ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [453]   Lohitañhetaṃ   bhikkhave   ariyassa   vinaye   yadidaṃ  mātu
thaññaṃ   .   sa   kho   so   bhikkhave  kumāro  vuḍḍhimanvāya  indriyānaṃ
paripākamanvāya   yāni   tāni   kumārakānaṃ   kīḷāpanakāni   tehi   kīḷati
seyyathīdaṃ  vaṅkaṃ  ghaṭikaṃ  mokkhacikaṃ  ciṅgulikaṃ  1-  pattāḷhakaṃ  rathakaṃ dhanukaṃ.
Sa   kho  so  bhikkhave  kumāro  vuḍḍhimanvāya  indriyānaṃ  paripākamanvāya
pañcahi      kāmaguṇehi      samappito      samaṅgībhūto      paricāreti
cakkhuviññeyyehi    rūpehi    iṭṭhehi    kantehi   manāpehi   piyarūpehi
kāmūpasañhitehi   rajanīyehi   pemanīyehi   sotaviññeyyehi  saddehi  ...
Ghānaviññeyyehi    gandhehi    ...   jivhāviññeyyehi   rasehi   ...
Kāyaviññeyyehi   phoṭṭhabbehi   iṭṭhehi   kantehi   manāpehi  piyarūpehi
kāmūpasañhitehi rajanīyehi pemanīyehi.
     {453.1}   So   cakkhunā  rūpaṃ  disvā  piyarūpe  rūpe  sārajjati
appiyarūpe     rūpe     byāpajjati    anupaṭṭhitakāyasati    ca    viharati
parittacetaso      tañca      cetovimuttiṃ     paññāvimuttiṃ     yathābhūtaṃ
nappajānāti    yatthassa   te   pāpakā   akusalā   dhammā   aparisesā
nirujjhanti   .   so   evaṃ   anurodhavirodhaṃ  samāpanno  yaṅkiñci  vedanaṃ
vedeti   sukhaṃ   vā   dukkhaṃ   vā  adukkhamasukhaṃ  vā  .  so  taṃ  vedanaṃ
abhinandati    abhivadati    ajjhosāya    tiṭṭhati   .   tassa   taṃ   vedanaṃ
abhinandato      abhivadato      ajjhosāya      tiṭṭhato      uppajjati
@Footnote: 1 Po. piṅgulikaṃ. Ma. ciṅgulakaṃ.
Nandi    yā    vedanāsu   nandi   tadupādānaṃ   tassa   upādānapaccayā
bhavo    bhavapaccayā    jāti    jātipaccayā    jarāmaraṇaṃ   sokaparideva-
dukkhadomanassupāyāsā   sambhavanti   evametassa  kevalassa  dukkhakkhandhassa
samudayo  hoti  .  sotena  saddaṃ sutvā ... Ghānena gandhaṃ ghāyitvā ...
Jivhāya  rasaṃ  sāyitvā  ...  kāyena  phoṭṭhabbaṃ  phusitvā  ...  manasā
dhammaṃ    viññāya    piyarūpe    dhamme   sārajjati   appiyarūpe   dhamme
byāpajjati    anupaṭṭhitakāyasati    ca    viharati    parittacetaso    tañca
cetovimuttiṃ    paññāvimuttiṃ    yathābhūtaṃ    nappajānāti    yatthassa   te
pāpakā akusalā dhammā aparisesā nirujjhanti.
     {453.2}   So  evaṃ  anurodhavirodhaṃ  samāpanno  yaṅkiñci  vedanaṃ
vedeti  sukhaṃ  vā  dukkhaṃ  vā  adukkhamasukhaṃ  vā . So taṃ vedanaṃ abhinandati
abhivadati   ajjhosāya  tiṭṭhati  .  tassa  taṃ  vedanaṃ  abhinandato  abhivadato
ajjhosāya   tiṭṭhato   uppajjati  nandi  yā  vedanāsu  nandi  tadupādānaṃ
tassa   upādānapaccayā   bhavo  bhavapaccayā  jāti  jātipaccayā  jarāmaraṇaṃ
sokaparidevadukkhadomanassupāyāsā    sambhavanti    evametassa    kevalassa
dukkhakkhandhassa samudayo hoti.



             The Pali Tipitaka in Roman Character Volume 12 page 488-489. https://84000.org/tipitaka/read/roman_item.php?book=12&item=453&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=12&item=453&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=12&item=453&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=12&item=453&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=12&i=453              Contents of The Tipitaka Volume 12 https://84000.org/tipitaka/read/?index_12 https://84000.org/tipitaka/english/?index_12

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]