ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā
     [292]  46  Dvemā  bhikkhave  parisā  katamā dve ukkācitavinītā
parisā  no  paṭipucchāvinītā  paṭipucchāvinītā  parisā  no ukkācitavinītā.
Katamā   ca   bhikkhave   ukkācitavinītā  parisā  no  paṭipucchāvinītā  idha
bhikkhave  yassaṃ  parisāyaṃ  bhikkhū  ye  te  suttantā tathāgatabhāsitā gambhīrā
@Footnote: 1 Ma. parisākasaṭo ca parisāmaṇḍo ca.
Gambhīratthā     lokuttarā     suññatapaṭisaṃyuttā     tesu    bhaññamānesu
na   sussūsanti   na   sotaṃ   odahanti   na   aññācittaṃ   upaṭṭhāpenti
na   ca   te   dhamme   uggahetabbaṃ   pariyāpuṇitabbaṃ  maññanti  ye  pana
te   suttantā   kavikatā   1-   kāveyyā   cittakkharā  cittabyañjanā
bāhirakā   sāvakabhāsitā   tesu  bhaññamānesu  sussūsanti  sotaṃ  odahanti
aññācittaṃ   upaṭṭhāpenti   te   ca  dhamme  uggahetabbaṃ  pariyāpuṇitabbaṃ
maññanti   te   [2]-   taṃ   dhammaṃ   pariyāpuṇitvā  na  ceva  aññamaññaṃ
paṭipucchanti  na  paṭivivaranti  3-  idaṃ  kathamimassa  kvatthoti te avivaṭañceva
na   vivaranti   anuttānīkatañca   na   uttānīkaronti   anekavihitesu   ca
kaṅkhāṭhāniyesu   dhammesu   kaṅkhaṃ   nappaṭivinodenti  ayaṃ  vuccati  bhikkhave
ukkācitavinītā   parisā   no   paṭipucchāvinītā   .  katamā  ca  bhikkhave
paṭipucchāvinītā  parisā  no  ukkācitavinītā  idha  bhikkhave  yassaṃ  parisāyaṃ
bhikkhū  ye  te  suttantā  kavikatā  kāveyyā  cittakkharā  cittabyañjanā
bāhirakā   sāvakabhāsitā   tesu   bhaññamānesu  na  sussūsanti  na   sotaṃ
odahanti  na  aññācittaṃ  upaṭṭhāpenti  na  ca  te  dhamme  uggahetabbaṃ
pariyāpuṇitabbaṃ    maññanti   ye   pana   te   suttantā   tathāgatabhāsitā
gambhīrā   gambhīratthā   lokuttarā   suññatapaṭisaṃyuttā   tesu  bhaññamānesu
sussūsanti   sotaṃ   odahanti   aññācittaṃ  upaṭṭhāpenti  te  ca  dhamme
uggahetabbaṃ   pariyāpuṇitabbaṃ   maññanti   te   taṃ   dhammaṃ   pariyāpuṇitvā
aññamaññaṃ    paṭipucchanti   paṭivivaranti   idaṃ   kathamimassa   kvatthoti   te
@Footnote: 1 Ma. Yu. kavitā. 2 Ma. ca .  3 Ma. na ca paṭivicaranti.
Avivaṭañceva    vivaranti   anuttānīkatañca   uttānīkaronti   anekavihitesu
ca   kaṅkhāṭhāniyesu   dhammesu  kaṅkhaṃ  paṭivinodenti  ayaṃ  vuccati  bhikkhave
paṭipucchāvinītā  parisā  no  ukkācitavinītā  .  imā  kho  bhikkhave dve
parisā  etadaggaṃ  bhikkhave  imāsaṃ  dvinnaṃ  parisānaṃ  yadidaṃ  paṭipucchāvinītā
parisā no ukkācitavinītāti.



             The Pali Tipitaka in Roman Character Volume 20 page 91-93. https://84000.org/tipitaka/read/roman_item.php?book=20&item=292&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=20&item=292&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=20&item=292&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=20&item=292&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=20&i=292              Contents of The Tipitaka Volume 20 https://84000.org/tipitaka/read/?index_20 https://84000.org/tipitaka/english/?index_20

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]