ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
     [349]  Tena  samayena  buddho  bhagavā  āḷaviyaṃ  viharati aggāḷave
cetiye  .  tena  kho  pana  samayena āḷavikā 1- bhikkhū navakammaṃ karontā
paṭhaviṃ   khaṇantipi  khaṇāpentipi  .  manussā  ujjhāyanti  khīyanti  vipācenti
kathaṃ   hi   nāma   samaṇā  sakyaputtiyā  paṭhaviṃ  khaṇissantipi  khaṇāpessantipi
ekindriyaṃ   samaṇā   sakyaputtiyā   jīvaṃ   viheṭhentīti  .  assosuṃ  kho
bhikkhū   tesaṃ   manussānaṃ   ujjhāyantānaṃ   khīyantānaṃ   vipācentānaṃ  .
Ye   te   bhikkhū  appicchā  .pe.  te  ujjhāyanti  khīyanti  vipācenti
kathaṃ  hi  nāma  āḷavikā  2-  bhikkhū  paṭhaviṃ  khaṇissantipi khaṇāpessantipīti.
Athakho  te  bhikkhū  bhagavato  etamatthaṃ  ārocesuṃ  .pe. Saccaṃ kira tumhe
bhikkhave  paṭhaviṃ  khaṇathapi  khaṇāpethapīti  .  saccaṃ  bhagavāti  .  vigarahi buddho
bhagavā  kathaṃ  hi  nāma  tumhe  moghapurisā  paṭhaviṃ  khaṇissathapi  khaṇāpessathapi
jīvasaññino    hi    moghapurisā   manussā   paṭhaviyā   netaṃ   moghapurisā
appasannānaṃ   vā   pasādāya   pasannānaṃ   vā   bhiyyobhāvāya   .pe.
Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {349.1}   yo  pana  bhikkhu  paṭhaviṃ  khaṇeyya  vā  khaṇāpeyya  vā
pācittiyanti.
     [350]   Yo   panāti   yo   yādiso   .pe.   bhikkhūti  .pe.
Ayaṃ   imasmiṃ   atthe   adhippeto   bhikkhūti   .   paṭhavī   nāma   dve
@Footnote: 1-2 Ma. āḷavakā.

--------------------------------------------------------------------------------------------- page230.

Paṭhaviyo jātā ca paṭhavī ajātā ca paṭhavī. Jātā nāma paṭhavī suddhapaṃsu suddhamattikā appapāsāṇā appasakkharā appakaṭhalā appamarumbā appabālikā yebhuyyena paṃsu 1- yebhuyyena mattikā adaḍḍhāpi vuccati jātā paṭhavī . yopi paṃsupuñjo vā mattikāpuñjo vā atirekacātumāsaṃ ovaṭṭho ayampi vuccati jātā paṭhavī . ajātā nāma paṭhavī suddhapāsāṇā suddhasakkharā suddhakaṭhalā suddhamarumbā suddhabālikā appapaṃsu appamattikā yebhuyyena pāsāṇā yebhuyyena sakkharā yebhuyyena kaṭhalā yebhuyyena marumbā yebhuyyena bālikā 2- daḍḍhāpi vuccati ajātā paṭhavī . yopi paṃsupuñjo vā mattikāpuñjo vā ūnakacātumāsaṃ 3- ovaṭṭho ayampi vuccati ajātā paṭhavī. [351] Khaṇeyyāti sayaṃ khaṇati āpatti pācittiyassa . Khaṇāpeyyāti aññaṃ khaṇāpeti āpatti pācittiyassa . sakiṃ āṇatto bahukaṃpi khaṇati āpatti pācittiyassa. [352] Paṭhaviyā paṭhavīsaññī khaṇati vā khaṇāpeti vā bhindati vā bhedāpeti vā dahati vā dahāpeti vā āpatti pācittiyassa. Paṭhaviyā vematiko khaṇati vā khaṇāpeti vā bhindati vā bhedāpeti vā dahati vā dahāpeti vā āpatti dukkaṭassa . paṭhaviyā apaṭhavīsaññī khaṇati vā khaṇāpeti vā bhindati vā bhedāpeti vā @Footnote: 1 Ma. paṃsukā . 2 Ma. vālikā . 3 Ma. Yu. omakacātumāsaṃ.

--------------------------------------------------------------------------------------------- page231.

Dahati vā dahāpeti vā anāpatti . apaṭhaviyā paṭhavīsaññī āpatti dukkaṭassa . apaṭhaviyā vematiko āpatti dukkaṭassa . Apaṭhaviyā apaṭhavīsaññī anāpatti. [353] Anāpatti imaṃ jāna imaṃ dehi imaṃ āhara iminā attho imaṃ kappiyaṃ karohīti bhaṇati asañcicca asatiyā ajānantassa ummattakassa ādikammikassāti. Dasamasikkhāpadaṃ niṭṭhitaṃ 1-. Musāvādavaggo paṭhamo 2-. ------- Tassuddānaṃ. Musāomasapesuññaṃ padaseyyāya ve duve aññatra viññunā bhūtā duṭṭhullāpatti khaṇanāti. ------- @Footnote: 1 Ma. pathavīkhaṇanasikkhāpadaṃ niṭṭhitaṃ dasamaṃ . 2 Ma. musāvādavaggo niṭṭhito paṭhamo. @Yu. paṭhamo vaggo.

--------------------------------------------------------------------------------------------- page232.

Bhūtagāmavaggassa paṭhamasikkhāpadaṃ


             The Pali Tipitaka in Roman Character Volume 2 page 229-232. https://84000.org/tipitaka/read/roman_item.php?book=2&item=349&items=5&pagebreak=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=2&item=349&items=5&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=2&item=349&items=5&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=349&items=5&pagebreak=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=349              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]