ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.
     [230]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane  anāthapiṇḍikassa  ārāme  .  tatra  kho  bhagavā ... Assutavā
bhikkhave   puthujjano   imasmiṃ   cātummahābhūtikasmiṃ   kāyasmiṃ  nibbindeyyapi
virajjeyyapi   vimucceyyapi   taṃ   kissa   hetu  dissati  hi  1-  bhikkhave
imassa   cātummahābhūtikassa   kāyassa   ācayopi   apacayopi   ādānampi
nikkhepanampi     tasmā     tatrāssutavā     puthujjano    nibbindeyyapi
virajjeyyapi vimucceyyapi.
     {230.1}  Yañca  kho  etaṃ  bhikkhave  vuccati cittaṃ itipi mano itipi
viññāṇaṃ    itipi    tatrāssutavā   puthujjano   nālaṃ   nibbindituṃ   nālaṃ
virajjituṃ  nālaṃ  vimuccituṃ  taṃ  kissa  hetu  dīgharattaṃ hetaṃ bhikkhave assutavato
puthujjanassa  ajjhositaṃ  mamāyitaṃ  parāmaṭṭhaṃ  etaṃ  mama  esohamasmi  eso
me   attāti   tasmā   tatrāssutavā  puthujjano  nālaṃ  nibbindituṃ  nālaṃ
virajjituṃ nālaṃ vimuccituṃ.
     [231]   Varaṃ   bhikkhave  assutavā  puthujjano  imaṃ  cātummahābhūtikaṃ
kāyaṃ  attato  upagaccheyya  na  tveva  cittaṃ  taṃ  kissa  hetu  dissatāyaṃ
bhikkhave    cātummahābhūtiko    kāyo    ekampi    vassaṃ    tiṭṭhamāno
dvepi   vassāni   tiṭṭhamāno   tīṇipi   vassāni   tiṭṭhamāno   cattāripi
vassāni    tiṭṭhamāno   pañcapi   vassāni   tiṭṭhamāno   dasapi   vassāni
tiṭṭhamāno   vīsatipi   vassāni   tiṭṭhamāno   tiṃsampi  vassāni  tiṭṭhamāno
@Footnote: 1 Ma. Yu. hisaddo natthi.

--------------------------------------------------------------------------------------------- page115.

Cattāḷīsampi vassāni tiṭṭhamāno paññāsampi vassāni tiṭṭhamāno vassasatampi tiṭṭhamāno bhiyyopi tiṭṭhamāno . yañca kho etaṃ bhikkhave vuccati cittaṃ itipi mano itipi viññāṇaṃ itipi taṃ rattiyā ca divasassa ca aññadeva uppajjati aññaṃ nirujjhati. [232] Seyyathāpi bhikkhave makkaṭo araññe ca brahāvane 1- caramāno sākhaṃ gaṇhāti taṃ muñcitvā aññaṃ gaṇhāti taṃ muñcitvā aññaṃ gaṇhāti taṃ muñcitvā aññaṃ gaṇhāti evameva kho bhikkhave yamidaṃ vuccati cittaṃ itipi mano itipi viññāṇaṃ itipi taṃ rattiyā ca divasassa ca aññadeva uppajjati aññaṃ nirujjhati. [233] Tatra bhikkhave sutavā ariyasāvako paṭiccasamuppādaññeva sādhukaṃ yoniso manasikaroti iti imasmiṃ sati idaṃ hoti imassuppādā idaṃ uppajjati imasmiṃ asati idaṃ na hoti imassa nirodhā idaṃ nirujjhati yadidaṃ avijjāpaccayā saṅkhārā saṅkhārapaccayā viññāṇaṃ .pe. evametassa kevalassa dukkhakkhandhassa samudayo hoti . Avijjāya tveva asesavirāganirodhā saṅkhāranirodho saṅkhāranirodhā viññāṇanirodho .pe. evametassa kevalassa dukkhakkhandhassa nirodho hotīti. [234] Evaṃ passaṃ bhikkhave sutavā ariyasāvako rūpasmiṃpi nibbindati vedanāyapi nibbindati saññāyapi nibbindati @Footnote: 1 Ma. Yu. pavane.

--------------------------------------------------------------------------------------------- page116.

Saṅkhāresupi nibbindati viññāṇasmiṃpi nibbindati nibbindaṃ virajjati virāgā vimuccati . vimuttasmiṃ vimuttamiti ñāṇaṃ hoti . Khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti. Paṭhamaṃ. [235] Sāvatthiyaṃ viharati ... tatra kho bhagavā ... Assutavā bhikkhave puthujjano imasmiṃ cātummahābhūtikasmiṃ kāyasmiṃ nibbindeyyapi virajjeyyapi vimucceyyapi taṃ kissa hetu dissati hi bhikkhave imassa cātummahābhūtikassa kāyassa ācayopi apacayopi ādānampi nikkhepanampi tasmā tatrāssutavā puthujjano nibbindeyyapi virajjeyyapi vimucceyyapi . yañca kho etaṃ bhikkhave vuccati cittaṃ itipi mano itipi viññāṇaṃ itipi tatrāssutavā puthujjano nālaṃ nibbindituṃ nālaṃ virajjituṃ nālaṃ vimuccituṃ taṃ kissa hetu dīgharattaṃ hetaṃ bhikkhave assutavato puthujjanassa ajjhositaṃ mamāyitaṃ parāmaṭṭhaṃ etaṃ mama esohamasmi eso me attāti tasmā tatrāssutavā puthujjano nālaṃ nibbindituṃ nālaṃ virajjituṃ nālaṃ vimuccituṃ.


             The Pali Tipitaka in Roman Character Volume 16 page 114-116. https://84000.org/tipitaka/read/roman_item.php?book=16&item=230&items=6&pagebreak=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=16&item=230&items=6&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=16&item=230&items=6&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=16&item=230&items=6&pagebreak=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=16&i=230              Contents of The Tipitaka Volume 16 https://84000.org/tipitaka/read/?index_16 https://84000.org/tipitaka/english/?index_16

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]