ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
                     Laḍukikopamasuttaṃ 1-
     [175]   Evamme   sutaṃ   ekaṃ   samayaṃ   bhagavā  aṅguttarāpesu
viharati   āpaṇaṃ   nāma   aṅguttarāpānaṃ   nigamo   .  atha  kho  bhagavā
pubbaṇhasamayaṃ     nivāsetvā     pattacīvaramādāya     āpaṇaṃ    piṇḍāya
pāvisi   .   āpaṇe   piṇḍāya  caritvā  pacchābhattaṃ  piṇḍapātapaṭikkanto
yenaññataro    vanasaṇḍo    tenupasaṅkami    divāvihārāya   taṃ   vanasaṇḍaṃ
ajjhogahetvā    2-   aññatarasmiṃ   rukkhamūle   divāvihāraṃ   nisīdi  .
Āyasmāpi   kho   udāyī   pubbaṇhasamayaṃ   nivāsetvā   pattacīvaramādāya
āpaṇaṃ   piṇḍāya   pāvisi   .   āpaṇe   piṇḍāya  caritvā  pacchābhattaṃ
piṇḍapātapaṭikkanto      yena      so      vanasaṇḍo     tenupasaṅkami
divāvihārāya     taṃ    vanasaṇḍaṃ    ajjhogahetvā    3-    aññatarasmiṃ
rukkhamūle  divāvihāraṃ  nisīdi  .  atha  kho  āyasmato udāyissa rahogatassa
paṭisallīnassa   evaṃ   cetaso   parivitakko   udapādi   bahunnaṃ  vata  no
bhagavā  dukkhadhammānaṃ  apahattā  4-  bahunnaṃ  vata  no  bhagavā  sukhadhammānaṃ
upahattā   bahunnaṃ   vata   no   bhagavā   akusalānaṃ   dhammānaṃ  apahattā
bahunnaṃ   vata   no   bhagavā  kusalānaṃ  dhammānaṃ  upahattāti  .  atha  kho
āyasmā   udāyī   sāyaṇhasamayaṃ   paṭisallānā   vuṭṭhito   yena  bhagavā
tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.



             The Pali Tipitaka in Roman Character Volume 13 page 179. https://84000.org/tipitaka/read/roman_item.php?book=13&item=175&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=13&item=175&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=13&item=175&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=13&item=175&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=13&i=175              Contents of The Tipitaka Volume 13 https://84000.org/tipitaka/read/?index_13 https://84000.org/tipitaka/english/?index_13

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]