ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
                       Dasamasikkhāpadaṃ
     [466]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena  āyasmato
udāyissa   purāṇadutiyikā  bhikkhunīsu  pabbajitā  hoti  .  sā  bhikkhunī  1-
āyasmato   udāyissa   santike   abhikkhaṇaṃ   āgacchati   .   āyasmāpi
udāyi tassā bhikkhuniyā santike abhikkhaṇaṃ gacchati.
     {466.1}  Tena  kho  pana samayena āyasmā udāyi tassā bhikkhuniyā
saddhiṃ  eko  ekāya raho nisajjaṃ kappesi. Ye te bhikkhū appicchā .pe.
Te   ujjhāyanti   khīyanti   vipācenti  kathaṃ  hi  nāma  āyasmā  udāyi
bhikkhuniyā  saddhiṃ  eko  ekāya  raho  nisajjaṃ  kappessatīti  .pe. Saccaṃ
kira  tvaṃ  udāyi  bhikkhuniyā  saddhiṃ  eko ekāya raho nisajjaṃ kappesīti.
Saccaṃ  bhagavāti  .  vigarahi  buddho  bhagavā  kathaṃ  hi  nāma  tvaṃ  moghapurisa
bhikkhuniyā  saddhiṃ  eko  ekāya  raho  nisajjaṃ  kappessasi netaṃ moghapurisa
appasannānaṃ   vā   pasādāya   pasannānaṃ   vā   bhiyyobhāvāya   .pe.
Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {466.2}  yo  pana  bhikkhu  bhikkhuniyā  saddhiṃ  eko  ekāya raho
nisajjaṃ kappeyya pācittiyanti.
     [467]  Yo  panāti  yo  yādiso  .pe. Bhikkhūti .pe. Ayaṃ imasmiṃ
atthe    adhippeto    bhikkhūti    .    bhikkhunī    nāma    ubhatosaṅghe
@Footnote: 1 Ma. Yu. ayaṃ pāṭho. dissati.
Upasampannā  .  saddhinti  ekato  .  eko  ekāyāti bhikkhu ceva hoti
bhikkhunī  ca  .  raho  nāma  cakkhussa  raho  sotassa raho. Cakkhussa raho
nāma   na   sakkā   hoti   akkhīni   vā  nikhaniyamāne  1-  bhamukaṃ  vā
ukkhipiyamāne   sīsaṃ  vā  ukkhipiyamāne  passituṃ  .  sotassa  raho  nāma
na   sakkā   hoti   pakatikathā  sotuṃ  .  nisajjaṃ  kappeyyāti  bhikkhuniyā
nisinnāya   bhikkhu   upanisinno   vā   hoti   upanipanno   vā  āpatti
pācittiyassa    .   bhikkhu   nisinne   bhikkhunī   upanisinnā   vā   hoti
upanipannā   vā   āpatti  pācittiyassa  .  ubho  vā  nisinnā  honti
ubho vā nipannā āpatti pācittiyassa.
     [468]  Raho  rahosaññī  eko  ekāya  nisajjaṃ  kappeti āpatti
pācittiyassa  .  raho  vematiko  eko  ekāya  nisajjaṃ kappeti āpatti
pācittiyassa  .  raho  arahosaññī  eko  ekāya nisajjaṃ kappeti āpatti
pācittiyassa  .  araho  rahosaññī  āpatti  dukkaṭassa . Araho vematiko
āpatti dukkaṭassa. Araho arahosaññī anāpatti.
     [469]  Anāpatti  yo  koci  viññū  puriso  dutiyo  hoti  tiṭṭhati
na    nisīdati   arahopekkho   aññāvihito   2-   nisīdati   ummattakassa
ādikammikassāti.
                   Dasamasikkhāpadaṃ niṭṭhitaṃ.
                   Ovādavaggo tatiyo.
                            --------
@Footnote: 1 Ma. akkhiṃ vā nikhaṇīyamāne .  2 Ma. aññavihito.
                         Tassuddānaṃ
       asammatatthaṅgatā upassaya     āmisadānena sibbati 1-
       addhānaṃ nāvaṃ bhuñjeyya 2-   eko ekāya te dasāti.
                         ----------
@Footnote: 1 Ma. asammata atthaṅgatū passayāmisadānena .  2 Ma. sibbati addhānaṃ nāvaṃ
@bhuñjeyya ....
                  Bhojanavaggassa paṭhamasikkhāpadaṃ
     [470]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena  sāvatthiyā
avidūre    aññatarassa    pūgassa   āvasathapiṇḍo   paññatto   hoti  .
Chabbaggiyā     bhikkhū     pubbaṇhasamayaṃ    nivāsetvā    pattacīvaramādāya
sāvatthiṃ   piṇḍāya   pavisitvā   piṇḍaṃ   alabhamānā   āvasathaṃ  agamaṃsu .
Manussā   cirassāpi   bhaddantā   1-   āgatāti   sakkaccaṃ  parivisiṃsu .
Athakho   chabbaggiyā   bhikkhū   dutiyaṃpi   divasaṃ   tatiyaṃpi  divasaṃ  pubbaṇhasamayaṃ
nivāsetvā    pattacīvaramādāya    sāvatthiṃ   piṇḍāya   pavisitvā   piṇḍaṃ
alabhamānā āvasathaṃ gantvā bhuñjiṃsu.
     {470.1}  Athakho  chabbaggiyānaṃ  bhikkhūnaṃ  etadahosi kiṃ mayaṃ karissāma
ārāmaṃ   gatā  2-  bhiyyopi  idheva  āgantabbaṃ  bhavissatīti  .  tattheva
anuvasitvā  anuvasitvā  āvasathapiṇḍaṃ  bhuñjanti  .  titthiyā  apasakkanti .
Manussā  ujjhāyanti  khīyanti  vipācenti  kathaṃ  hi  nāma samaṇā sakyaputtiyā
anuvasitvā     anuvasitvā    āvasathapiṇḍaṃ    bhuñjissanti    nayimesaññeva
āvasathapiṇḍo paññatto sabbesaññeva āvasathapiṇḍo paññattoti.
     {470.2}  Assosuṃ  kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ
vipācentānaṃ. Ye te bhikkhū appicchā .pe. Te ujjhāyanti khīyanti vipācenti
kathaṃ   hi   nāma   chabbaggiyā  bhikkhū  anuvasitvā  anuvasitvā  āvasathapiṇḍaṃ
@Footnote: 1 Ma. cirassampi bhadantā .  2 Ma. gantvā.
Bhuñjissantīti   .pe.  saccaṃ  kira  tumhe  bhikkhave  anuvasitvā  anuvasitvā
āvasathapiṇḍaṃ   bhuñjathāti   .   saccaṃ  bhagavāti  .  vigarahi  buddho  bhagavā
kathaṃ   hi   nāma  tumhe  moghapurisā  anuvasitvā  anuvasitvā  āvasathapiṇḍaṃ
bhuñjissatha   netaṃ   moghapurisā   appasannānaṃ   vā   pasādāya  pasannānaṃ
vā bhiyyobhāvāya .pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {470.3}  eko  āvasathapiṇḍo  bhuñjitabbo  tato  ce uttariṃ 1-
bhuñjeyya pācittiyanti.
     {470.4} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.



             The Pali Tipitaka in Roman Character Volume 2 page 302-306. https://84000.org/tipitaka/read/roman_item.php?book=2&item=466&items=5              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=2&item=466&items=5&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=2&item=466&items=5              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=466&items=5              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=466              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]