ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
     [60]  Yo  kho  jīvaka  tathāgataṃ  vā  tathāgatasāvakaṃ  vā  uddissa
pāṇaṃ   ārabhati   so   pañcahi   ṭhānehi   bahuṃ   apuññaṃ   pasavati  yampi
so   gahapati   1-   evamāha   gacchatha   amukaṃ  nāma  pāṇaṃ  ānethāti
iminā   paṭhamena   ṭhānena   bahuṃ   apuññaṃ   pasavati   yampi  so  pāṇo
galappavedhakena    ānīyamāno    dukkhadomanassaṃ    paṭisaṃvedeti    iminā
dutiyena    ṭhānena    bahuṃ    apuññaṃ   pasavati   yampi   so   evamāha
gacchatha    imaṃ    pāṇaṃ   ārakathāti   iminā   tatiyena   ṭhānena   bahuṃ
apuññaṃ    pasavati    yampi   so   pāṇo   ārabhiyamāno   dukkhadomanassaṃ
paṭisaṃvedeti    iminā    catutthena    ṭhānena    bahuṃ   apuññaṃ   pasavati
yampi   so   tathāgataṃ   vā   tathāgatasāvakaṃ  vā  akappiyena  assādeti
iminā   pañcamena   ṭhānena   bahuṃ   apuññaṃ   pasavati   yo   kho  jīvaka
tathāgataṃ    vā   tathāgatasāvakaṃ   vā   uddissa   pāṇaṃ   ārabhati   so
imehi pañcahi ṭhānehi bahuṃ apuññaṃ pasavatīti.



             The Pali Tipitaka in Roman Character Volume 13 page 52. https://84000.org/tipitaka/read/roman_item.php?book=13&item=60&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=13&item=60&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=13&item=60&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=13&item=60&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=13&i=60              Contents of The Tipitaka Volume 13 https://84000.org/tipitaka/read/?index_13 https://84000.org/tipitaka/english/?index_13

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]