ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
     [788] Atha kho vacchagotto paribbājako yenāyasmā mahāmoggallāno
tenupasaṅkami    upasaṅkamitvā    āyasmatā    mahāmoggallānena   saddhiṃ
sammodi    sammodanīyaṃ    kathaṃ    sārāṇīyaṃ    vītisāretvā    ekamantaṃ
nisīdi    .    ekamantaṃ    nisinno    kho   vacchagotto   paribbājako
@Footnote: 1 Ma. Yu. vaṭṭaṃ.
Āyasmantaṃ   mahāmoggallānaṃ  etadavoca   kiṃ  nu  kho  bho  moggallāna
sassato   lokoti   .   abyākataṃ   kho  etaṃ  vaccha  bhagavatā  sassato
lokoti  .  kiṃ  panāvuso  bho  moggallāna  asassato lokoti. Etampi
kho   vaccha  abyākataṃ  bhagavatā  asassato  lokoti  .  kiṃ  nu  kho  bho
moggallāna   antavā  lokoti  .  abyākataṃ  kho  etaṃ  vaccha  bhagavatā
antavā   lokoti  .  kiṃ  pana  bho  moggallāna  anantavā  lokoti .
Etampi   kho   vaccha   abyākataṃ   bhagavatā   anantavā  lokoti  .  kiṃ
nu  kho  bho  moggallāna  taṃ  jīvaṃ  taṃ  sarīranti  .  abyākataṃ  kho etaṃ
vaccha   bhagavatā   taṃ   jīvaṃ   taṃ  sarīranti  .  kiṃ  pana  bho  moggallāna
aññaṃ    jīvaṃ   aññaṃ   sarīranti   .   etampi   kho   vaccha   abyākataṃ
bhagavatā   aññaṃ   jīvaṃ   aññaṃ   sarīranti   .  kiṃ  pana  bho  moggallāna
hoti   tathāgato  paraṃ  maraṇāti  .  abyākataṃ  kho  etaṃ  vaccha  bhagavatā
hoti   tathāgato   paraṃ   maraṇāti   .   kiṃ   pana  bho  moggallāna  na
hoti   tathāgato   paraṃ   maraṇāti   .   etampi   kho  vaccha  abyākataṃ
bhagavatā   na   hoti   tathāgato   paraṃ   maraṇāti   .  kiṃ  nu  kho  bho
moggallāna   hoti   ca   na   ca   hoti   tathāgato  paraṃ  maraṇāti .
Abyākataṃ   kho  etaṃ  vaccha  bhagavatā  hoti  ca  na  ca  hoti  tathāgato
paraṃ   maraṇāti  .  kiṃ  pana  bho  moggallāna  neva  hoti  na  na  hoti
tathāgato   paraṃ   maraṇāti   .   etampi  kho  vaccha  abyākataṃ  bhagavatā
neva hoti na na hoti tathāgato paraṃ maraṇāti.



             The Pali Tipitaka in Roman Character Volume 18 page 475-476. https://84000.org/tipitaka/read/roman_item.php?book=18&item=788&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=18&item=788&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=18&item=788&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=788&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=788              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]