ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
     [879]  Tena  kho  pana  samayena  gilānā  bhikkhū udake uccārampi
Passāvampi    kheḷampi   kātuṃ   kukkuccāyanti   .   bhagavato   etamatthaṃ
ārocesuṃ   .   athakho   bhagavā   etasmiṃ   nidāne  etasmiṃ  pakaraṇe
dhammiṃ   kathaṃ   katvā   bhikkhū   āmantesi  anujānāmi  bhikkhave  gilānena
bhikkhunā    udake   uccārampi   passāvampi   kheḷampi   kātuṃ   evañca
pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {879.1}  na  udake  agilāno  uccāraṃ vā passāvaṃ vā kheḷaṃ vā
karissāmīti sikkhā karaṇīyā.
     Na  udake  agilānena  uccāro  vā  passāvo  vā  kheḷo  vā
kātabbo   .   yo   anādariyaṃ  paṭicca  udake  agilāno  uccāraṃ  vā
passāvaṃ vā kheḷaṃ vā karoti āpatti dukkaṭassa.
     Anāpatti    asañcicca   asatiyā   ajānantassa   gilānassa   thale
kato udakaṃ ottharati āpadāsu ummattakassa ādikammikassāti.
                   Pādukāvaggo sattamo.
                            ---------
     Uddiṭṭhā   kho   āyasmanto  sekhiyā  dhammā  .  tatthāyasmante
pucchāmi   kaccittha   parisuddhā   dutiyampi   pucchāmi   kaccittha   parisuddhā
tatiyampi     pucchāmi     kaccittha     parisuddhā    parisuddhetthāyasmanto
tasmā tuṇhī. Evametaṃ dhārayāmīti.
                             [1]-
                    Sekhiyakaṇḍaṃ niṭṭhitaṃ.
                            -------
@Footnote: 1 Ma. sekhiyā niṭṭhitā.



             The Pali Tipitaka in Roman Character Volume 2 page 569-570. https://84000.org/tipitaka/read/roman_item.php?book=2&item=879&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=2&item=879&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=2&item=879&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=879&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=879              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]