ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
                      Cūḷavedallasuttaṃ
     [505]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  rājagahe  viharati
veḷuvane   kalandakanivāpe   .   atha   kho   visākho   upāsako  yena
dhammadinnā    bhikkhunī    tenupasaṅkami   upasaṅkamitvā   dhammadinnaṃ   bhikkhuniṃ
abhivādetvā ekamantaṃ nisīdi.
     [506]   Ekamantaṃ   nisinno   kho  visākho  upāsako  dhammadinnaṃ
bhikkhuniṃ    etadavoca   sakkāyo   sakkāyoti   ayye   vuccati   katamo
nu   kho   ayye   sakkāyo   vutto   bhagavatāti  .  pañca  kho  ime
āvuso   visākha   upādānakkhandhā  sakkāyo  vutto  bhagavatā  seyyathīdaṃ
rūpūpādānakkhandho        vedanūpādānakkhandho        saññūpādānakkhandho
saṅkhārūpādānakkhandho    viññāṇūpādānakkhandho    ime    kho   āvuso
visākha pañcupādānakkhandhā sakkāyo vutto bhagavatāti.
     {506.1}  Sādhayyeti  kho  visākho upāsako dhammadinnāya bhikkhuniyā
bhāsitaṃ   abhinanditvā   anumoditvā   dhammadinnaṃ   bhikkhuniṃ   uttariṃ   pañhaṃ
apucchi   sakkāyasamudayo  sakkāyasamudayoti  ayye  vuccati  katamo  nu  kho
ayye  sakkāyasamudayo  vutto  bhagavatāti  .  yāyaṃ  āvuso visākha taṇhā
ponobbhavikā      nandirāgasahagatā      tatratatrābhinandinī     seyyathīdaṃ
kāmataṇhā    bhavataṇhā    vibhavataṇhā    ayaṃ    kho   āvuso   visākha
sakkāyasamudayo vutto bhagavatāti.
     {506.2}    Sakkāyanirodho    sakkāyanirodhoti   ayye   vuccati
katamo    nu    kho   ayye   sakkāyanirodho   vutto   bhagavatāti  .
Yo  kho  āvuso  visākha  tassāyeva  taṇhāya  asesavirāganirodho cāgo
paṭinissaggo   mutti  anālayo  ayaṃ  kho  āvuso  visākha  sakkāyanirodho
vutto   bhagavatāti   .   sakkāyanirodhagāminī  paṭipadā  sakkāyavirodhagāminī
paṭipadāti   ayye   vuccati   katamā  nu  kho  ayye  sakkāyanirodhagāminī
paṭipadā vuttā bhagavatāti.
     {506.3}  Ayameva  kho  āvuso  visākha  ariyo aṭṭhaṅgiko maggo
sakkāyanirodhagāminī   paṭipadā   vuttā   bhagavatā   seyyathīdaṃ   sammādiṭṭhi
sammāsaṅkappo      sammāvācā      sammākammanto      sammāājīvo
sammāvāyāmo sammāsati sammāsamādhīti.
     {506.4}  Taññeva  nu  kho ayye upādānaṃ te pañcupādānakkhandhā
udāhu     aññatra    pañcahupādānakkhandhehi    upādānanti    .    na
kho   āvuso  visākha  taññevupādānaṃ  te  pañcupādānakkhandhā  napi  1-
aññatra   pañcahupādānakkhandhehi   upādānaṃ   yo   kho  āvuso  visākha
pañcasu upādānakkhandhesu chandarāgo taṃ tattha upādānanti.
     [507]   Kathaṃ  panayye  sakkāyadiṭṭhi  hotīti  .  idhāvuso  visākha
assutavā    puthujjano    ariyānaṃ    adassāvī   ariyadhammassa   akovido
ariyadhamme   avinīto   sappurisānaṃ   adassāvī   sappurisadhammassa  akovido
sappurisadhamme    avinīto    rūpaṃ   attato   samanupassati   rūpavantaṃ   vā
attānaṃ  attani  vā  rūpaṃ  rūpasmiṃ  vā  attānaṃ  vedanaṃ  ... Saññaṃ ...
