ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
                      Ānāpānasaṃyuttaṃ
                       --------
                    ekadhammavaggo paṭhamo
     [1305]   Sāvatthī  .  tatra  kho  .pe.  etadavoca  ekadhammo
bhikkhave   bhāvito   bahulīkato   mahapphalo   hoti  mahānisaṃso  .  katamo
ekadhammo. Ānāpānassati.
     [1306]  Kathaṃ  bhāvitā  ca  bhikkhave  ānāpānassati  kathaṃ bahulīkatā
mahapphalā   hoti   mahānisaṃsā   .  idha  bhikkhave  bhikkhu  araññagato  vā
rukkhamūlagato   vā   suññāgāragato   vā   nisīdati   pallaṅkaṃ  ābhujitvā
ujuṃ   kāyaṃ   paṇidhāya   parimukhaṃ   satiṃ   upaṭṭhapetvā   .   so  satova
assasati   sato   1-   passasati   dīghaṃ  vā  assasanto  dīghaṃ  assasāmīti
pajānāti   dīghaṃ   vā   passasanto  dīghaṃ  passasāmīti  pajānāti  .  rassaṃ
vā   assasanto   rassaṃ   assasāmīti   pajānāti  rassaṃ  vā  passasanto
rassaṃ   passasāmīti  pajānāti  .  sabbakāyapaṭisaṃvedī  assasissāmīti  sikkhati
sabbakāyapaṭisaṃvedī   passasissāmīti   sikkhati   .   passambhayaṃ   kāyasaṅkhāraṃ
assasissāmīti   sikkhati   passambhayaṃ  kāyasaṅkhāraṃ  passasissāmīti  sikkhati .
Pītipaṭisaṃvedī     assasissāmīti    sikkhati    pītipaṭisaṃvedī    passasissāmīti
sikkhati     .    sukhapaṭisaṃvedī    assasissāmīti    sikkhati    sukhapaṭisaṃvedī
passasissāmīti   sikkhati   .   cittasaṅkhārapaṭisaṃvedī   assasissāmīti  sikkhati
@Footnote: 1 Ma. Yu. satova. evamuparipi.
Cittasaṅkhārapaṭisaṃvedī   passasissāmīti   sikkhati   .  passambhayaṃ  cittasaṅkhāraṃ
assasissāmīti   sikkhati   passambhayaṃ  cittasaṅkhāraṃ  passasissāmīti  sikkhati .
Cittapaṭisaṃvedī    assasissāmīti    sikkhati    cittapaṭisaṃvedī   passasissāmīti
sikkhati.
     {1306.1}  Abhippamodayaṃ  cittaṃ  assasissāmīti  sikkhati  abhippamodayaṃ
cittaṃ   passasissāmīti   sikkhati   .  samādahaṃ  cittaṃ  assasissāmīti  sikkhati
samādahaṃ   cittaṃ   passasissāmīti  sikkhati  .  vimocayaṃ  cittaṃ  assasissāmīti
sikkhati  vimocayaṃ  cittaṃ passasissāmīti sikkhati. Aniccānupassī assasissāmīti
sikkhati    aniccānupassī    passasissāmīti    sikkhati    .   virāgānupassī
assasissāmīti    sikkhati    virāgānupassī    passasissāmīti    sikkhati  .
Nirodhānupassī    assasissāmīti    sikkhati    nirodhānupassī   passasissāmīti
sikkhati   .   paṭinissaggānupassī  assasissāmīti  sikkhati  paṭinissaggānupassī
passasissāmīti   sikkhati   .  evaṃ  bhāvitā  kho  bhikkhave  ānāpānassati
evaṃ bahulīkatā mahapphalā hoti mahānisaṃsāti.
     [1307]   Ānāpānassati   bhikkhave  bhāvitā  bahulīkatā  mahapphalā
hoti mahānisaṃsā.
     [1308]  Kathaṃ  bhāvitā  ca  bhikkhave  ānāpānassati  kathaṃ bahulīkatā
mahapphalā  hoti  mahānisaṃsā  .  idha  bhikkhave  bhikkhu  ānāpānassatisahagataṃ
satisambojjhaṅgaṃ    bhāveti    vivekanissitaṃ    virāganissitaṃ    nirodhanissitaṃ
vossaggapariṇāmiṃ    .    ānāpānassatisahagataṃ   dhammavicayasambojjhaṅgaṃ  .
