ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [1434]   Sāvatthīnidānaṃ   .  tena  kho  pana  samayena  sambahulā
bhikkhū   bhagavato   cīvarakammaṃ  karonti  niṭṭhitacīvaro  bhagavā  temāsaccayena
cārikaṃ pakkamissatīti.
     [1435]   Tena   kho   pana   samayena   isidattapurāṇā  thapatayo
sādhuke  paṭivasanti  kenacideva  karaṇīyena  .  assosuṃ  kho isidattapurāṇā
thapatayo    sambahulā    kira    bhikkhū    bhagavato    cīvarakammaṃ   karonti
niṭṭhitacīvaro   bhagavā   temāsaccayena   cārikaṃ   pakkamissatīti   .   atha
kho   isidattapurāṇā   thapatayo  magge  purisaṃ  ṭhapesuṃ  yadā  tvaṃ  ambho
purisa    passeyyāsi    bhagavantaṃ    āgacchantaṃ   arahantaṃ   sammāsambuddhaṃ
atha   2-   amhākaṃ   āroceyyāsīti   .   dvīhaṃ   tīhaṃ   ṭhito   kho
@Footnote: 1 Ma. Yu. yo hi sārīputta ... .  2 Yu. athakho.
So   puriso   addasa   bhagavantaṃ   dūratova   āgacchantaṃ   disvāna  yena
isidattapurāṇā        thapatayo        tenupasaṅkami       upasaṅkamitvā
isidattapurāṇe    thapatayo    etadavoca    ayaṃ   so   bhante   bhagavā
āgacchati arahaṃ sammāsambuddho yassadāni kālaṃ maññathāti.
     [1436]  Atha  kho isidattapurāṇā thapatayo yena bhagavā tenupasaṅkamiṃsu
upasaṅkamitvā    bhagavantaṃ    abhivādetvā   bhagavantaṃ   piṭṭhito   paṭṭhito
anubandhiṃsu   .   atha   kho   bhagavā   maggā   okkamma  yena  aññataraṃ
rukkhamūlaṃ   tenupasaṅkami   upasaṅkamitvā   paññatte   āsane   nisīdi  .
Isidattapurāṇā   thapatayo   bhagavantaṃ   abhivādetvā  ekamantaṃ  nisīdiṃsu .
Ekamantaṃ    nisinnā    kho   te   isidattapurāṇā   thapatayo   bhagavantaṃ
etadavocuṃ
     [1437]  Yadā  mayaṃ  bhante  bhagavantaṃ  suṇāma  sāvatthiyā kosalesu
cārikaṃ   pakkamissatīti   hoti   no   tasmiṃ   samaye   anattamanatā  hoti
domanassaṃ   dūre   no   bhagavā   bhavissatīti  .  yadā  pana  mayaṃ  bhante
bhagavantaṃ    suṇāma   sāvatthiyā   kosalesu   cārikaṃ   pakkantoti   hoti
no tasmiṃ samaye anattamanatā hoti domanassaṃ dūre no bhagavāti.
     [1438]   Yadā   pana   mayaṃ   bhante  bhagavantaṃ  suṇāma  kosalehi
malliṃ   1-   cārikaṃ  pakkamissatīti  hoti  no  tasmiṃ  samaye  anattamanatā
hoti   domanassaṃ   dūre   no   bhagavā   bhavissatīti  .  yadā  pana  mayaṃ
@Footnote: 1 Ma. mallesu. Yu. malle. evamuparipi.
Bhante    bhagavantaṃ    suṇāma    kosalehi    malliṃ   cārikaṃ   pakkantoti
hoti    no    tasmiṃ   samaye   anattamanatā   hoti   domanassaṃ   dūre
no bhagavāti.
     [1439]   Yadā   pana   mayaṃ   bhante   bhagavantaṃ  suṇāma  mallehi
vajjiṃ   1-   cārikaṃ  pakkamissatīti  hoti  no  tasmiṃ  samaye  anattamanatā
hoti   domanassaṃ   dūre   no   bhagavā   bhavissatīti  .  yadā  pana  mayaṃ
bhante   bhagavantaṃ   suṇāma   mallehi   vajjiṃ   cārikaṃ   pakkantoti  hoti
no tasmiṃ samaye anattamanatā hoti domanassaṃ dūre no bhagavāti.
     [1440]  Yadā  pana  mayaṃ  bhante  bhagavantaṃ  suṇāma vajjīhi kāsiṃ 2-
cārikaṃ   pakkamissatīti   hoti   no   tasmiṃ   samaye   anattamanatā  hoti
domanassaṃ   dūre   no   bhagavā   bhavissatīti  .  yadā  pana  mayaṃ  bhante
bhagavantaṃ    suṇāma    vajjīhi   kāsiṃ   cārikaṃ   pakkantoti   hoti   no
tasmiṃ samaye anattamanatā hoti domanassaṃ dūre no bhagavāti.



             The Pali Tipitaka in Roman Character Volume 19 page 435-437. https://84000.org/tipitaka/read/roman_item.php?book=19&item=1434&items=7&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=19&item=1434&items=7              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=19&item=1434&items=7&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=1434&items=7&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=1434              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]