Saṅkhāre    ...   viññāṇaṃ   attato   samanupassati   viññāṇavantaṃ   vā
attānaṃ    attani   vā   viññāṇaṃ   viññāṇasmiṃ   vā   attānaṃ   evaṃ
@Footnote: 1 Ma. nāpi.
Kho  āvuso  visākha  sakkāyadiṭṭhi  hotīti  .  kathaṃ  panayye  sakkāyadiṭṭhi
na   hotīti  .  idhāvuso  visākha  sutavā  ariyasāvako  ariyānaṃ  dassāvī
ariyadhammassa    kovido    ariyadhamme    suvinīto   sappurisānaṃ   dassāvī
sappurisadhammassa   kovido   sappurisadhamme   suvinīto   na   rūpaṃ   attato
samanupassati   na  rūpavantaṃ  vā  attānaṃ  na  attani  vā  rūpaṃ  na  rūpasmiṃ
vā  attānaṃ  na  vedanaṃ  ...  na  saññaṃ  ...  na  saṅkhāre  ...  na
viññāṇaṃ   attato   samanupassati   na   viññāṇavantaṃ   vā   attānaṃ   na
attani   vā   viññāṇaṃ   na   viññāṇasmiṃ   vā   attānaṃ   evaṃ   kho
āvuso visākha sakkāyadiṭṭhi na hotīti.
     [508]  Katamo  panayye  ariyo  aṭṭhaṅgiko  maggoti  .  ayameva
kho   āvuso   visākha  ariyo  aṭṭhaṅgiko  maggo  seyyathīdaṃ  sammādiṭṭhi
sammāsaṅkappo      sammāvācā      sammākammanto      sammāājīvo
sammāvāyāmo   sammāsati  sammāsamādhīti  .  ariyo  panayye  aṭṭhaṅgiko
maggo   saṅkhato   udāhu   asaṅkhatoti  .  ariyo  kho  āvuso  visākha
aṭṭhaṅgiko   maggo  saṅkhatoti  .  ariyena  nu  kho  ayye  aṭṭhaṅgikena
maggena  tayo  khandhā  saṅgahitā  udāhu  tīhi  khandhehi  ariyo aṭṭhaṅgiko
maggo   saṅgahitoti   .  na  kho  āvuso  visākha  ariyena  aṭṭhaṅgikena
maggena   tayo   khandhā   saṅgahitā   tīhi   ca   kho   āvuso  visākha
khandhehi   ariyo   aṭṭhaṅgiko   maggo   saṅgahito  yā  cāvuso  visākha
sammāvācā   yo   ca   sammākammanto   yo   ca  sammāājīvo  ime
Dhammā   sīlakkhandhena   saṅgahitā   yo   ca   sammāvāyāmo   yā   ca
sammāsati    yo    ca    sammāsamādhi   ime   dhammā   samādhikkhandhena
saṅgahitā   yā   ca   sammādiṭṭhi  yo  ca  sammāsaṅkappo  ime  dhammā
paññākkhandhena    saṅgahitāti    .   katamo   panayye   samādhi   katame
dhammā    samādhinimittā    katame    dhammā    samādhiparikkhārā   katamā
samādhibhāvanāti  .  yā  kho  āvuso  visākha  cittassekaggatā ayaṃ samādhi
cattāro     satipaṭṭhānā    samādhinimittā    cattāro    sammappadhānā
samādhiparikkhārā    yā    tesaññeva    dhammānaṃ   āsevanā   bhāvanā
bahulīkammaṃ ayaṃ tattha samādhibhāvanāti.
     [509]   Katī   panayye  saṅkhārāti  .  tayome  āvuso  visākha
saṅkhārā    kāyasaṅkhāro    vacīsaṅkhāro   cittasaṅkhāroti   .   katamo
panayye   kāyasaṅkhāro  katamo  vacīsaṅkhāro  katamo   cittasaṅkhāroti .
Assāsapassāsā   kho   āvuso   visākha   kāyasaṅkhāro   vitakkavicārā
vacīsaṅkhāro   saññā   ca   vedanā   ca   cittasaṅkhāroti   .   kasmā
panayye     assāsapassāsā    kāyasaṅkhāro    kasmā    vitakkavicārā
vacīsaṅkhāro   kasmā   saññā   ca   vedanā   ca   cittasaṅkhāroti  .
