ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.
                                Dasamaṃ bandhanasuttaṃ
     [352]   Tena   kho   pana   samayena   raññā   pasenadikosalena
mahājanakāyo   bandhāpito   hoti   .  appekacce  rajjūhi  appekacce
addūhi   1-   appekacce   saṅkhalikāhi   .  atha  kho  sambahulā  bhikkhū
pubbaṇhasamayaṃ     nivāsetvā     pattacīvaramādāya    sāvatthiṃ    piṇḍāya
pavisiṃsu   sāvatthiyaṃ  piṇḍāya  caritvā  2-  pacchābhattaṃ  piṇḍapātapaṭikkantā
yena    bhagavā   tenupasaṅkamiṃsu   upasaṅkamitvā   bhagavantaṃ   abhivādetvā
ekamantaṃ   nisīdiṃsu   .   ekamantaṃ   nisinnā   kho  te  bhikkhū  bhagavantaṃ
etadavocuṃ    idha    bhante    raññā   pasenadikosalena   mahājanakāyo
bandhāpito    hoti   3-   appekacce   rajjūhi   appekacce   addūhi
appekacce saṅkhalikāhīti.
     [353]  Atha  kho  bhagavā  etamatthaṃ  viditvā  tāyaṃ  velāyaṃ imā
gāthāyo abhāsi
@Footnote: 1 Sī. Yu. andūhi .  2 Sī. pavisitvā .  3 Sī. Ma. Yu. ayaṃ pāṭho na dissati.
                Na taṃ daḷhaṃ bandhanamāhu dhīrā
                yadāyasaṃ dārujaṃ pabbajañca 1-
                sārattarattā maṇikuṇḍalesu
                puttesu dāresu ca yā apekkhā
                etaṃ daḷhaṃ bandhanamāhu dhīrā
                ohārinaṃ sithilaṃ duppamuñcaṃ
                etampi chetvāna paribbajanti
                anapekkhino kāmasukhaṃ pahāyāti.
                                    Paṭhamo vaggo.
                                       Tassuddānaṃ
         rahado 2- puriso rājā               piyaṃ attānarakkhitā 3-
         appakā atthakaraṇā 4-              mallikā yaññabandhananti.
                                       ---------------
@Footnote: 1 babbajañcāti vā pāṭho .  2 Ma. Yu. daharo .  3 Sī. attena. Ma. Yu.
@piyaattānarakkhito .  4 Ma. aṭṭakaraṇaṃ.



             The Pali Tipitaka in Roman Character Volume 15 page 111-112. https://84000.org/tipitaka/read/roman_item.php?book=15&item=352&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=15&item=352&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=15&item=352&items=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=15&item=352&items=2              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=15&i=352              Contents of The Tipitaka Volume 15 https://84000.org/tipitaka/read/?index_15 https://84000.org/tipitaka/english/?index_15

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]