ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [402]  Kittāvatā  pana  bho  gotama  bhikkhu  arahaṃ  hoti khīṇāsavo
vusitavā   katakaraṇīyo   ohitabhāro  anuppattasadattho  parikkhīṇabhavasaññojano
sammadaññā    vimuttoti    .    idha    aggivessana    bhikkhu   yaṅkiñci
rūpaṃ   atītānāgatapaccuppannaṃ   ajjhattaṃ   vā   bahiddhā   vā   oḷārikaṃ
vā   sukhumaṃ   vā   hīnaṃ  vā  paṇītaṃ  vā  yaṃ  dūre  santike  vā  sabbaṃ
rūpaṃ   netaṃ   mama   nesohamasmi  na  meso  attāti  evametaṃ  yathābhūtaṃ
sammappaññāya  disvā  anupādāvimutto  hoti  .  yākāci  vedanā  ...
Yākāci   saññā   ...   yekeci   saṅkhārā   ...  yaṅkiñci  viññāṇaṃ
atītānāgatapaccuppannaṃ   ajjhattaṃ   vā   bahiddhā   vā   oḷārikaṃ   vā
sukhumaṃ  vā  hīnaṃ  vā  paṇītaṃ  vā  yaṃ  dūre  santike  vā  sabbaṃ  viññāṇaṃ
netaṃ   mama   nesohamasmi   na   meso   attāti   evametaṃ   yathābhūtaṃ
sammappaññāya disvā anupādāvimutto hoti.
     {402.1}   Ettāvatā   kho   aggivessana   bhikkhu  arahaṃ  hoti
khīṇāsavo     vusitavā     katakaraṇīyo    ohitabhāro    anuppattasadattho
parikkhīṇabhavasaññojano       sammadaññā      vimutto      .      evaṃ
vimutto     1-     kho     aggivessana     bhikkhu     tīhānuttariyehi
@Footnote: 1 Ma. vimuttacitato.
Samannāgato       hoti       dassanānuttariyena      paṭipadānuttariyena
vimuttānuttariyena   .   evaṃ   vimuttacitto   [1]-  aggivessana  bhikkhu
tathāgatañceva   sakkaroti  garukaroti  māneti  pūjeti  buddho  so  bhagavā
bodhāya  dhammaṃ  deseti  danto  so  bhagavā  damathāya dhammaṃ deseti santo
so  bhagavā  samathāya  dhammaṃ  deseti  tiṇṇo  so  bhagavā  taraṇāya  dhammaṃ
deseti parinibbuto so bhagavā parinibbānāya dhammaṃ desetīti.



             The Pali Tipitaka in Roman Character Volume 12 page 434-435. https://84000.org/tipitaka/read/roman_item.php?book=12&item=402&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=12&item=402&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=12&item=402&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=12&item=402&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=12&i=402              Contents of The Tipitaka Volume 12 https://84000.org/tipitaka/read/?index_12 https://84000.org/tipitaka/english/?index_12

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]