ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.
                     Ānāpānasatisuttaṃ
     [282]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
pubbārāme   migāramātu  pāsāde  sambahulehi  abhiññātehi  abhiññātehi
therehi   sāvakehi   saddhiṃ   āyasmatā  ca  sārīputtena  āyasmatā  ca
mahāmoggallānena    āyasmatā    ca   mahākassapena   āyasmatā   ca
mahākaccāyanena    āyasmatā    ca    mahākoṭṭhitena   āyasmatā   ca
mahākappinena   āyasmatā   ca   mahācundena   āyasmatā  ca  revatena
āyasmatā   ca   ānandena   aññehi   ca   abhiññātehi   abhiññātehi
therehi sāvakehi saddhiṃ. Tena kho pana samayena therā bhikkhū [1]- ovadanti
anusāsanti   .   appekacce   therā   bhikkhū   dasapi   bhikkhū  ovadanti
anusāsanti    appekacce    therā   bhikkhū   vīsampi   bhikkhū   ovadanti
anusāsanti    appekacce    therā   bhikkhū   tiṃsampi   bhikkhū   ovadanti
anusāsanti   appekacce   therā   bhikkhū   cattāḷīsampi  bhikkhū  ovadanti
anusāsanti   .   te   ca   navā  bhikkhū  therehi  bhikkhūhi  ovadiyamānā
anusāsiyamānā oḷāraṃ pubbenāparaṃ visesaṃ pajānanti.
     [283]   Tena  kho  pana  samayena  bhagavā  tadahuposathe  paṇṇarase
pavāraṇāya      puṇṇāya     puṇṇamāya     rattiyā     bhikkhusaṅghaparivuto
abbhokāse  nisinno  hoti  .  atha  kho  bhagavā  tuṇhībhūtaṃ  2- bhikkhusaṅghaṃ
@Footnote: 1 Ma. Yu. nave bhikkhū .  2 Yu. tuṇhībhūtaṃ tuṇhībhūtanti dissati.
Anuviloketvā    bhikkhū    āmantesi    āraddhosmi   bhikkhave   imāya
paṭipadāya    āraddhacittosmi    bhikkhave   imāya   paṭipadāya   tasmātiha
bhikkhave    bhiyyoso   mattāya   viriyaṃ   ārabhatha   appattassa   pattiyā
anadhigatassa   adhigamāya   asacchikatassa   sacchikiriyāya   idhevāhaṃ  sāvatthiyaṃ
komudiṃ   cātumāsiniṃ   āgamessāmīti   .  assosuṃ  kho  jānapadā  bhikkhū
bhagavā   kira   tattheva   sāvatthiyaṃ  komudiṃ  cātumāsiniṃ  āgamessatīti .
Te  jānapadā  bhikkhū  sāvatthiyaṃ osaranti bhagavantaṃ dassanāya. Te ca [1]-
therā   bhikkhū  bhiyyoso  mattāya  nave  bhikkhū  ovadanti  anusāsanti .
Appekacce    therā    bhikkhū    dasapi   bhikkhū   ovadanti   anusāsanti
appekacce  therā  bhikkhū  vīsampi  bhikkhū  ovadanti anusāsanti appekacce
therā   bhikkhū   tiṃsampi  bhikkhū  ovadanti  anusāsanti  appekacce  therā
bhikkhū   cattāḷīsampi   bhikkhū   ovadanti   anusāsanti   .  te  ca  navā
bhikkhū   therehi   bhikkhūhi   ovadiyamānā   anusāsiyamānā   oḷāraṃ  2-
pubbenāparaṃ visesaṃ pajānanti.
     [284]   Tena  kho  pana  samayena  bhagavā  tadahuposathe  paṇṇarase
komudiyā   cātumāsiniyā   puṇṇāya   puṇṇamāya  rattiyā  bhikkhusaṅghaparivuto
abbhokāse    nisinno    hoti    .    atha   kho   bhagavā   tuṇhībhūtaṃ
bhikkhusaṅghaṃ    anuviloketvā    bhikkhū   āmantesi   apalāpāyaṃ   bhikkhave
parisā   nippalāpāyaṃ   bhikkhave   parisā   suddhasāre  3-  patiṭṭhitā .
Tathārūpo    ayaṃ   bhikkhave   bhikkhusaṅgho   tathārūpāyaṃ   bhikkhave   parisā
@Footnote: 1 Ma. etthantare khosaddo atthi .  2 Ma. Yu. uḷāraṃ.
@3 Ma. Yu. suddhāsāre.
Yathārūpā    parisā    āhuneyyā    1-    pāhuneyyā   dakkhiṇeyyā
añjalikaraṇīyā  anuttaraṃ  puññakkhettaṃ  lokassa  .  tathārūpo  ayaṃ  bhikkhave
bhikkhusaṅgho   tathārūpāyaṃ   bhikkhave   parisā   yathārūpāya   parisāya  appaṃ
dinnaṃ   bahu   hoti   bahu   dinnaṃ   bahutaraṃ   .  tathārūpo  ayaṃ  bhikkhave
bhikkhusaṅgho   tathārūpāyaṃ   bhikkhave   parisā   yathārūpā   parisā  dullabhā
dassanāya   lokassa   .  tathārūpo  ayaṃ  bhikkhave  bhikkhusaṅgho  tathārūpāyaṃ
bhikkhave   parisā   yathārūpaṃ   parisaṃ   alaṃ  yojanagaṇanāni  dassanāya  gantuṃ
pūṭaṃsenāpi 2-.
     [285]   Santi   bhikkhave   bhikkhū   imasmiṃ   bhikkhusaṅghe  arahanto
khīṇāsavā    vusitavanto    katakaraṇīyā    ohitabhārā    anuppattasadatthā
parikkhīṇabhavasaññojanā     sammadaññā    vimuttā    evarūpāpi    bhikkhave
santi   bhikkhū   imasmiṃ   bhikkhusaṅghe   .   santi   bhikkhave  bhikkhū  imasmiṃ
bhikkhusaṅghe     pañcannaṃ     orambhāgiyānaṃ     saññojanānaṃ    parikkhayā
opapātikā    tattha    parinibbāyino   anāvattidhammā   tasmā   lokā
evarūpāpi   bhikkhave  santi  bhikkhū  imasmiṃ  bhikkhusaṅghe  .  santi  bhikkhave
bhikkhū     imasmiṃ     bhikkhusaṅghe     tiṇṇaṃ     saññojanānaṃ    parikkhayā
rāgadosamohānaṃ   tanuttā  sakadāgāmino  sakideva  imaṃ  lokaṃ  āgantvā
dukkhassantaṃ    karissanti    evarūpāpi   bhikkhave   santi   bhikkhū   imasmiṃ
@Footnote: 1 Yu. āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyoti dissati.