Assāsapassāsā    kho    āvuso   visākha   kāyikā   ete   dhammā
kāyapaṭibaddhā    tasmā   assāsapassāsā   kāyasaṅkhāro   pubbe   kho
āvuso    visākha   vitakketvā   vicāretvā   vācaṃ   bhindati   tasmā
vitakkavicārā   vacīsaṅkhāro   saññā   ca  vedanā  ca  cetasikā  ete
Dhammā cittapaṭibaddhā tasmā saññā ca vedanā ca cittasaṅkhāroti.
     [510]  Kathaṃ  1-  panayye  saññāvedayitanirodhasamāpatti  hotīti .
Na   kho   āvuso   visākha  saññāvedayitanirodhaṃ  samāpajjantassa  bhikkhuno
evaṃ    hoti    ahaṃ   saññāvedayitanirodhaṃ   samāpajjissanti   vā   ahaṃ
saññāvedayitanirodhaṃ    samāpajjāmīti    vā    ahaṃ    saññāvedayitanirodhaṃ
samāpannoti   vā   atha   khvassa   pubbeva   tathā  cittaṃ  bhāvitaṃ  hoti
yantaṃ    tathattāya   upanetīti   .   saññāvedayitanirodhaṃ   samāpajjantassa
panayye    bhikkhuno    katame    dhammā   paṭhamaṃ   nirujjhanti   yadi   vā
kāyasaṅkhāro yadi vā vacīsaṅkhāro yadi vā cittasaṅkhāroti.
     {510.1}    Saññāvedayitanirodhaṃ   samāpajjantassa   kho   āvuso
visākha   bhikkhuno  paṭhamaṃ  nirujjhati  vacīsaṅkhāro  tato  kāyasaṅkhāro  tato
cittasaṅkhāroti    .    kathaṃ    panayye    saññāvedayitanirodhasamāpattiyā
vuṭṭhānaṃ  hotīti  .  na  kho  āvuso visākha saññāvedayitanirodhasamāpattiyā
vuṭṭhahantassa   bhikkhuno   evaṃ   hoti  ahaṃ  saññāvedayitanirodhasamāpattiyā
vuṭṭhahissanti   vā   ahaṃ   saññāvedayitanirodhasamāpattiyā  vuṭṭhahāmīti  vā
ahaṃ    saññāvedayitanirodhasamāpattiyā    vuṭṭhitoti    vā   atha   khvassa
pubbeva   tathā   cittaṃ   bhāvitaṃ   hoti   yantaṃ  tathattāya  upanetīti .
Saññāvedayitanirodhasamāpattiyā   vuṭṭhahantassa   panayye   bhikkhuno   katame
dhammā  paṭhamaṃ  uppajjanti  yadi  vā  kāyasaṅkhāro  yadi  vā  vacīsaṅkhāro
@Footnote: 1 Yu. kathañca panayyeti dissati.
Yadi     vā     cittasaṅkhāroti     .    saññāvedayitanirodhasamāpattiyā
vuṭṭhahantassa  kho  āvuso  visākha  bhikkhuno  paṭhamaṃ  uppajjati cittasaṅkhāro
tato  kāyasaṅkhāro  tato  vacīsaṅkhāroti . Saññāvedayitanirodhasamāpattiyā
vuṭṭhitaṃ  panayye  bhikkhuṃ  katī phassā phusantīti. Saññāvedayitanirodhasamāpattiyā
vuṭṭhitaṃ  kho  āvuso  visākha  bhikkhuṃ  tayo  phassā  phusanti  suññato phasso
animitto   phasso  appaṇihito  phassoti  .  saññāvedayitanirodhasamāpattiyā
vuṭṭhitassa  panayye  bhikkhuno  kiṃninnaṃ  cittaṃ  hoti  kiṃpoṇaṃ  kiṃpabbhāranti .
Saññāvedayitanirodhasamāpattiyā   vuṭṭhitassa   kho  āvuso  visākha  bhikkhuno
vivekaninnaṃ cittaṃ hoti vivekapoṇaṃ vivekapabbhāranti.
     [511]   Katī  panayye  vedanāti  .  tisso  kho  imā  āvuso
visākha  vedanā  sukhā  vedanā  dukkhā  vedanā  adukkhamasukhā vedanāti.