Viriya   pīti   passaddhi   samādhi  ānāpānassatisahagataṃ  upekkhāsambojjhaṅgaṃ
Bhāveti   vivekanissitaṃ   virāganissitaṃ   nirodhanissitaṃ   vossaggapariṇāmiṃ .
Evaṃ   bhāvitā  kho  bhikkhave  ānāpānassati  evaṃ  bahulīkatā  mahapphalā
hoti mahānisaṃsāti.
     [1309]   Ānāpānassati  bhikkhave  bhāvitā  bahulīkatā   mahapphalā
hoti mahānisaṃsā.
     [1310]  Kathaṃ  bhāvitā  ca  bhikkhave  ānāpānassati  kathaṃ bahulīkatā
mahapphalā   hoti   mahānisaṃsā   .  idha  bhikkhave  bhikkhu  araññagato  vā
rukkhamūlagato   vā   suññāgāragato   vā   nisīdati   pallaṅkaṃ  ābhujitvā
ujuṃ  kāyaṃ  paṇidhāya  parimukhaṃ  satiṃ  upaṭṭhapetvā  .  so  satova  assasati
sato   passasati   (vitthāretabbā  yāva  paṭinissaggānupassī  assasissāmīti
sikkhati   paṭinissaggānupassī   passasissāmīti   sikkhati)   .  evaṃ  bhāvitā
kho bhikkhave ānāpānassati evaṃ bahulīkatā mahapphalā hoti mahānisaṃsāti.
     [1311]   Ānāpānassati   bhikkhave  bhāvitā  bahulīkatā  mahapphalā
hoti mahānisaṃsā.
     [1312]  Kathaṃ  bhāvitā  ca  bhikkhave  ānāpānassati  kathaṃ bahulīkatā
mahapphalā   hoti   mahānisaṃsā   .   idha   bhikkhave   bhikkhu   araññagato
vā   rukkhamūlagato  vā  suññāgāragato  vā  nisīdati  pallaṅkaṃ  ābhujitvā
ujuṃ  kāyaṃ  paṇidhāya  parimukhaṃ  satiṃ  upaṭṭhapetvā  .  so  satova  assasati
sato   passasati   .   (vitthāro  yāva  paṭinissaggānupassī  assasissāmīti
Sikkhati  paṭinissaggānupassī  passasissāmīti  sikkhati)  .  evaṃ  bhāvitā  kho
bhikkhave ānāpānassati evaṃ bahulīkatā mahapphalā hoti mahānisaṃsā.
     [1313]   Evaṃ  bhāvitāya  kho  bhikkhave  ānāpānassatiyā  evaṃ
bahulīkatāya   dvinnaṃ   phalānaṃ   aññataraṃ   phalaṃ  pāṭikaṅkhaṃ  diṭṭheva  dhamme
aññā sati vā upādisese anāgāmitāti.
     [1314]   Ānāpānassati   bhikkhave  bhāvitā  bahulīkatā  mahapphalā
hoti mahānisaṃsā.
     [1315]  Kathaṃ  bhāvitā  ca  bhikkhave  ānāpānassati  kathaṃ bahulīkatā
mahapphalā   hoti   mahānisaṃsā   .  idha  bhikkhave  bhikkhu  araññagato  vā
rukkhamūlagato   vā  suññāgāragato  vā  nisīdati  pallaṅkaṃ  ābhujitvā  ujuṃ
kāyaṃ   paṇidhāya   parimukhaṃ   satiṃ   upaṭṭhapetvā  .  so  satova  assasati
sato   passasati   .   (vitthāro  yāva  paṭinissaggānupassī  assasissāmīti
sikkhati   paṭinissaggānupassī   passasissāmīti   sikkhati)   .  evaṃ  bhāvitā
kho bhikkhave ānāpānassati evaṃ bahulīkatā mahapphalā hoti mahānisaṃsā.