@2 Ma. Yu. puṭosenāpīti dissati. Sī. puṭaṃsenāti iti dissati.
Bhikkhusaṅghe    .   santi   bhikkhave   bhikkhū   imasmiṃ   bhikkhusaṅghe   tiṇṇaṃ
saññojanānaṃ     parikkhayā     sotāpannā     avinipātadhammā    niyatā
sambodhiparāyanā  evarūpāpi  bhikkhave  santi  bhikkhū  imasmiṃ  bhikkhusaṅghe .
Santi    bhikkhave    bhikkhū   imasmiṃ   bhikkhusaṅghe   catunnaṃ   satipaṭṭhānānaṃ
bhāvanānuyogamanuyuttā    viharanti    evarūpāpi   bhikkhave   santi   bhikkhū
imasmiṃ bhikkhusaṅghe.
     [286]  Santi  bhikkhave bhikkhū imasmiṃ bhikkhusaṅghe catunnaṃ sammappadhānānaṃ
bhāvanānuyogamanuyuttā    viharanti    ...   catunnaṃ   iddhipādānaṃ   ...
Pañcannaṃ  indriyānaṃ  ...  pañcannaṃ  balānaṃ ... Sattannaṃ bojjhaṅgānaṃ ...
Ariyassa     aṭṭhaṅgikassa    maggassa    bhāvanānuyogamanuyuttā    viharanti
evarūpāpi   bhikkhave  santi  bhikkhū  imasmiṃ  bhikkhusaṅghe  .  santi  bhikkhave
bhikkhū   imasmiṃ   bhikkhusaṅghe   mettābhāvanānuyogamanuyuttā  viharanti  ...
Karuṇābhāvanānuyogamanuyuttā   viharanti   ...   muditābhāvanānuyogamanuyuttā
viharanti  ...  upekkhābhāvanānuyogamanuyuttā  viharanti ... Asubhabhāvanānu-
yogamanuyuttā     viharanti     ...    aniccasaññābhāvanānuyogamanuyuttā
viharanti evarūpāpi bhikkhave santi bhikkhū imasmiṃ bhikkhusaṅghe.
     [287]     Santi     bhikkhave     bhikkhū    imasmiṃ    bhikkhusaṅghe
ānāpānasatibhāvanānuyogamanuyuttā   viharanti   .   ānāpānasati  bhikkhave
bhāvitā  bahulīkatā  mahapphalā  hoti  mahānisaṃsā  .  ānāpānasati bhikkhave
bhāvitā  bahulīkatā  cattāro  satipaṭṭhāne  paripūrenti  1-  .  cattāro
@Footnote: 1 Po. Yu. paripūreti.
Satipaṭṭhānā   bhāvitā  bahulīkatā  satta  bojjhaṅge  paripūrenti  .  satta
bojjhaṅgā bhāvitā bahulīkatā vijjāvimuttiṃ paripūrenti.
     [288]   Kathaṃ  bhāvitā  ca  bhikkhave  ānāpānasati  kathaṃ  bahulīkatā
mahapphalā   hoti   mahānisaṃsā   .  idha  bhikkhave  bhikkhu  araññagato  vā
rukkhamūlagato   vā   suññāgāragato   vā   nisīdati   pallaṅkaṃ  ābhujitvā
ujuṃ   kāyaṃ   paṇidhāya   parimukhaṃ   satiṃ   upaṭṭhapetvā   .   so  satova
assasati sato passasati.
     {288.1}   Dīghaṃ  vā  assasanto  dīghaṃ  assasāmīti  pajānāti  dīghaṃ
vā   passasanto   dīghaṃ  passasāmīti  pajānāti  .  rassaṃ  vā  assasanto
rassaṃ   assasāmīti   pajānāti   rassaṃ  vā  passasanto  rassaṃ  passasāmīti
pajānāti   .  sabbakāyapaṭisaṃvedī  assasissāmīti  sikkhati  sabbakāyapaṭisaṃvedī
passasissāmīti   sikkhati   .  passambhayaṃ  kāyasaṅkhāraṃ  assasissāmīti  sikkhati
passambhayaṃ kāyasaṅkhāraṃ passasissāmīti sikkhati.
     {288.2}    Pītipaṭisaṃvedī    assasissāmīti   sikkhati   pītipaṭisaṃvedī
passasissāmīti    sikkhati    .    sukhapaṭisaṃvedī    assasissāmīti    sikkhati
sukhapaṭisaṃvedī     passasissāmīti     sikkhati     .    cittasaṅkhārapaṭisaṃvedī
assasissāmīti   sikkhati   cittasaṅkhārapaṭisaṃvedī   passasissāmīti   sikkhati .
Passambhayaṃ   cittasaṅkhāraṃ   assasissāmīti   sikkhati   passambhayaṃ  cittasaṅkhāraṃ
passasissāmīti sikkhati.
     {288.3}   Cittapaṭisaṃvedī   assasissāmīti   sikkhati   cittapaṭisaṃvedī
passasissāmīti     sikkhati    .    abhippamodayaṃ    cittaṃ    assasissāmīti
sikkhati           abhippamodayaṃ          cittaṃ          passasissāmīti
Sikkhati   .   samādahaṃ   cittaṃ   assasissāmīti   sikkhati   samādahaṃ   cittaṃ
passasissāmīti    sikkhati    .   vimocayaṃ   cittaṃ   assasissāmīti   sikkhati
vimocayaṃ cittaṃ passasissāmīti sikkhati.
     {288.4}   Aniccānupassī   assasissāmīti   sikkhati   aniccānupassī
passasissāmīti    sikkhati    .    virāgānupassī    assasissāmīti   sikkhati
virāgānupassī   passasissāmīti   sikkhati   .   nirodhānupassī  assasissāmīti
sikkhati    nirodhānupassī   passasissāmīti   sikkhati   .   paṭinissaggānupassī
assasissāmīti    sikkhati   paṭinissaggānupassī   passasissāmīti   sikkhati  .
Evaṃ   bhāvitā   kho  bhikkhave  ānāpānasati  evaṃ  bahulīkatā  mahapphalā
hoti mahānisaṃsā.