Katamā   panayye   sukhā   vedanā   katamā   dukkhā   vedanā   katamā
adukkhamasukhā   vedanāti   .   yaṃ   kho   āvuso   visākha  kāyikaṃ  vā
cetasikaṃ   vā   sukhaṃ   sātaṃ   vedayitaṃ   ayaṃ   sukhā   vedanā  yaṃ  kho
āvuso   visākha   kāyikaṃ   vā   cetasikaṃ   vā  dukkhaṃ  asātaṃ  vedayitaṃ
ayaṃ   dukkhā   vedanā   yaṃ  kho  āvuso  visākha  kāyikaṃ  vā  cetasikaṃ
vā   neva   sātaṃ    nāsātaṃ  vedayitaṃ  ayaṃ  adukkhamasukhā  vedanāti .
Sukhā   panayye   vedanā   kiṃsukhā   kiṃdukkhāti   .  sukhā  kho  āvuso
visākha   vedanā   ṭhitisukhā   vipariṇāmadukkhā   dukkhā  vedanā  ṭhitidukkhā
Vipariṇāmasukhā   adukkhamasukhā   vedanā   saññāṇasukhā   aññāṇadukkhāti .
Sukhāya    panayye    vedanāya    kiṃ    anusayo    anuseti    dukkhāya
vedanāya   kiṃ   anusayo   anuseti  adukkhamasukhāya  vedanāya  kiṃ  anusayo
anusetīti   .   sukhāya   kho   āvuso   visākha  vedanāya  rāgānusayo
anuseti    dukkhāya    vedanāya   paṭighānusayo   anuseti   adukkhamasukhāya
vedanāya   avijjānusayo  anusetīti  .  sabbāya  nu  kho  ayye  sukhāya
vedanāya    rāgānusayo    anuseti    sabbāya    dukkhāya    vedanāya
paṭighānusayo   anuseti   sabbāya   adukkhamasukhāya  vedanāya  avijjānusayo
anusetīti.
     {511.1}   Na   kho  āvuso  visākha  sabbāya  sukhāya  vedanāya
rāgānusayo   anuseti   na   sabbāya   dukkhāya   vedanāya  paṭighānusayo
anuseti    na     sabbāya    adukkhamasukhāya    vedanāya   avijjānusayo
anusetīti   .   sukhāya   panayye   vedanāya   kiṃ   pahātabbaṃ   dukkhāya
vedanāya   kiṃ   pahātabbaṃ   adukkhamasukhāya  vedanāya  kiṃ  pahātabbanti .
Sukhāya    kho   āvuso   visākha   vedanāya   rāgānusayo   pahātabbo
dukkhāya   vedanāya   paṭighānusayo   pahātabbo   adukkhamasukhāya  vedanāya
avijjānusayo   pahātabboti   .   sabbāya   nu   kho   ayye   sukhāya
vedanāya    rāgānusayo    pahātabbo    sabbāya   dukkhāya   vedanāya
paṭighānusayo   pahātabbo  sabbāya  adukkhamasukhāya  vedanāya  avijjānusayo
pahātabboti   .   na   kho  āvuso  visākha  sabbāya  sukhāya  vedanāya
rāgānusayo   pahātabbo   na   sabbāya  dukkhāya  vedanāya  paṭighānusayo
Pahātabbo    na    sabbāya    adukkhamasukhāya   vedanāya   avijjānusayo
pahātabbo    idhāvuso    visākha   bhikkhu   vivicceva   kāmehi   vivicca
akusalehi   dhammehi   savitakkaṃ   savicāraṃ   vivekajaṃ   pītisukhaṃ  paṭhamaṃ  jhānaṃ
upasampajja    viharati    rāgantena    pajahati   na   tattha   rāgānusayo
anuseti    idhāvuso    visākha    bhikkhu    iti   paṭisañcikkhati   kudāssu
nāmahaṃ   tadāyatanaṃ   upasampajja   viharissāmi   yadariyā  etarahi  āyatanaṃ
upasampajja   viharantīti   iti   anuttaresu  vimokkhesu  pihaṃ  upaṭṭhāpayato
uppajjati   pihapaccayā   1-   domanassaṃ   paṭighantena   pajahati  na  tattha
paṭighānusayo   anuseti   idhāvuso   visākha   bhikkhu   sukhassa  ca  pahānā
dukkhassa    ca    pahānā    pubbeva   somanassadomanassānaṃ   aṭṭhaṅgamā
adukkhamasukhaṃ    upekkhāsatipārisuddhiṃ   catutthaṃ   jhānaṃ   upasampajja   viharati
avijjantena pajahati na tattha avijjānusayo anusetīti.
