ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
                       Navamasikkhāpadaṃ
     [567]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena  chabbaggiyā
bhikkhū   sati   karaṇīye  senaṃ  gantvā  atirekatirattaṃ  senāya  vasanti .
Manussā    ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi   nāma   samaṇā
sakyaputtiyā    senāya    vasissanti   amhākampi   alābhā   amhākampi
dulladdhaṃ   ye   mayaṃ   ājīvassa   hetu   puttadārassa  kāraṇā  senāya
paṭivasāmāti.
     {567.1}   Assosuṃ   kho   bhikkhū  tesaṃ  manussānaṃ  ujjhāyantānaṃ
khīyantānaṃ   vipācentānaṃ   .   ye   te  bhikkhū  appicchā  .pe.  te
ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi   nāma   chabbaggiyā   bhikkhū
atirekatirattaṃ    senāya    vasissantīti    .pe.   saccaṃ   kira   tumhe
bhikkhave   atirekatirattaṃ  senāya  vasathāti  .  saccaṃ  bhagavāti  .  vigarahi
buddho   bhagavā   kathaṃ   hi   nāma   tumhe   moghapurisā   atirekatirattaṃ
senāya    vasissatha   netaṃ   moghapurisā   appasannānaṃ   vā   pasādāya
pasannānaṃ   vā   bhiyyobhāvāya   .pe.   evañca   pana   bhikkhave  imaṃ
sikkhāpadaṃ uddiseyyātha
     {567.2}   siyā   ca   tassa  bhikkhuno  kocideva  paccayo  senaṃ
gamanāya    dvirattatirattaṃ    tena    bhikkhunā    senāya   vasitabbaṃ  .
Tato ce uttariṃ vaseyya pācittiyanti.



             The Pali Tipitaka in Roman Character Volume 2 page 377. https://84000.org/tipitaka/read/roman_item.php?book=2&item=567&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=2&item=567&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=2&item=567&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=567&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=567              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]