     [1316]   Evaṃ  bhāvitāya  kho  bhikkhave  ānāpānassatiyā  evaṃ
bahulīkatāya  satta  phalā  sattānisaṃsā  pāṭikaṅkhā  .  katame  satta  phalā
sattānisaṃsā   .   diṭṭheva   dhamme   paṭikacca   aññaṃ   ārādheti  no
ce   diṭṭheva   dhamme   paṭikacca   aññaṃ   ārādheti   atha  maraṇakāle
aññaṃ    ārādheti    no    ce   diṭṭheva   dhamme   paṭikacca   aññaṃ
Ārādheti   no   ce   maraṇakāle  aññaṃ  ārādheti  .  atha  pañcannaṃ
orambhāgiyānaṃ    saññojanānaṃ    parikkhayā    antarāparinibbāyī    hoti
upahaccaparinibbāyī     hoti    asaṅkhāraparinibbāyī    hoti    sasaṅkhāra-
parinibbāyī   hoti   uddhaṃsoto  hoti  akaniṭṭhagāmī  .  evaṃ  bhāvitāya
kho   bhikkhave   ānāpānassatiyā   evaṃ  bahulīkatāya  ime  satta  phalā
sattānisaṃsā pāṭikaṅkhāti.
     [1317]   Sāvatthiyaṃ   .   tatra  kho  bhagavā  .pe.  etadavoca
bhāvetha no tumhe bhikkhave ānāpānassatinti.
     [1318]   Evaṃ   vutte  āyasmā  ariṭṭho  bhagavantaṃ  etadavoca
ahaṃ   kho   bhante   bhāvemi   ānāpānassatinti  .  yathākathaṃ  pana  tvaṃ
ariṭṭha bhāvesi ānāpānassatinti.
     [1319]   Atītesu   me   bhante   kāmesu  kāmacchando  pahīno
anāgatesu   me   kāmesu   kāmacchando  vigato  ajjhattaṃ  1-  bahiddhā
ca   me   dhammesu   paṭighasaññā   suppaṭivinītā  so  satova  assasissāmi
sato passasissāmi. Evaṃ khvāhaṃ bhante bhāvemi ānāpānassatinti.
     [1320]  Atthesā  ariṭṭha  ānāpānassati  nesā natthīti vadāmi.
Apica    ariṭṭha   yathā   ānāpānassati   vitthārena   paripuṇṇā   hoti
taṃ   suṇāhi   sādhukaṃ   manasikarohi   bhāsissāmīti  .  evaṃ  bhanteti  kho
āyasmā   ariṭṭho   bhagavato  paccassosi  .  bhagavā  etadavoca  kathañca
ariṭṭha   ānāpānassati   vitthārena   paripuṇṇā   hoti  .  idha  ariṭṭha
@Footnote: 1 Po. Ma. ajjhattabahiddhā.
Bhikkhu   araññagato   vā   rukkhamūlagato  vā  suññāgāragato  vā  nisīdati
pallaṅkaṃ   ābhujitvā  ujuṃ  kāyaṃ  paṇidhāya  parimukhaṃ  satiṃ  upaṭṭhapetvā .
So   satova   assasati   sato   passasati   dīghaṃ   vā   assasanto  dīghaṃ
assasāmīti     pajānāti    .pe.    paṭinissaggānupassī    assasissāmīti
sikkhati    paṭinissaggānupassī    passasissāmīti   sikkhati   .   evaṃ   kho
ariṭṭha ānāpānassati vitthārena paripuṇṇā hotīti.
     [1321]  Sāvatthī  .  tena  kho pana samayena āyasmā mahākappino
bhagavato  avidūre  nisinno  hoti  pallaṅkaṃ  ābhujitvā  ujuṃ  kāyaṃ paṇidhāya
parimukhaṃ satiṃ upaṭṭhapetvā.
     [1322]   Addasā   kho  bhagavā  āyasmantaṃ  mahākappinaṃ  avidūre
nisinnaṃ    pallaṅkaṃ    ābhujitvā   ujuṃ   kāyaṃ   paṇidhāya   parimukhaṃ   satiṃ
upaṭṭhapetvā   disvāna   bhikkhū  āmantesi  passatha  no  tumhe  bhikkhave
etassa bhikkhuno kāyassa iñjitattaṃ vā phanditattaṃ vāti.
     [1323]  Yadāpi  mayaṃ  bhante  taṃ  āyasmantaṃ  passāma  saṅghamajjhe
vā   nisinnaṃ   ekaṃ   vā  raho  nisinnaṃ  tadāpi  mayaṃ  tassa  āyasmato
na passāma kāyassa iñjitattaṃ vā phanditattaṃ vāti.