     [512]  Sukhāya  panayye  vedanāya  kiṃ  paṭibhāgoti  .  sukhāya kho
āvuso   visākha   vedanāya   rāgo   paṭibhāgoti  .  dukkhāya  panayye
vedanāya   kiṃ   paṭibhāgoti  .  dukkhāya  kho  āvuso  visākha  vedanāya
paṭigho    paṭibhāgoti    .    adukkhamasukhāya    panayye   vedanāya   kiṃ
paṭibhāgoti   .   adukkhamasukhāya  kho  āvuso  visākha  vedanāya  avijjā
paṭibhāgoti   .   avijjāya   panayye  kiṃ  paṭibhāgoti  .  avijjāya  kho
āvuso  visākha  vijjā  paṭibhāgoti  .  vijjāya  panayye kiṃ paṭibhāgoti.
Vijjāya   kho   āvuso   visākha   vimutti   paṭibhāgoti   .   vimuttiyā
@Footnote: 1 Ma. pihāpaccayā.
Panayye  kiṃ  paṭibhāgoti  .  vimuttiyā  kho  visākha  nibbānaṃ paṭibhāgoti.
Nibbānassa   panayye   kiṃ   paṭibhāgoti   .  accasarāvuso  visākha  pañhaṃ
nāsakkhi   pañhānaṃ   pariyantaṃ   gahetuṃ   nibbānogadhaṃ  hi  āvuso  visākha
brahmacariyaṃ   nibbānaparāyanaṃ   nibbānapariyosānaṃ   ākaṅkhamāno  ce  tvaṃ
āvuso   visākha   bhagavantaṃ   upasaṅkamitvā  etamatthaṃ  puccheyyāsi  yathā
ca te bhagavā byākaroti tathā naṃ dhāreyyāsīti.
     [513]   Atha   kho   visākho   upāsako  dhammadinnāya  bhikkhuniyā
bhāsitaṃ     abhinanditvā     anumoditvā     uṭṭhāyāsanā     dhammadinnaṃ
bhikkhuniṃ   abhivādetvā   padakkhiṇaṃ   katvā   yena   bhagavā   tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
nisinno  kho  visākho  upāsako  yāvatako  ahosi  dhammadinnāya bhikkhuniyā
saddhiṃ  kathāsallāpo  taṃ  sabbaṃ  bhagavato  ārocesi . Evaṃ vutte bhagavā
visākhaṃ    upāsakaṃ   etadavoca   paṇḍitā   visākha   dhammadinnā   bhikkhunī
mahāpaññā    visākha    dhammadinnā    bhikkhunī    mañcepi   tvaṃ   visākha
etamatthaṃ  paṭipuccheyyāsi  1-  ahampi  taṃ  evameva  byākareyyaṃ yathā taṃ
dhammadinnāya bhikkhuniyā byākataṃ esovetassa attho evametaṃ dhārehīti.
     Idamavoca    bhagavā    attamano    visākho   upāsako   bhagavato
bhāsitaṃ abhinandīti.
                Cūḷavedallasuttaṃ niṭṭhitaṃ catutthaṃ.
                       ---------
@Footnote: 1 Ma. puccheyyāsi.
                    Cūḷadhammasamādānasuttaṃ
     [514]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tatra   kho   bhagavā  bhikkhū
āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ.
     [515]  Bhagavā  etadavoca  cattārīmāni  bhikkhave  dhammasamādānāni
katamāni   cattāri   atthi   bhikkhave  dhammasamādānaṃ  paccuppannasukhaṃ  āyatiṃ
dukkhavipākaṃ     atthi    bhikkhave    dhammasamādānaṃ    paccuppannadukkhañceva
āyatiñca   dukkhavipākaṃ   atthi   bhikkhave   dhammasamādānaṃ   paccuppannadukkhaṃ
āyatiṃ   sukhavipākaṃ   atthi   bhikkhave   dhammasamādānaṃ   paccuppannasukhañceva
āyatiñca sukhavipākaṃ.
