ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā
     [576]  137  Uppādā  vā  bhikkhave  tathāgatānaṃ  anuppādā vā
tathāgatānaṃ  ṭhitāva  sā  dhātu  dhammaṭṭhitatā  dhammaniyāmatā sabbe saṅkhārā
aniccāti   2-   taṃ   tathāgato  abhisambujjhati  abhisameti   abhisambujjhitvā
abhisametvā   ācikkhati   deseti   paññāpeti  paṭṭhapeti  vivarati  vibhajati
uttānīkaroti sabbe saṅkhārā aniccāti.
     {576.1}   Uppādā   vā  bhikkhave  tathāgatānaṃ  anuppādā  vā
tathāgatānaṃ   ṭhitāva   sā   dhātu   dhammaṭṭhitatā   dhammaniyāmatā   sabbe
saṅkhārā    dukkhāti     3-   taṃ   tathāgato   abhisambujjhati   abhisameti
abhisambujjhitvā     abhisametvā     ācikkhati     deseti    paññāpeti
paṭṭhapeti vivarati vibhajati uttānīkaroti sabbe saṅkhārā dukkhāti.
     {576.2} Uppādā vā bhikkhave tathāgatānaṃ anuppādā vā tathāgatānaṃ
ṭhitāva  sā  dhātu  dhammaṭṭhitatā  dhammaniyāmatā sabbe dhammā anattāti  4-
taṃ    tathāgato   abhisambujjhati   abhisameti   abhisambujjhitvā   abhisametvā
ācikkhati   deseti   paññāpeti  paṭṭhapeti  vivarati  vibhajati  uttānīkaroti
@Footnote: 1 Ma. yāvatāvinītā. 2-3-4. Ma. Yu. itisaddo natthi.
Sabbe dhammā anattāti.



             The Pali Tipitaka in Roman Character Volume 20 page 368-369. https://84000.org/tipitaka/read/roman_item.php?book=20&item=576&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=20&item=576&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=20&item=576&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=20&item=576&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=20&i=576              Contents of The Tipitaka Volume 20 https://84000.org/tipitaka/read/?index_20 https://84000.org/tipitaka/english/?index_20

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]