     [1324]  Yassa  bhikkhave  samādhissa  bhāvitattā  bahulīkatattā  neva
kāyassa   iñjitattaṃ   vā   hoti  phanditattaṃ  vā  na  cittassa  iñjitattaṃ
vā  hoti  phanditattaṃ  vā  tassa  so  bhikkhave  bhikkhu samādhissa nikāmalābhī
akicchalābhī akasiralābhī.
     [1325]  Katamassa  ca  bhikkhave  samādhissa  bhāvitattā  bahulīkatattā
neva   kāyassa   iñjitattaṃ   vā   hoti   phanditattaṃ   vā  na  cittassa
iñjitattaṃ    vā   hoti   phanditattaṃ   vā   .   ānāpānassatisamādhissa
bhikkhave   bhāvitattā   bahulīkatattā  neva  kāyassa  iñjitattaṃ  vā  hoti
phanditattaṃ vā na cittassa iñjitattaṃ vā hoti phanditattaṃ vā.
     [1326]  Kathaṃ  bhāvite  kho  bhikkhave  ānāpānassatisamādhimhi  kathaṃ
bahulīkate   neva   kāyassa   iñjitattaṃ   vā   hoti  phanditattaṃ  vā  na
cittassa   iñjitattaṃ   vā   hoti   phanditattaṃ   vā   .   idha  bhikkhave
bhikkhu    araññagato    vā    rukkhamūlagato   vā   suññāgāragato   vā
nisīdati    pallaṅkaṃ    ābhujitvā   ujuṃ   kāyaṃ   paṇidhāya   parimukhaṃ   satiṃ
upaṭṭhapetvā     .     so    satova    assasati    sato    passasati
(vitthāretabbā       yāva       paṭinissaggānupassī      assasissāmīti
sikkhati    paṭinissaggānupassī    passasissāmīti    sikkhati)    .     evaṃ
bhāvite    kho    bhikkhave    ānāpānassatisamādhimhi   evaṃ   bahulīkate
neva   kāyassa   iñjitattaṃ   vā   hoti   phanditattaṃ   vā  na  cittassa
iñjitattaṃ vā hoti phanditattaṃ vāti.
     [1327]    Ānāpānassatisamādhi    bhikkhave   bhāvito   bahulīkato
mahapphalo hoti mahānisaṃso.
     [1328]  Kathaṃ  bhāvito ca bhikkhave ānāpānassatisamādhi kathaṃ bahulīkato
mahapphalo   hoti   mahānisaṃso   .  idha  bhikkhave  bhikkhu  araññagato  vā
rukkhamūlagato   vā   suññāgāragato   vā   nisīdati   pallaṅkaṃ  ābhujitvā
Ujuṃ  kāyaṃ  paṇidhāya  parimukhaṃ  satiṃ  upaṭṭhapetvā  .  so  satova  assasati
sato   passasati   .   dīghaṃ   vā  assasanto  dīghaṃ  assasāmīti  pajānāti
(vitthāretabbā    yāva    paṭinissaggānupassī    assasissāmīti    sikkhati
paṭinissaggānupassī  passasissāmīti  sikkhati)   .  evaṃ  bhāvito kho bhikkhave
ānāpānassatisamādhi evaṃ bahulīkato mahapphalo hoti mahānisaṃso.
     [1329]   Ahampi  sudaṃ  bhikkhave  pubbeva  sambodhā  anabhisambuddho
bodhisattova   samāno   iminā   vihārena   bahulaṃ   viharāmi   .  tassa
mayhaṃ  bhikkhave  iminā  vihārena  bahulaṃ  viharato  neva  kāyo kilamati 1-
na cakkhūni anupādāya ca me āsavehi cittaṃ vimuccati 2-.
     [1330]  Tasmā  tiha  bhikkhave  bhikkhu  cepi  ākaṅkheyya neva me
kāyopi   kilameyya   na   cakkhūni   anupādāya  ca  me  āsavehi  cittaṃ
vimucceyyāti ayameva ānāpānassatisamādhi sādhukaṃ manasikātabbo.
