ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [409]   Bhagavā   etadavoca   kathañca  aggivessana  abhāvitakāyo
ca  hoti  abhāvitacitto  ca  .  idha  aggivessana  assutavato  puthujjanassa
uppajjati   sukhā   vedanā   so   sukhāya   vedanāya   phuṭṭho  samāno
sukhasārāgī   ca   hoti   sukhasārāgitaṃ   ca   āpajjati  tassa  sā  sukhā
vedanā  nirujjhati  sukhāya  vedanāya  nirodhā  uppajjāti  dukkhā  vedanā
so   dukkhāya   vedanāya   phuṭṭho   samāno   socati  kilamati  paridevati
urattāḷiṃ   kandati   sammohaṃ   āpajjati  tassa  kho  esā  aggivessana
uppannāpi   sukhā   vedanā   cittaṃ   pariyādāya   tiṭṭhati   abhāvitattā
kāyassa    uppannāpi    dukkhā   vedanā   cittaṃ   pariyādāya   tiṭṭhati
abhāvitattā    cittassa    yassakassaci   aggivessana   evaṃ   ubhatopakkhaṃ
uppannāpi   sukhā   vedanā   cittaṃ   pariyādāya   tiṭṭhati   abhāvitattā
kāyassa    uppannāpi    dukkhā   vedanā   cittaṃ   pariyādāya   tiṭṭhati
abhāvitattā    cittassa   evaṃ   kho   aggivessana   abhāvitakāyo   ca
hoti abhāvitacitto ca.
     {409.1}    Kathañca    aggivessana    bhāvitakāyo    ca   hoti
bhāvitacitto    ca    .    idha   aggivessana   sutavato   ariyasāvakassa
uppajjati   sukhā   vedanā   so  sukhāya  vedanāya  phuṭṭho  samāno  na
Sukhasārāgī   [1]-   hoti  na  sukhasārāgitaṃ  āpajjati  tassa  sā  sukhā
vedanā   nirujjhati  sukhāya  vedanāya  nirodhā  uppajjati  dakkhā  vedanā
so  dukkhāya  vedanāya  phuṭṭho  samāno  na  socati na kilamati na paridevati
na   urattāḷiṃ   kandati   na   sammohaṃ  āpajjati  tassa  kho  evaṃ  sā
aggivessana   uppannāpi   sukhā   vedanā  cittaṃ  na  pariyādāya  tiṭṭhati
bhāvitattā   kāyassa   uppannāpi  dukkhā  vedanā  cittaṃ  na  pariyādāya
tiṭṭhati   bhāvitattā   cittassa   yassakassaci  aggivessana  ubhatopakkhaṃ  2-
uppannāpi   sukhā   vedanā   cittaṃ   na  pariyādāya  tiṭṭhati  bhāvitattā
kāyassa   uppannāpi   dukkhā   vedanā   cittaṃ   na  pariyādāya  tiṭṭhati
bhāvitattā   cittassa   evaṃ   kho   aggivessana  bhāvitakāyo  ca  hoti
bhāvitacitto   cāti   .   evaṃ   pasanno   ahaṃ  bhoto  gotamassa  bhavaṃ
hi gotamo bhāvitakāyo ca hoti bhāvitacitto cāti.



             The Pali Tipitaka in Roman Character Volume 12 page 440-441. https://84000.org/tipitaka/read/roman_item.php?book=12&item=409&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=12&item=409&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=12&item=409&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=12&item=409&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=12&i=409              Contents of The Tipitaka Volume 12 https://84000.org/tipitaka/read/?index_12 https://84000.org/tipitaka/english/?index_12

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]