     [289]   Kathaṃ  bhāvitā  ca  bhikkhave  ānāpānasati  kathaṃ  bahulīkatā
cattāro  satipaṭṭhāne  paripūrenti  1-  .  yasmiṃ  samaye  bhikkhave  bhikkhu
dīghaṃ    vā    assasanto    dīghaṃ    assasāmīti   pajānāti   dīghaṃ   vā
passasanto   dīghaṃ   passasāmīti   pajānāti   rassaṃ  vā  assasanto  rassaṃ
assasāmīti    pajānāti    rassaṃ   vā   passasanto   rassaṃ   passasāmīti
pajānāti   sabbakāyapaṭisaṃvedī   assasissāmīti   sikkhati   sabbakāyapaṭisaṃvedī
passasissāmīti     sikkhati     passambhayaṃ     kāyasaṅkhāraṃ    assasissāmīti
sikkhati    passambhayaṃ    kāyasaṅkhāraṃ    passasissāmīti    sikkhati    kāye
kāyānupassī   bhikkhave   tasmiṃ  samaye  bhikkhu  viharati  ātāpī  sampajāno
satimā   vineyya   loke   abhijjhādomanassaṃ   .  kāyesu  kāyaññatarāhaṃ
bhikkhave  etaṃ  vadāmi  yadidaṃ  assāsapassāsaṃ  2-  .  tasmātiha  bhikkhave
@Footnote: 1 Po. Ma. Yu. paripūreti .  2 Po. Ma. assāsapassāsā.
Kāye   kāyānupassī   tasmiṃ   samaye  bhikkhu  viharati  ātāpī  sampajāno
satimā vineyya loke abhijjhādomanassaṃ.
     {289.1}  Yasmiṃ  samaye  bhikkhave  bhikkhu  pītipaṭisaṃvedī assasissāmīti
sikkhati   pītipaṭisaṃvedī   passasissāmīti  sikkhati  sukhapaṭisaṃvedī  assasissāmīti
sikkhati    sukhapaṭisaṃvedī    passasissāmīti    sikkhati    cittasaṅkhārapaṭisaṃvedī
assasissāmīti    sikkhati    cittasaṅkhārapaṭisaṃvedī    passasissāmīti   sikkhati
passambhayaṃ   cittasaṅkhāraṃ   assasissāmīti   sikkhati   passambhayaṃ  cittasaṅkhāraṃ
passasissāmīti   sikkhati   vedanāsu   vedanānupassī  bhikkhave  tasmiṃ  samaye
bhikkhu  viharati  ātāpī  sampajāno satimā vineyya loke abhijjhādomanassaṃ.
Vedanāsu  vedanāññatarāhaṃ  bhikkhave  etaṃ  vadāmi  yadidaṃ assāsapassāsānaṃ
sādhukaṃ   manasikāraṃ  .  tasmātiha  bhikkhave  vedanāsu  vedanānupassī  tasmiṃ
samaye   bhikkhu   viharati   ātāpī   sampajāno   satimā  vineyya  loke
abhijjhādomanassaṃ.
     {289.2}  Yasmiṃ  samaye  bhikkhave  bhikkhu cittapaṭisaṃvedī assasissāmīti
sikkhati cittapaṭisaṃvedī passasissāmīti sikkhati abhippamodayaṃ cittaṃ assasissāmīti
sikkhati    abhippamodayaṃ   cittaṃ   passasissāmīti   sikkhati   samādahaṃ   cittaṃ
assasissāmīti  sikkhati  samādahaṃ  cittaṃ  passasissāmīti  sikkhati vimocayaṃ cittaṃ
assasissāmīti   sikkhati   vimocayaṃ   cittaṃ   passasissāmīti   sikkhati  citte
cittānupassī   bhikkhave   tassiṃ  samaye  bhikkhu  viharati  ātāpī  sampajāno
satimā   vineyya  loke  abhijjhādomanassaṃ  .  nāhaṃ  bhikkhave  muṭṭhasatissa
Asampajānassa   ānāpānasatiṃ   vadāmi   .   tasmātiha   bhikkhave  citte
cittānupassī   tasmiṃ   samaye   bhikkhu  viharati  ātāpī  sampajāno  satimā
vineyya loke abhijjhādomanassaṃ.
     {289.3}  Yasmiṃ  samaye  bhikkhave  bhikkhu aniccānupassī assasissāmīti
sikkhati  aniccānupassī  passasissāmīti  sikkhati  virāgānupassī  assasissāmīti
sikkhati   virāgānupassī  passasissāmīti  sikkhati  nirodhānupassī  assasissāmīti
sikkhati     nirodhānupassī    passasissāmīti    sikkhati    paṭinissaggānupassī
assasissāmīti   sikkhati  paṭinissaggānupassī  passasissāmīti  sikkhati  dhammesu
dhammānupassī  bhikkhave  tasmiṃ  samaye  bhikkhu viharati ātāpī sampajāno satimā
vineyya   loke   abhijjhādomanassaṃ   .   so  yantaṃ  abhijjhādomanassānaṃ
pahānaṃ  [1]-  paññāya  disvā  sādhukaṃ  ajjhupekkhitā  hoti . Tasmātiha
bhikkhave   dhammesu   dhammānupassī   tasmiṃ   samaye  bhikkhu  viharati  ātāpī
sampajāno   satimā  vineyya  loke  abhijjhādomanassaṃ  .  evaṃ  bhāvitā
kho   bhikkhave   ānāpānasati   evaṃ   bahulīkatā  cattāro  satipaṭṭhāne
paripūrenti 2-.
     [290]   Kathaṃ   bhāvitā  ca  bhikkhave  cattāro  satipaṭṭhānā  kathaṃ
bahulīkatā   satta   bojjhaṅge   paripūrenti   .   yasmiṃ  samaye  bhikkhave
bhikkhu   kāye  kāyānupassī  viharati  ātāpī  sampajāno  satimā  vineyya
loke    abhijjhādomanassaṃ    upaṭṭhitassa    tasmiṃ   samaye   sati   hoti
appammuṭṭhā   3-   .   yasmiṃ  samaye  bhikkhave  bhikkhuno  upaṭṭhitā  sati
@Footnote: 1 Po. Ma. Yu. etthantare tanti dissati .  2 Po. Ma. Yu. paripūreti.
@3 Ma. Yu. asammuṭṭhā.
Hoti   appammuṭṭhā   satisambojjhaṅgo   tasmiṃ  samaye  bhikkhuno  āraddho
hoti   satisambojjhaṅgaṃ   tasmiṃ   samaye   bhikkhu  bhāveti  satisambojjhaṅgo
tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati.
     {290.1}   So  tathāsato  viharanto  taṃ  dhammaṃ  paññāya  pavicinati
pavicarati  1-  parivīmaṃsaṃ  āpajjati  .  yasmiṃ  samaye bhikkhave bhikkhu tathāsato
viharanto   taṃ   dhammaṃ   paññāya   pavicinati   pavicarati  parivīmaṃsaṃ  āpajjati
dhammavicayasambojjhaṅgo  tasmiṃ  samaye  bhikkhuno  āraddho  hoti  dhammavicaya-
sambojjhaṅgaṃ   tasmiṃ   samaye   bhikkhu  bhāveti  .  dhammavicayasambojjhaṅgo
tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati.
