano
hoti. Ettāvatāpi kho āvuso bhikkhuno bahukataṃ hoti.



             The Pali Tipitaka in Roman Character Volume 12 page 350-352. https://84000.org/tipitaka/read/roman_item.php?book=12&item=342&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=12&item=342&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=12&item=342&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=12&item=342&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=12&i=342              Contents of The Tipitaka Volume 12 https://84000.org/tipitaka/read/?index_12 https://84000.org/tipitaka/english/?index_12

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]