ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [431]   Bhagavā  etadavoca  kathañca  aggivessana  sammūḷho  hoti
yassakassaci  aggivessana  ye  āsavā  saṅkilesikā  ponobbhavikā  sadarā
dukkhavipākā    āyatiṃ   jātijarāmaraṇīyā   appahīnā   tamahaṃ   sammūḷhoti
vadāmi   āsavānaṃ   hi   aggivessana   appahānā   sammūḷho  hoti .
Yassa  kassaci  aggivessana  ye  āsavā  saṅkilesikā ponobbhavikā sadarā
dukkhavipākā    āyatiṃ    jātijarāmaraṇīyā   pahīnā   tamahaṃ   asammūḷhoti
vadāmi   āsavānaṃ   hi   aggivessana   pahānā   asammūḷho   hoti .
Tathāgatassa   kho   aggivessana  ye  āsavā  saṅkilesikā  ponobbhavikā
sadarā    dukkhavipākā   āyatiṃ   jātijarāmaraṇīyā   pahīnā   ucchinnamūlā
tālāvatthukatā   anabhāvaṅgatā   āyatiṃ   anuppādadhammā   .  seyyathāpi
nāma   aggivessana   tālo   matthakacchinno   abhabbo   puna   virūḷhiyā
evameva   kho   aggivessana   tathāgatassa   ye   āsavā  saṅkilesikā
ponobbhavikā   sadarā   dukkhavipākā   āyatiṃ   jātijarāmaraṇīyā   pahīnā
ucchinnamūlā tālāvatthukatā anabhāvaṅgatā āyatiṃ anuppādadhammāti.



             The Pali Tipitaka in Roman Character Volume 12 page 461-462. https://84000.org/tipitaka/read/roman_item.php?book=12&item=431&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=12&item=431&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=12&item=431&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=12&item=431&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=12&i=431              Contents of The Tipitaka Volume 12 https://84000.org/tipitaka/read/?index_12 https://84000.org/tipitaka/english/?index_12

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]