     {290.2}  Tassa  taṃ  dhammaṃ  paññāya  pavicinato  pavicarato  parivīmaṃsaṃ
āpajjato  āraddhaṃ  hoti  viriyaṃ  asallīnaṃ . Yasmiṃ samaye bhikkhave bhikkhuno
taṃ  dhammaṃ  paññāya  pavicinato  pavicarato  parivīmaṃsaṃ  āpajjato āraddhaṃ hoti
viriyaṃ  asallīnaṃ  viriyasambojjhaṅgo  tasmiṃ  samaye  bhikkhuno  āraddho  hoti
viriyasambojjhaṅgaṃ    tasmiṃ    samaye   bhikkhu   bhāveti   viriyasambojjhaṅgo
tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati.
     {290.3}   Āraddhaviriyassa   uppajjati   pīti  nirāmisā  .  yasmiṃ
samaye  bhikkhuno  āraddhaviriyassa  uppajjati  pīti  nirāmisā pītisambojjhaṅgo
tasmiṃ  samaye  bhikkhuno  āraddho  hoti  pītisambojjhaṅgaṃ  tasmiṃ samaye bhikkhu
bhāveti    pītisambojjhaṅgo    tasmiṃ   samaye   bhikkhuno   bhāvanāpāripūriṃ
gacchati.
     {290.4}   Pītimanassa   kāyopi  passambhati  cittampi  passambhati .
@Footnote: 1 Ma. pavicayati.
Yasmiṃ    samaye    bhikkhave    bhikkhuno   pītimanassa   kāyopi   passambhati
cittampi    passambhati    passaddhisambojjhaṅgo    tasmiṃ   samaye   bhikkhuno
āraddho   hoti   passaddhisambojjhaṅgaṃ   tasmiṃ   samaye   bhikkhu   bhāveti
passaddhisambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati.
     {290.5} Passaddhakāyassa sukhino cittaṃ samādhiyati. Yasmiṃ samaye bhikkhave
bhikkhuno   passaddhakāyassa   sukhino   cittaṃ   samādhiyati  samādhisambojjhaṅgo
tasmiṃ  samaye  bhikkhuno  āraddho  hoti samādhisambojjhaṅgaṃ tasmiṃ samaye bhikkhu
bhāveti samādhisambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati.
     {290.6}  So  tathāsamāhitaṃ cittaṃ sādhukaṃ ajjhupekkhitā hoti. Yasmiṃ
samaye   bhikkhave   bhikkhu  tathāsamāhitaṃ  cittaṃ  sādhukaṃ  ajjhupekkhitā  hoti
upekkhāsambojjhaṅgo    tasmiṃ    samaye    bhikkhuno    āraddho   hoti
upekkhāsambojjhaṅgaṃ   tasmiṃ  samaye  bhikkhu  bhāveti  upekkhāsambojjhaṅgo
tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati.
     {290.7}  Yasmiṃ  samaye  bhikkhave  bhikkhu vedanāsu ... Citte ...
Dhammesu   dhammānupassī   viharati   ātāpī   sampajāno   satimā  vineyya
loke    abhijjhādomanassaṃ    upaṭṭhitassa    tasmiṃ   samaye   sati   hoti
appammuṭṭhā   .   yasmiṃ   samaye   bhikkhave   bhikkhuno   upaṭṭhitā   sati
hoti     appammuṭṭhā    satisambojjhaṅgo    tasmiṃ    samaye    bhikkhuno
āraddho    hoti    satisambojjhaṅgaṃ    tasmiṃ   samaye   bhikkhu   bhāveti
satisambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati.
     {290.8}   So  tathāsato  viharanto  taṃ  dhammaṃ  paññāya  pavicinati
pavicarati   parivīmaṃsaṃ  āpajjati  .  yasmiṃ  samaye  bhikkhave  bhikkhu  tathāsato
viharanto   taṃ   dhammaṃ   paññāya   pavicinati   pavicarati  parivīmaṃsaṃ  āpajjati
dhammavicayasambojjhaṅgo    tasmiṃ    samaye    bhikkhuno    āraddho   hoti
dhammavicayasambojjhaṅgaṃ   tasmiṃ  samaye  bhikkhu  bhāveti  dhammavicayasambojjhaṅgo
tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati.
     {290.9}  Tassa  taṃ  dhammaṃ  paññāya  pavicinato  pavicarato  parivīmaṃsaṃ
āpajjato  āraddhaṃ  hoti  viriyaṃ  asallīnaṃ . Yasmiṃ samaye bhikkhave bhikkhuno
taṃ   dhammaṃ   paññāya   pavicinato  pavicarato  parivīmaṃsaṃ  āpajjato  āraddhaṃ
hoti  viriyaṃ  asallīnaṃ  viriyasambojjhaṅgo  tasmiṃ  samaye  bhikkhuno  āraddho
hoti   viriyasambojjhaṅgaṃ   tasmiṃ  samaye  bhikkhu  bhāveti  viriyasambojjhaṅgo
tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati.
     {290.10}   Āraddhaviriyassa   uppajjati  pīti  nirāmisā  .  yasmiṃ
samaye   bhikkhave   bhikkhuno   āraddhaviriyassa   uppajjati   pīti  nirāmisā
pītisambojjhaṅgo   tasmiṃ  samaye  bhikkhuno  āraddho  hoti  pītisambojjhaṅgaṃ
tasmiṃ   samaye   bhikkhu   bhāveti  pītisambojjhaṅgo  tasmiṃ  samaye  bhikkhuno
bhāvanāpāripūriṃ gacchati.
     {290.11}     Pītimanassa     kāyopi     passambhati     cittampi
passambhati   .   yasmiṃ   samaye   bhikkhave   bhikkhuno   pītimanassa  kāyopi
passambhati        cittampi        passambhati        passaddhisambojjhaṅgo
tasmiṃ   samaye   bhikkhuno   āraddho   hoti   passaddhisambojjhaṅgaṃ   tasmiṃ
Samaye   bhikkhu   bhāveti   passaddhisambojjhaṅgo   tasmiṃ   samaye  bhikkhuno
bhāvanāpāripūriṃ gacchati.
     {290.12}   Passaddhakāyassa   sukhino   cittaṃ  samādhiyati  .  yasmiṃ
samaye   bhikkhave   bhikkhuno   passaddhakāyassa   sukhino   cittaṃ   samādhiyati
samādhisambojjhaṅgo     tasmiṃ    samaye    bhikkhuno    āraddho    hoti
samādhisambojjhaṅgaṃ   tasmiṃ   samaye   bhikkhu   bhāveti   samādhisambojjhaṅgo
tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati.
