ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [511]   Katī  panayye  vedanāti  .  tisso  kho  imā  āvuso
visākha  vedanā  sukhā  vedanā  dukkhā  vedanā  adukkhamasukhā vedanāti.
Katamā   panayye   sukhā   vedanā   katamā   dukkhā   vedanā   katamā
adukkhamasukhā   vedanāti   .   yaṃ   kho   āvuso   visākha  kāyikaṃ  vā
cetasikaṃ   vā   sukhaṃ   sātaṃ   vedayitaṃ   ayaṃ   sukhā   vedanā  yaṃ  kho
āvuso   visākha   kāyikaṃ   vā   cetasikaṃ   vā  dukkhaṃ  asātaṃ  vedayitaṃ
ayaṃ   dukkhā   vedanā   yaṃ  kho  āvuso  visākha  kāyikaṃ  vā  cetasikaṃ
vā   neva   sātaṃ    nāsātaṃ  vedayitaṃ  ayaṃ  adukkhamasukhā  vedanāti .
Sukhā   panayye   vedanā   kiṃsukhā   kiṃdukkhāti   .  sukhā  kho  āvuso
visākha   vedanā   ṭhitisukhā   vipariṇāmadukkhā   dukkhā  vedanā  ṭhitidukkhā

--------------------------------------------------------------------------------------------- page553.

Vipariṇāmasukhā adukkhamasukhā vedanā saññāṇasukhā aññāṇadukkhāti . Sukhāya panayye vedanāya kiṃ anusayo anuseti dukkhāya vedanāya kiṃ anusayo anuseti adukkhamasukhāya vedanāya kiṃ anusayo anusetīti . sukhāya kho āvuso visākha vedanāya rāgānusayo anuseti dukkhāya vedanāya paṭighānusayo anuseti adukkhamasukhāya vedanāya avijjānusayo anusetīti . sabbāya nu kho ayye sukhāya vedanāya rāgānusayo anuseti sabbāya dukkhāya vedanāya paṭighānusayo anuseti sabbāya adukkhamasukhāya vedanāya avijjānusayo anusetīti. {511.1} Na kho āvuso visākha sabbāya sukhāya vedanāya rāgānusayo anuseti na sabbāya dukkhāya vedanāya paṭighānusayo anuseti na sabbāya adukkhamasukhāya vedanāya avijjānusayo anusetīti . sukhāya panayye vedanāya kiṃ pahātabbaṃ dukkhāya vedanāya kiṃ pahātabbaṃ adukkhamasukhāya vedanāya kiṃ pahātabbanti . Sukhāya kho āvuso visākha vedanāya rāgānusayo pahātabbo dukkhāya vedanāya paṭighānusayo pahātabbo adukkhamasukhāya vedanāya avijjānusayo pahātabboti . sabbāya nu kho ayye sukhāya vedanāya rāgānusayo pahātabbo sabbāya dukkhāya vedanāya paṭighānusayo pahātabbo sabbāya adukkhamasukhāya vedanāya avijjānusayo pahātabboti . na kho āvuso visākha sabbāya sukhāya vedanāya rāgānusayo pahātabbo na sabbāya dukkhāya vedanāya paṭighānusayo

--------------------------------------------------------------------------------------------- page554.

Pahātabbo na sabbāya adukkhamasukhāya vedanāya avijjānusayo pahātabbo idhāvuso visākha bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati rāgantena pajahati na tattha rāgānusayo anuseti idhāvuso visākha bhikkhu iti paṭisañcikkhati kudāssu nāmahaṃ tadāyatanaṃ upasampajja viharissāmi yadariyā etarahi āyatanaṃ upasampajja viharantīti iti anuttaresu vimokkhesu pihaṃ upaṭṭhāpayato uppajjati pihapaccayā 1- domanassaṃ paṭighantena pajahati na tattha paṭighānusayo anuseti idhāvuso visākha bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ aṭṭhaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati avijjantena pajahati na tattha avijjānusayo anusetīti.


             The Pali Tipitaka in Roman Character Volume 12 page 552-554. https://84000.org/tipitaka/read/roman_item.php?book=12&item=511&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=12&item=511&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=12&item=511&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=12&item=511&items=1&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=12&i=511              Contents of The Tipitaka Volume 12 https://84000.org/tipitaka/read/?index_12 https://84000.org/tipitaka/english/?index_12

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]