     [1331]  Tasmā  tiha  bhikkhave  bhikkhu  cepi  ākaṅkheyya  ye me
gehasitā   sarasaṅkappā   te  pahīyeyyunti  ayameva  ānāpānassatisamādhi
sādhukaṃ manasikātabbo.
     [1332]  Tasmā  tiha  bhikkhave  bhikkhu  cepi ākaṅkheyya appaṭikūle
paṭikūlasaññī     vihareyyanti    ayameva    ānāpānassatisamādhi    sādhukaṃ
manasikātabbo.
     [1333]  Tasmā  tiha  bhikkhave  bhikkhu  cepi  ākaṅkheyya  paṭikūle
@Footnote: 1 Sī. kilami. 2 Sī. Ma. vimucci.
Appaṭikūlasaññī    vihareyyanti    ayameva    ānāpānassatisamādhi   sādhukaṃ
manasikātabbo.
     [1334]  Tasmā  tiha  bhikkhave  bhikkhu  cepi ākaṅkheyya appaṭikūle
ca   paṭikūle   ca  paṭikūlasaññī  vihareyyanti  ayameva  ānāpānassatisamādhi
sādhukaṃ manasikātabbo.
     [1335]  Tasmā  tiha  bhikkhave  bhikkhu  cepi ākaṅkheyya paṭikūle ca
appaṭikūle   ca  appaṭikūlasaññī  vihareyyanti  ayameva  ānāpānassatisamādhi
sādhukaṃ manasikātabbo.
     [1336]  Tasmā  tiha  bhikkhave  bhikkhu cepi ākaṅkheyya appaṭikūlañca
paṭikūlañca    tadubhayaṃ    abhinivajjetvā    upekkhako    vihareyyaṃ   sato
sampajānoti ayameva ānāpānassatisamādhi sādhukaṃ manasikātabbo.
     [1337]  Tasmā  tiha  bhikkhave  bhikkhu  cepi  ākaṅkheyya vivicceva
kāmehi   vivicca   akusalehi  dhammehi  savitakkaṃ  savicāraṃ  vivekajaṃ  pītisukhaṃ
paṭhamaṃ   jhānaṃ   upasampajja   vihareyyanti   ayameva   ānāpānassatisamādhi
sādhukaṃ manasikātabbo.
     [1338]  Tasmā  tiha bhikkhave bhikkhu cepi ākaṅkheyya vitakkavicārānaṃ
vūpasamā   ajjhattaṃ   sampasādanaṃ   cetaso  ekodibhāvaṃ  avitakkaṃ  avicāraṃ
samādhijaṃ    pītisukhaṃ    dutiyaṃ   jhānaṃ   upasampajja   vihareyyanti   ayameva
ānāpānassatisamādhi sādhukaṃ manasikātabbo.
     [1339]   Tasmā  tiha  bhikkhave  bhikkhu  cepi  ākaṅkheyya  pītiyā
Ca   virāgā   upekkhako   ca   vihareyyaṃ  sato  ca  sampajāno  sukhañca
kāyena   paṭisaṃvedeyyaṃ   yantaṃ   ariyā   ācikkhanti  upekkhako  satimā
sukhavihārīti     tatiyaṃ     jhānaṃ    upasampajja    vihareyyanti    ayameva
ānāpānassatisamādhi sādhukaṃ manasikātabbo.
     [1340]  Tasmā  tiha  bhikkhave  bhikkhu  cepi  ākaṅkheyya sukhassa ca
pahānā   dukkhassa  ca  pahānā  pubbeva  somanassadomanassānaṃ  atthaṅgamā
adukkhamasukhaṃ   upekkhāsatipārisuddhiṃ   catutthaṃ  jhānaṃ  upasampajja  vihareyyanti
ayameva ānāpānassatisamādhi sādhukaṃ manasikātabbo.
     [1341]  Tasmā  tiha  bhikkhave  bhikkhu  cepi  ākaṅkheyya  sabbaso
rūpasaññānaṃ    samatikkamā    paṭighasaññānaṃ    atthaṅgamā    nānattasaññānaṃ
amanasikārā    ananto    ākāsoti    ākāsānañcāyatanaṃ   upasampajja
vihareyyanti ayameva ānāpānassatisamādhi sādhukaṃ manasikātabbo.