     {290.13}  So  tathāsamāhitaṃ  cittaṃ  sādhukaṃ  ajjhupekkhitā hoti.
Yasmiṃ  samaye  bhikkhave  bhikkhu  tathāsamāhitaṃ  cittaṃ sādhukaṃ ajjhupekkhitā hoti
upekkhāsambojjhaṅgo    tasmiṃ    samaye    bhikkhuno    āraddho   hoti
upekkhāsambojjhaṅgaṃ   tasmiṃ  samaye  bhikkhu  bhāveti  upekkhāsambojjhaṅgo
tasmiṃ  samaye  bhikkhuno  bhāvanāpāripūriṃ  gacchati. Evaṃ bhāvitā kho bhikkhave
cattāro satipaṭṭhānā evaṃ bahulīkatā satta bojjhaṅge 1- paripūrenti.
     [291]  Kathaṃ  bhāvitā  ca  bhikkhave  satta  bojjhaṅgā kathaṃ bahulīkatā
vijjāvimuttiṃ    paripūrenti   .   idha   bhikkhave   bhikkhu   satisambojjhaṅgaṃ
bhāveti   vivekanissitaṃ   virāganissitaṃ   nirodhanissitaṃ   vossaggapariṇāmiṃ .
Dhammavicayasambojjhaṅgaṃ   bhāveti   ...   viriyasambojjhaṅgaṃ   bhāveti  ...
Pītisambojjhaṅgaṃ  bhāveti  ...  passaddhisambojjhaṅgaṃ  bhāveti  ...  samādhi
sambojjhaṅgaṃ   bhāveti   ...  upekkhāsambojjhaṅgaṃ  bhāveti  vivekanissitaṃ
virāganissitaṃ   nirodhanissitaṃ   vossaggapariṇāmiṃ   .   evaṃ   bhāvitā  kho
bhikkhave satta bojjhaṅgā evaṃ bahulīkatā vijjāvimuttiṃ paripūrentīti.
@Footnote: 1 Ma. Yu. sambojjhaṅge.
     Idamavoca    bhagavā    attamanā   te   bhikkhū   bhagavato   bhāsitaṃ
abhinandunti.
               Ānāpānasatisuttaṃ niṭṭhitaṃ aṭṭhamaṃ.
                      ----------
                      Kāyagatāsatisuttaṃ
     [292]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .  atha  kho  sambahulānaṃ  bhikkhūnaṃ
pacchābhattaṃ     piṇḍapātapaṭikkantānaṃ     upaṭṭhānasālāyaṃ     sannisinnānaṃ
sannipatitānaṃ    ayamantarākathā    udapādi    acchariyaṃ   āvuso   abbhūtaṃ
āvuso    yāvañcidaṃ    tena    bhagavatā   jānatā   passatā   arahatā
sammāsambuddhen    kāyagatā    sati    bhāvitā    bahulīkatā   mahapphalā
vuttā  mahānisaṃsāti  .  ayañca  kho  1-  hidaṃ  tesaṃ  bhikkhūnaṃ antarākathā
vippakatā hoti.
     [293]   Atha   kho   bhagavā   sāyaṇhasamayaṃ  paṭisallānā  vuṭṭhito
yena   upaṭṭhānasālā   tenupasaṅkami   upasaṅkamitvā   paññatte  āsane
nisīdi   .   nisajja  kho  bhagavā  bhikkhū  āmantesi  kāya  nuttha  bhikkhave
etarahi  kathāya  sannisinnā  kā  ca  pana  vo  antarākathā vippakatāti.
Idha   bhante   amhākaṃ  pacchābhattaṃ  piṇḍapātapaṭikkantānaṃ  upaṭṭhānasālāyaṃ
sannisinnānaṃ     sannipatitānaṃ     ayamantarākathā     udapādi    acchariyaṃ
āvuso   abbhūtaṃ   āvuso   yāvañcidaṃ  tena  bhagavatā  jānatā  passatā
arahatā   sammāsambuddhena   kāyagatā  sati  bhāvitā  bahulīkatā  mahapphalā
vuttā   mahānisaṃsāti   ayaṃ   no   bhante   antarākathā  vippakatā  atha
bhagavā anuppattoti.
@Footnote: 1 Ma. Yu. khosaddo natthi.
     [294]  Kathaṃ  bhāvitā  ca  bhikkhave  kāyagatā  sati  kathaṃ  bahulīkatā
mahapphalā   hoti   mahānisaṃsā   .  idha  bhikkhave  bhikkhu  araññagato  vā
rukkhamūlagato   vā   suññāgāragato   vā   nisīdati   pallaṅkaṃ  ābhujitvā
ujuṃ   kāyaṃ   paṇidhāya   parimukhaṃ   satiṃ   upaṭṭhapetvā   .   so  satova
assasati   sato   passasati   .   dīghaṃ   vā  assasanto  dīghaṃ  assasāmīti
pajānāti    dīghaṃ   vā   passasanto   dīghaṃ   passasāmīti   pajānāti  .
Rassaṃ    vā   assasanto   rassaṃ   assasāmīti   pajānāti   rassaṃ   vā
passasanto    rassaṃ    passasāmīti    pajānāti    .   sabbakāyapaṭisaṃvedī
assasissāmīti    sikkhati   sabbakāyapaṭisaṃvedī   passasissāmīti   sikkhati  .
Passambhayaṃ   kāyasaṅkhāraṃ   assasissāmīti   sikkhati   passambhayaṃ  kāyasaṅkhāraṃ
passasissāmīti    sikkhati    .   tassa   evaṃ   appamattassa   ātāpino
pahitattassa   viharato   ye   gehasitā   sarasaṅkappā   te  pahīyanti .
Tesaṃ  pahānā  ajjhattameva  cittaṃ  santiṭṭhati  sannisīdati  ekodibhoti  1-
samādhiyati evampi bhikkhave bhikkhu kāyagataṃ satiṃ bhāveti.
     [295]   Puna   caparaṃ   bhikkhave   bhikkhu  gacchanto  vā  gacchāmīti
pajānāti   ṭhito   vā   ṭhitomhīti  pajānāti  nisinno  vā  nisinnomhīti
pajānāti   sayāno   vā   sayānomhīti   pajānāti   .   yathā   yathā
vā   panassa   kāyo   paṇihito   hoti   tathā  tathā  naṃ  pajānāti .