     [516]   Katamañca   bhikkhave   dhammasamādānaṃ  paccuppannasukhaṃ  āyatiṃ
dukkhavipākaṃ   .   santi   bhikkhave   eke   samaṇabrāhmaṇā  evaṃvādino
evaṃdiṭṭhino  natthi  kāmesu  dosoti  te  kāmesu pātabyataṃ āpajjanti.
Te   kho  molibandhāhi  1-  paribbājikāhi  paricārenti  te  evamāhaṃsu
kiṃsu    nāma    te    bhonto   samaṇabrāhmaṇā   kāmesu   anāgatabhayaṃ
sampassamānā      kāmānaṃ      pahānamāhaṃsu      kāmānaṃ      pariññaṃ
paññāpenti   2-   sukho   imissā   paribbājikāya   taruṇāya   mudukāya
lomasāya   bāhāya   samphassoti  te  kāmesu  pātabyataṃ  āpajjanti .
Te   kāmesu   pātabyataṃ   āpajjitvā   kāyassa   bhedā   parammaraṇā
@Footnote: 1 Ma. moḷibaddhāhi. 2 Po. Ma. paññapenti. sabbattha īdisameva.
Apāyaṃ   duggatiṃ   vinipātaṃ   nirayaṃ   upapajjanti   .   te  tattha  dukkhā
tippā  1-  [2]-  kaṭukā  vedanā  vediyanti te evamāhaṃsu idaṃ kho te
bhonto   samaṇabrāhmaṇā   kāmesu   anāgatabhayaṃ   sampassamānā  kāmānaṃ
pahānamāhaṃsu    kāmānaṃ    pariññaṃ    paññāpenti    ime    hi    mayaṃ
kāmahetu   kāmanidānaṃ   dukkhā  tippā  kaṭukā  vedanā  vediyāmāti .
Seyyathāpi bhikkhave gimhānaṃ pacchime māse māluvāsipāṭikā phaleyya.
     {516.1}    Atha   kho   taṃ   bhikkhave   māluvāvījaṃ   aññatarasmiṃ
sālamūle  nipateyya  .  atha  kho  bhikkhave  yā  tasmiṃ  sāle  adhivatthā
devatā  sā  bhītā  ubbiggā  santāsaṃ  āpajjeyya  .  atha kho bhikkhave
tasmiṃ    sāle    adhivatthāya   devatāya   mittāmaccā   ñātisālohitā
ārāmadevatā   vanadevatā   rukkhadevatā   osadhitiṇavanappatīsu   adhivatthā
devatā  saṅgamma  samāgamma  evaṃ  samassāseyyuṃ  mā  bhavaṃ  bhāyi mā bhavaṃ
bhāyi  appevanāmetaṃ  māluvāvījaṃ  moro  vā  gileyya migo vā khādeyya
davaḍāho   vā   ḍaheyya   vanakammikā   vā   uddhareyyuṃ  upacikā  vā
uṭṭhaheyyuṃ   avījaṃ  vā  panassāti  .  atha  kho  taṃ  bhikkhave  māluvāvījaṃ
neva  moro  gileyya  na migo khādeyya na davaḍāho ḍaheyya na vanakammikā
uddhareyyuṃ   na  upacikā  uṭṭhaheyyuṃ  vījañca  panassa  .  taṃ  pāvussakena
meghena   abhivuṭṭhaṃ   sammadeva  virūheyya  .  sāssa  māluvālatā  taruṇā
mudukā  lomasā  vilambinī  .  sā  taṃ  sālaṃ  upaniseveyya  .  atha  kho
bhikkhave   tasmiṃ   sāle   adhivatthāya   devatāya   evamassa  kiṃsu  nāma
@Footnote: 1 Ma. tibbā. sabbattha īdisameva. 2 Po. Ma. kharā. sabbattha īdisameva.
