ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [403]   Evaṃ  vutte  saccako  niganthaputto  bhagavantaṃ  etadavoca
mayameva   bho   gotama   dhaṃsī   mayaṃ   pagabbhā  ye  mayaṃ  bhavantaṃ  gotamaṃ
vādena   vādaṃ   āsādetabbaṃ   amaññimha  siyā  hi  bho  gotama  hatthiṃ
pabhinnaṃ   āsajja   purisassa   sotthibhāvo   na   tveva   bhavantaṃ  gotamaṃ
āsajja    purisassa   sotthibhāvo   siyā   hi   bho   gotama   pajjalitaṃ
aggikkhandhaṃ    āsajja    purisassa    sotthibhāvo   na   tveva   bhavantaṃ
gotamaṃ   āsajja   siyā   purisassa   sotthibhāvo  siyā  hi  bho  gotama
āsīvisaṃ   ghoravisaṃ   āsajja   purisassa   sotthibhāvo  na  tveva  bhavantaṃ
gotamaṃ   āsajja  siyā  purisassa  sotthibhāvo  mayameva  bho  gotama  dhaṃsī
mayaṃ   pagabbhā   ye   mayaṃ  bhavantaṃ  gotamaṃ  vādena  vādaṃ  āsādetabbaṃ
amaññimha   adhivāsetu   me   bhavaṃ   gotamo   svātanāya   bhattaṃ  saddhiṃ
bhikkhusaṅghenāti. Adhivāsesi bhagavā tuṇhībhāvena.
     {403.1}     Atha    kho    saccako    niganthaputto    bhagavato
adhivāsanaṃ     viditvā    te    licchavī    āmantesi    suṇantu    me
bhonto     licchavī     samaṇo     gotamo     nimantito    svātanāya
@Footnote: 1 Po. Ma. khosaddo dissati.
Saddhiṃ   bhikkhusaṅghena   yena   1-   me   abhihareyyātha   yamassa  paṭirūpaṃ
maññeyyāthāti   .   atha   kho  te  licchavī  tassā  rattiyā  accayena
saccakassa        niganthaputtassa       pañcamattāni       thālipākasatāni
bhattābhihāraṃ   abhihariṃsu   .   atha   kho   saccako   niganthaputto   sake
ārāme   paṇītaṃ   khādanīyaṃ   bhojanīyaṃ   paṭiyādāpetvā   bhagavato  kālaṃ
ārocāpesi kālo bho gotama niṭṭhitaṃ bhattanti.



             The Pali Tipitaka in Roman Character Volume 12 page 435-436. https://84000.org/tipitaka/read/roman_item.php?book=12&item=403&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=12&item=403&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=12&item=403&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=12&item=403&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=12&i=403              Contents of The Tipitaka Volume 12 https://84000.org/tipitaka/read/?index_12 https://84000.org/tipitaka/english/?index_12

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]