Tassa    evaṃ    appamattassa   ātāpino   pahitattassa   viharato   ye
gehasitā   sarasaṅkappā   te   pahīyanti  .  tesaṃ  pahānā  ajjhattameva
@Footnote: 1 Ma. Yu. ekodi hoti.
Cittaṃ   santiṭṭhati   sannisīdati   ekodibhoti   samādhiyati  evampi  bhikkhave
bhikkhu kāyagataṃ satiṃ bhāveti.
     [296]  Puna  caparaṃ bhikkhave bhikkhu abhikkante paṭikkante sampajānakārī
hoti    ālokite    vilokite    sampajānakārī    hoti    sammiñjite
pasārite   sampajānakārī   hoti   saṅghāṭipattacīvaradhāraṇe   sampajānakārī
hoti    asite    pīte    khāyite    sāyite    sampajānakārī   hoti
uccārapassāvakamme    sampajānakārī    hoti    gate   ṭhite   nisinne
sutte   jāgarite   bhāsite   tuṇhībhāve  sampajānakārī  hoti  .  tassa
evaṃ   appamattassa   ātāpino   pahitattassa   viharato   ye  gehasitā
sarasaṅkappā   te   pahīyanti   .   tesaṃ   pahānā   ajjhattameva  cittaṃ
santiṭṭhati   sannisīdati   ekodibhoti   samādhiyati   evampi  bhikkhave  bhikkhu
kāyagataṃ satiṃ bhāveti.
     [297]  Puna  caparaṃ  bhikkhave  bhikkhu  imameva  kāyaṃ  uddhaṃ pādatalā
adho     kesamatthakā     tacapariyantaṃ     pūrannānappakārassa    asucino
paccavekkhati   atthi   imasmiṃ  kāye  kesā  lomā  nakhā  dantā  taco
maṃsaṃ   nahārū   aṭṭhī   aṭṭhimiñjaṃ   vakkaṃ   hadayaṃ   yakanaṃ   kilomakaṃ  pihakaṃ
papphāsaṃ   antaṃ   antaguṇaṃ   udariyaṃ   karīsaṃ  pittaṃ  semhaṃ  pubbo  lohitaṃ
sedo   medo   assu   vasā   kheḷo  siṅghāṇikā  lasikā  muttanti .
Seyyathāpi  bhikkhave  ubhatomukhā  mūtolī  1-  pūrā  nānāvihitassa dhaññassa
seyyathīdaṃ    sālīnaṃ    vīhīnaṃ    muggānaṃ    māsānaṃ   tilānaṃ   taṇḍulānaṃ
@Footnote: 1 Po. Ma. putoḷī.
Tamenaṃ   cakkhumā   puriso   muñcitvā  paccavekkheyya  ime  sālī  ime
vīhī  ime  muggā  ime  māsā  ime  tilā  ime  taṇḍulāti  evameva
kho   bhikkhave  bhikkhu  imameva  kāyaṃ  uddhaṃ  pādatalā  adho  kesamatthakā
tacapariyantaṃ   pūrannānappakārassa   asucino   paccavekkhati   atthi   imasmiṃ
kāye  kesā  lomā  nakhā  dantā  taco  maṃsaṃ  nahārū  aṭṭhī  aṭṭhimiñjaṃ
vakkaṃ   hadayaṃ   yakanaṃ   kilomakaṃ   pihakaṃ   papphāsaṃ  antaṃ  antaguṇaṃ  udariyaṃ
karīsaṃ   pittaṃ   semhaṃ   pubbo   lohitaṃ   sedo   medo   assu  vasā
kheḷo   siṅghāṇikā   lasikā   muttanti   .   tassa   evaṃ  appamattassa
ātāpino   pahitattassa   viharato   ye   gehasitā   sarasaṅkappā   te
pahīyanti    .    tesaṃ    pahānā    ajjhattameva    cittaṃ    santiṭṭhati
sannisīdati   ekodibhoti   samādhiyati   evampi   bhikkhave   bhikkhu  kāyagataṃ
satiṃ bhāveti.
     [298]   Puna   caparaṃ   bhikkhave   bhikkhu   imameva  kāyaṃ  yathāṭhitaṃ
yathāpaṇihitaṃ   dhātuso   paccavekkhati   atthi   imasmiṃ   kāye   paṭhavīdhātu
āpodhātu   tejodhātu   vāyodhātūti   .   seyyathāpi  bhikkhave  dakkho
goghātako   vā   goghātakantevāsī  vā  gāviṃ  vadhitvā  cātummahāpathe
vilaso   1-  paṭivibhajitvā  nisinno  assa  evameva  kho  bhikkhave  bhikkhu
imameva    kāyaṃ   yathāṭhitaṃ   yathāpaṇihitaṃ   dhātuso   paccavekkhati   atthi
imasmiṃ   kāye   paṭhavīdhātu   āpodhātu   tejodhātu   vāyodhātūti  .
Tassa    evaṃ    appamattassa   ātāpino   pahitattassa   viharato   ye
@Footnote: 1 Po. Ma. bilaso vibhajitvā.
Gehasitā   sarasaṅkappā   te   pahīyanti  .  tesaṃ  pahānā  ajjhattameva
cittaṃ   santiṭṭhati   sannisīdati   ekodibhoti   samādhiyati  evampi  bhikkhave
bhikkhu kāyagataṃ satiṃ bhāveti.
     [299]   Puna   caparaṃ  bhikkhave  bhikkhu  seyyathāpi  passeyya  sarīraṃ
sīvathikāya  chaḍḍitaṃ  ekāhamataṃ  vā  dvīhamataṃ  vā  tīhamataṃ  vā  uddhumātakaṃ
vinīlakaṃ     vipubbakajātaṃ     .    so    imameva    kāyaṃ    upasaṃharati
ayampi   kho   kāyo   evaṃdhammo   evaṃbhāvī   evaṃanatītoti  .  tassa
evaṃ   appamattassa   ātāpino   pahitattassa   viharato   ye  gehasitā
sarasaṅkappā   te   pahīyanti   .   tesaṃ   pahānā   ajjhattameva  cittaṃ
santiṭṭhati    sannisīdati    ekodibhoti    samādhiyati    evampi   bhikkhave
bhikkhu kāyagataṃ satiṃ bhāveti.
     [300]   Puna   caparaṃ  bhikkhave  bhikkhu  seyyathāpi  passeyya  sarīraṃ
sīvathikāya   chaḍḍitaṃ   kākehi   vā   khajjamānaṃ   gijjhehi  vā  khajjamānaṃ
kulalehi   vā   khajjamānaṃ   suvāṇehi   vā   khajjamānaṃ  siṅgālehi  vā
khajjamānaṃ   vividhehi   vā   pāṇakajātehi   khajjamānaṃ   .  so  imameva
kāyaṃ    upasaṃharati    ayampi    kho    kāyo    evaṃdhammo   evaṃbhāvī
evaṃanatītoti   .   tassa   evaṃ  appamattassa  .pe.  evampi  bhikkhave
bhikkhu kāyagataṃ satiṃ bhāveti.