Te   bhonto   mittāmaccā   ñātisālohitā  ārāmadevatā  vanadevatā
rukkhadevatā    osadhitiṇavanappatīsu    adhivatthā    devatā    māluvāvīje
anāgatabhayaṃ    sampassamānā    saṅgamma   samāgamma   evaṃ   samassāsesuṃ
mā   bhavaṃ   bhāyi   mā   bhavaṃ  bhāyi  appevanāmetaṃ  māluvāvījaṃ  moro
vā   gileyya  migo  vā  khādeyya  davaḍāho  vā  ḍaheyya  vanakammikā
vā   uddhareyyuṃ   upacikā  vā  uṭṭhaheyyuṃ  avījaṃ  vā  panassāti  sukho
imissā    māluvālatāya    taruṇāya    mudukāya   lomasāya   vilambiniyā
samphassoti   .   sā  taṃ  sālaṃ  anuparivāreyya  1-  .  sā  taṃ  sālaṃ
anuparivāretvā  [2]- upari viṭabhiṃ karitvā [3]- oghanaṃ janetvā ye tassa
sālassa mahantā mahantā khandhā te padāleyya.
     {516.2}  Atha  kho  bhikkhave  tasmiṃ  sāle  adhivatthāya  devatāya
evamassa    idaṃ    kho   te   bhonto   mittāmaccā   ñātisālohitā
ārāmadevatā      vanadevatā      rukkhadevatā      osadhitiṇavanappatīsu
adhivatthā     devatā     māluvāvīje     anāgatabhayaṃ     sampassamānā
saṅgamma   samāgamma   evaṃ   samassāsesuṃ   mā   bhavaṃ   bhāyi  mā  bhavaṃ
bhāyi   appevanāmetaṃ   māluvāvījaṃ   moro   vā   gileyya  migo  vā
khādeyya   davaḍāho  vā  ḍaheyya  vanakammikā  vā  uddhareyyuṃ  upacikā
vā   uṭṭhaheyyuṃ   avījaṃ   vā  panassāti  svāhaṃ  māluvāvījahetu  dukkhā
tippā kaṭukā vedanā vediyāmīti.
     {516.3}   Evameva  kho  bhikkhave  santi  eke  samaṇabrāhmaṇā
evaṃvādino           evaṃdiṭṭhino          natthi          kāmesu
@Footnote: 1 Sī. Ma. Yu. anuparihareyya. 2. Po. Ma. upari viṭabhiṃ kareyya.
@3 Po. Ma. oghanaṃ janeyya.
Dosoti   te  kāmesu  pātabyataṃ  āpajjanti  .  te  kho  molibandhāhi
paribbājikāhi  paricārenti  .  te  evamāhaṃsu  kiṃsu  nāma  te  bhonto
samaṇabrāhmaṇā     kāmesu     anāgatabhayaṃ     sampassamānā    kāmānaṃ
pahānamāhaṃsu     kāmānaṃ     pariññaṃ    paññāpenti    sukho    imissā
paribbājikāya   taruṇāya   mudukāya   lomasāya   bāhāya  samphassoti  te
kāmesu   pātabyataṃ  āpajjanti  .  te  kāmesu  pātabyataṃ  āpajjitvā
kāyassa    bhedā    parammaraṇā    apāyaṃ    duggatiṃ    vinipātaṃ   nirayaṃ
upapajjanti   .   te   tattha  dukkhā  tippā  kaṭukā  vedanā  vediyanti
te    tattha   evamāhaṃsu   idaṃ   kho   te   bhonto   samaṇabrāhmaṇā
kāmesu    anāgatabhayaṃ   sampassamānā   kāmānaṃ   pahānamāhaṃsu   kāmānaṃ
pariññaṃ   paññāpenti   ime   hi   mayaṃ   kāmahetu   kāmanidānaṃ  dukkhā
tippā    kaṭukā   vedanā   vediyāmāti   .   idaṃ   vuccati   bhikkhave
dhammasamādānaṃ paccuppannasukhaṃ āyatiṃ dukkhavipākaṃ.



             The Pali Tipitaka in Roman Character Volume 12 page 547-559. https://84000.org/tipitaka/read/roman_item.php?book=12&item=505&items=12              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=12&item=505&items=12&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=12&item=505&items=12              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=12&item=505&items=12              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=12&i=505              Contents of The Tipitaka Volume 12 https://84000.org/tipitaka/read/?index_12 https://84000.org/tipitaka/english/?index_12

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]