     [1342]  Tasmā  tiha  bhikkhave  bhikkhu  cepi  ākaṅkheyya  sabbaso
ākāsānañcāyatanaṃ    samatikkamma   anantaṃ   viññāṇanti   viññāṇañcāyatanaṃ
upasampajja     vihareyyanti    ayameva    ānāpānassatisamādhi    sādhukaṃ
manasikātabbo.
     [1343]  Tasmā  tiha  bhikkhave  bhikkhu  cepi  ākaṅkheyya  sabbaso
viññāṇañcāyatanaṃ     samatikkamma     natthi     kiñcīti    ākiñcaññāyatanaṃ
upasampajja     vihareyyanti    ayameva    ānāpānassatisamādhi    sādhukaṃ
manasikātabbo.
     [1344]  Tasmā  tiha  bhikkhave  bhikkhu  cepi  ākaṅkheyya  sabbaso
ākiñcaññāyatanaṃ     samatikkamma     nevasaññānāsaññāyatanaṃ    upasampajja
vihareyyanti ayameva ānāpānassatisamādhi sādhukaṃ manasikātabbo.
     [1345]  Tasmā  tiha  bhikkhave  bhikkhu  cepi  ākaṅkheyya  sabbaso
nevasaññānāsaññāyatanaṃ    samatikkamma    saññāvedayitanirodhaṃ    upasampajja
vihareyyanti ayameva ānāpānassatisamādhi sādhukaṃ manasikātabbo.
     [1346]  Evaṃ  bhāvite  kho  bhikkhave ānāpānassatisamādhimhi evaṃ
bahulīkate   sukhañce   vedanaṃ   vedayati   1-   sā  aniccāti  pajānāti
anajjhositāti    pajānāti    anabhinanditāti    pajānāti   .   dukkhañce
vedanaṃ   vedayati   sā   aniccāti   pajānāti   anajjhositāti  pajānāti
anabhinanditāti   pajānāti   .   adukkhamasukhañce   vedanaṃ   vedayati   sā
aniccāti     pajānāti     anajjhositāti     pajānāti    anabhinanditāti
pajānāti  .  so  sukhaṃ  ce  vedanaṃ  vedayati  visaṃyutto  naṃ  vedayati .
Dukkhaṃ   ce   vedanaṃ   vedayati   visaṃyutto   naṃ  vedayati  .  adukkhamasukhaṃ
ce   vedanaṃ   vedayati   visaṃyutto   naṃ  vedayati  .  so  kāyapariyantikaṃ
vedanaṃ  vedayamāno  2-  kāyapariyantikaṃ  vedanaṃ  vedayāmīti  3- pajānāti
jīvitapariyantikaṃ   vedanaṃ   vedayamāno   jīvitapariyantikaṃ   vedanaṃ  vedayāmīti
pajānāti  kāyassa  bhedā  uddhaṃ  jīvitapariyādānā  idheva  sabbavedayitāni
anabhinanditāni sītibhavissantīti pajānāti.
     [1347]   Seyyathāpi   bhikkhave  telañca  paṭicca  vaṭṭiñca  paṭicca
@Footnote: 1-2 Po. Yu. sabbattha vediyati. vediyamāno. 3 Po. Yu. vediyāmīti. evamupari.
Telappadīpo   jhāyeyya   tasseva  telassa  ca  vaṭṭiyā  ca  pariyādānā
anāhāro  nibbāyeyya  .  evameva  kho  bhikkhave  bhikkhu  kāyapariyantikaṃ
vedanaṃ    vedayamāno    kāyapariyantikaṃ   vedanaṃ   vedayāmīti   pajānāti
jīvitapariyantikaṃ   vedanaṃ   vedayamāno   jīvitapariyantikaṃ   vedanaṃ  vedayāmīti
pajānāti     kāyassa     bhedā    uddhaṃ    jīvitapariyādānā    idheva
sabbavedayitāni anabhinanditāni sītibhavissantīti pajānātīti.



             The Pali Tipitaka in Roman Character Volume 19 page 394-405. https://84000.org/tipitaka/read/roman_item.php?book=19&item=1305&items=43              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=19&item=1305&items=43&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=19&item=1305&items=43              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=1305&items=43              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=1305              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]