     [301]   Puna   caparaṃ  bhikkhave  bhikkhu  seyyathāpi  passeyya  sarīraṃ
sīvathikāya    chaḍḍitaṃ    aṭṭhisaṅkhalikaṃ    samaṃsalohitaṃ   nahārusambandhaṃ   ...
Aṭṭhisaṅkhalikaṃ    nimmaṃsalohitamakkhitaṃ    nahārusambandhaṃ    ...   aṭṭhisaṅkhalikaṃ
apagatamaṃsalohitaṃ   nahārusambandhaṃ   ...   aṭṭhikāni   apagatanahārusambandhāni
disā    vidisā   vikkhittāni   aññena   hatthaṭṭhikaṃ   aññena   pādaṭṭhikaṃ
aññena    jaṅghaṭṭhikaṃ   aññena   ūruṭṭhikaṃ   aññena   kaṭiṭṭhikaṃ   aññena
piṭṭhikaṇṭakaṭṭhikaṃ  ...  aññena  sīsakaṭāhaṃ  .  so  imameva kāyaṃ upasaṃharati
ayampi   kho   kāyo   evaṃdhammo   evaṃbhāvī   evaṃanatītoti  .  tassa
evaṃ   appamattassa   .pe.   evampi   bhikkhave   bhikkhu   kāyagataṃ  satiṃ
bhāveti.
     [302]   Puna   caparaṃ  bhikkhave  bhikkhu  seyyathāpi  passeyya  sarīraṃ
sīvathikāya  chaḍḍitaṃ  aṭṭhikāni  setāni  saṅkhavaṇṇūpanibhāni  1- ... Aṭṭhikāni
puñjakitāni  2-  terovassikāni  ...  aṭṭhikāni  pūtīni  cuṇṇakajātāni .
So    imameva   kāyaṃ   upasaṃharati   ayampi   kho   kāyo   evaṃdhammo
evaṃbhāvī    evaṃanatītoti    .    tassa   evaṃ   appamattassa   .pe.
Evampi kho bhikkhave bhikkhu kāyagataṃ satiṃ bhāveti.
     [303]   Puna   caparaṃ   bhikkhave  bhikkhu  vivicceva  kāmehi  vivicca
akusalehi   dhammehi   savitakkaṃ   savicāraṃ   vivekajaṃ   pītisukhaṃ  paṭhamaṃ  jhānaṃ
upasampajja  viharati  .  so  imameva  kāyaṃ vivekajena pītisukhena abhisanneti
parisanneti   paripūreti   parippharati   nāssa   kiñci   sabbāvato  kāyassa
vivekajena   pītisukhena   apphutaṃ   hoti   .  seyyathāpi  bhikkhave  dakkho
nahāpako    vā    nahāpakantevāsī    vā   kaṃsathāle   nahānīyacuṇṇāni
@Footnote: 1 Po. Ma. saṅkhavaṇṇapaṭibhāgāni .  2 Yu. puñjakajātāni.
Ākīritvā   udakena   paripphosakaṃ  paripphosakaṃ  sanneyya  .  sāssa  1-
nahānīyapiṇḍi    senhānuggatā    senhaparetā    santarabāhirā   phuṭṭhā
snehena  [2]-   ca  paggharanī  evameva  kho bhikkhave bhikkhu imameva kāyaṃ
vivekajena    pītisukhena   abhisanneti   parisanneti   paripūreti   parippharati
nāssa    kiñci   sabbāvato   kāyassa   vivekajena   pītisukhena   apphutaṃ
hoti   .   tassa   evaṃ   appamattassa  .pe.  evampi  bhikkhave  bhikkhu
kāyagataṃ satiṃ bhāveti.
     [304]  Puna  caparaṃ  bhikkhave  bhikkhu  vitakkavicārānaṃ  vūpasamā .pe.
Dutiyaṃ   jhānaṃ   upasampajja   viharati   .  so  imameva  kāyaṃ  samādhijena
pītisukhena   abhisanneti   parisanneti   paripūreti   parippharati  nāssa  kiñci
sabbāvato   kāyassa  samādhijena  pītisukhena  apphutaṃ  hoti  .  seyyathāpi
bhikkhave   udakarahado   ubbhidodako   [3]-  nevassa  puratthimāya  disāya
udakassāyamukhaṃ    na   pacchimāya   disāya   udakassāyamukhaṃ   na   uttarāya
disāya   udakassāyamukhaṃ   na   dakkhiṇāya  disāya  udakassāyamukhaṃ  .  devo
ca  [4]- kālena kālaṃ sammādhāraṃ anuppaveccheyya. Atha kho tasmā [5]-
udakarahadā   sītā   vāridhārā   ubbhijjitvā   tameva  udakarahadaṃ  sītena
vārinā   abhisanneyya   parisanneyya   paripūreyya   paripphareyya   nāssa
kiñci   sabbāvato  udakarahadassa  sītena  vārinā  apphutaṃ  assa  evameva
kho   bhikkhave   bhikkhu   imameva  kāyaṃ  samādhijena  pītisukhena  abhisanneti
parisanneti   paripūreti   parippharati   nāssa   kiñci   sabbāvato  kāyassa
@Footnote: 1 Po. Ma. sāyaṃ .  2 Ma. Yu. etthantare nasaddo atathi .  3 Po. assa.
@Ma. Yu. tassa .  4 Ma. nasaddo atthi .  5 Ma. Yu. vasaddo atthi.
Samādhijena   pītisukhena   apphutaṃ   hoti   .   tassa   evaṃ  appamattassa
.pe. Evampi bhikkhave bhikkhu kāyagataṃ satiṃ bhāveti.
     [305]   Puna   caparaṃ  bhikkhave  bhikkhu  pītiyā  ca  virāgā  .pe.
Tatiyaṃ   jhānaṃ   upasampajja   viharati   .  so  imameva  kāyaṃ  nippītikena
sukhena   abhisanneti   parisanneti   paripūreti   parippharati   nāssa   kiñci
sabbāvato   kāyassa   nippītikena   sukhena  apphutaṃ  hoti  .  seyyathāpi
bhikkhave   uppaliniyaṃ   vā   paduminiyaṃ  vā  puṇḍarīkiniyaṃ  vā  appekaccāni
uppalāni   vā   padumāni  vā  puṇḍarīkāni  vā  udake  jātāni  udake
sambandhāni  1-  udakānuggatāni  antonimmuggapositāni  2- yāva ca aggā
yāva   ca   mūlā   sītena   vārinā   abhisannāni  parisannāni  paripūrāni
paripphutāni   nāssa   kiñci   sabbāvataṃ   uppalānaṃ   vā   padumānaṃ  vā
puṇḍarīkānaṃ   vā  sītena  vārinā  apphutaṃ  assa  evameva  kho  bhikkhave
bhikkhu  imameva  kāyaṃ  nippītikena  sukhena  abhisanneti  parisanneti paripūreti
parippharati    nāssa   kiñci   sabbāvato   kāyassa   nippītikena   sukhena
apphutaṃ   hoti   .   tassa  evaṃ  appamattassa  .pe.  evampi  bhikkhave
bhikkhu kāyagataṃ satiṃ bhāveti.
     [306]   Puna   caparaṃ  bhikkhave  bhikkhu  sukhassa  ca  pahānā  .pe.
Catutthaṃ   jhānaṃ   upasampajja   viharati  .  so  imameva  kāyaṃ  parisuddhena
cetasā  pariyodātena  pharitvā  nisinno  hoti  tassa 3- kiñci sabbāvato
kāyassa  parisuddhena  cetasā  pariyodātena  apphutaṃ  hoti  .  seyyathāpi
@Footnote: 1 Ma. Yu. saṃvaḍḍhāni .  2 Ma. Yu. ...posīni tāni .  3 Po. Ma. nāssa.
Bhikkhave   puriso   odātena  vatthena  sasīsaṃ  pārupitvā  nisinno  assa
nāssa   kiñci   sabbāvato   kāyassa  odātena  vatthena  apphutaṃ  assa
evameva  kho  bhikkhave bhikkhu imameva kāyaṃ parisuddhena cetasā pariyodātena
pharitvā    nisinno    hoti    nāssa    kiñci    sabbāvato   kāyassa
parisuddhena  cetasā  pariyodātena  apphutaṃ  hoti. Tassa evaṃ appamattassa
ātāpino    pahitattassa    viharato    ye    gehasitā    sarasaṅkappā
te     pahīyanti     .     tesaṃ     pahānā    ajjhattameva    cittaṃ
santiṭṭhati   sannisīdati   ekodibhoti   samādhiyati   evampi  bhikkhave  bhikkhu
kāyagataṃ satiṃ bhāveti.
     [307]   Yassakassaci   bhikkhave  kāyagatā  sati  bhāvitā  bahulīkatā
antogadhā  tassa  1-  kusalā  dhammā  yekeci vijjābhāgiyā. Seyyathāpi
bhikkhave   yassakassaci   mahāsamuddo   cetasā   phuṭo   antogadhā  tassa
kunnadiyo   yākāci   samuddaṅgamā   evameva   kho  bhikkhave  yassakassaci
kāyagatā   sati   bhāvitā   bahulīkatā   antogadhā  tassa  kusalā  dhammā
yekeci vijjābhāgiyā.
     [308]  Yassakassaci  bhikkhave  kāyagatā  sati  abhāvitā  abahulīkatā
labhati   tassa   māro   otāraṃ   labhati   tassa   māro   ārammaṇaṃ .
Seyyathāpi    bhikkhave    puriso    garukaṃ    silāguḷaṃ   allamattikāpuñje
pakkhipeyya   .   taṃ   kiṃ   maññatha  bhikkhave  api  nu  taṃ  garukaṃ  silāguḷaṃ
allamattikāpuñje   labhetha   otāranti   .  evaṃ  bhante  .  evameva
@Footnote: 1 Ma. vāssa.
Kho   bhikkhave   yassakassaci   kāyagatā  sati  abhāvitā  abahulīkatā  labhati
tassa māro otāraṃ labhati tassa māro ārammaṇaṃ.
     [309]  Seyyathāpi  bhikkhave  sukkhaṃ  kaṭṭhaṃ  koḷāpaṃ  .  atha puriso
āgaccheyya  uttarāraṇiṃ  ādāya  aggiṃ  abhinibbattessāmi  tejodhātuṃ 1-
karissāmīti  .  taṃ  kiṃ  maññatha  bhikkhave  api  nu so puriso amuṃ sukkhaṃ kaṭṭhaṃ
koḷāpaṃ   uttarāraṇiṃ   ādāya  abhimatthento  2-  aggiṃ  abhinibbatteyya
tejodhātuṃ   kareyyāti   .   evaṃ  bhante  .  evameva  kho  bhikkhave
yassakassaci   kāyagatā   sati   abhāvitā  abahulīkatā  labhati  tassa  māro
otāraṃ labhati tassa māro ārammaṇaṃ.
     [310]  Seyyathāpi  bhikkhave  udakamaṇiko  ritto  tuccho  ādhāre
ṭhapito   .   atha   puriso   āgaccheyya  udakabhāraṃ  ādāya  .  taṃ  kiṃ
maññatha   bhikkhave  api  nu  so  puriso  labhetha  udakassa  nikkhepananti .
Evaṃ   bhante   .   evameva   kho   bhikkhave   yassakassaci   kāyagatā
sati    abhāvitā   abahulīkatā   labhati   tassa   māro   otāraṃ   labhati
tassa māro ārammaṇaṃ.
     [311]   Yassakassaci   bhikkhave  kāyagatā  sati  bhāvitā  bahulīkatā
na   tassa  labhati  māro  otāraṃ  na  tassa  labhati  māro  ārammaṇaṃ .
Seyyathāpi   bhikkhave   puriso  lahukaṃ  suttaguḷaṃ  sabbasāramaye  aggaḷaphalake
pakkhipeyya   .  taṃ  kiṃ  maññatha  bhikkhave  api  nu  so  puriso  taṃ  lahukaṃ
suttaguḷaṃ     sabbasāramaye    aggaḷaphalake    labhetha    otāranti   .
@Footnote: 1 Ma. Yu. tejopātukarissamīti .  2 Ma. abhimanuthenuto.
No  hetaṃ  bhante  .  evameva  kho  bhikkhave  yassakassaci  kāyagatā sati
bhāvitā   bahulīkatā   na   tassa  labhati  māro  otāraṃ  na  tassa  labhati
māro ārammaṇaṃ.



             The Pali Tipitaka in Roman Character Volume 14 page 190-213. https://84000.org/tipitaka/read/roman_item.php?book=14&item=282&items=30              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=14&item=282&items=30&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=14&item=282&items=30              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=14&item=282&items=30              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=14&i=282              Contents of The Tipitaka Volume 14 https://84000.org/tipitaka/read/?index_14 https://84000.org/tipitaka/english/?index_14

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]