ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
ไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto

page1.

Suttantapiṭake aṅguttaranikāyassa dutiyo bhāgo ------- catukkanipāto namo tassa bhagavato arahato sammāsambuddhassa. Paṭhamapaṇṇāsako bhaṇḍagāmavaggo paṭhamo [1] Evamme sutaṃ. Ekaṃ samayaṃ bhagavā vajjīsu viharati bhaṇḍagāme. Tatra kho bhagavā bhikkhū āmantesi bhikkhavoti . bhadanteti te bhikkhū bhagavato paccassosuṃ . bhagavā etadavoca catunnaṃ bhikkhave dhammānaṃ ananubodhā appaṭivedhā evamidaṃ dīghamaddhānaṃ sandhāvitaṃ saṃsaritaṃ mamañceva tumhākañca katamesaṃ catunnaṃ ariyassa bhikkhave sīlassa ananubodhā appaṭivedhā evamidaṃ dīghamaddhānaṃ sandhāvitaṃ saṃsaritaṃ mamañceva tumhākañca ariyassa bhikkhave samādhissa ananubodhā appaṭivedhā evamidaṃ dīghamaddhānaṃ sandhāvitaṃ saṃsaritaṃ mamañceva tumhākañca ariyāya bhikkhave paññāya ananubodhā appaṭivedhā evamidaṃ dīghamaddhānaṃ sandhāvitaṃ saṃsaritaṃ mamañceva tumhākañca ariyāya bhikkhave vimuttiyā ananubodhā appaṭivedhā evamidaṃ dīghamaddhānaṃ sandhāvitaṃ saṃsaritaṃ mamañceva

--------------------------------------------------------------------------------------------- page2.

Tumhākañca tayidaṃ bhikkhave ariyaṃ sīlaṃ anubuddhaṃ paṭividdhaṃ ariyo samādhi anubuddho paṭividdho ariyā paññā anubuddhā paṭividdhā ariyā vimutti anubuddhā paṭividdhā ucchinnā bhavataṇhā khīṇā bhavanettī natthidāni punabbhavoti . idamavoca bhagavā idaṃ vatvāna sugato athāparaṃ etadavoca satthā sīlasamādhipaññā ca vimutti ca anuttarā anubuddhā ime dhammā gotamena yasassinā. Iti buddho abhiññāya dhammamakkhāsi bhikkhunaṃ dukkhassantakaro satthā cakkhumā parinibbutoti. [2] Catūhi bhikkhave dhammehi asamannāgato imasmā dhammavinayā papatitoti vuccati katamehi catūhi ariyena bhikkhave sīlena asamannāgato imasmā dhammavinayā papatitoti vuccati ariyena bhikkhave samādhinā asamannāgato imasmā dhammavinayā papatitoti vuccati ariyāya bhikkhave paññāya asamannāgato imasmā dhammavinayā papatitoti vuccati ariyāya bhikkhave vimuttiyā asamannāgato imasmā dhammavinayā papatitoti vuccati imehi kho bhikkhave catūhi dhammehi asamannāgato imasmā dhammavinayā papatitoti vuccati. {2.1} Catūhi bhikkhave dhammehi samannāgato imasmā dhammavinayā apapatitoti 1- vuccati katamehi catūhi ariyena bhikkhave sīlena samannāgato imasmā dhammavinayā apapatitoti vuccati ariyena bhikkhave samādhinā @Footnote: 1 Po. Ma. appapatitoti. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page3.

Samannāgato imasmā dhammavinayā apapatitoti vuccati ariyāya bhikkhave paññāya samannāgato imasmā dhammavinayā apapatitoti vuccati ariyāya bhikkhave vimuttiyā samannāgato imasmā dhammavinayā apapatitoti vuccati imehi kho bhikkhave catūhi dhammehi samannāgato imasmā dhammavinayā apapatitoti vuccatīti. Cutā patanti patitā giddhā ca punarāgatā katakiccaṃ rataṃrammaṃ sukhenānvāgataṃ sukhanti. [3] Catūhi bhikkhave dhammehi samannāgato bālo abyatto asappuriso khataṃ upahataṃ attānaṃ pariharati sāvajjo ca hoti sānuvajjo [1]- viññūnaṃ bahuñca apuññaṃ pasavati katamehi catūhi ananuvicca apariyogāhetvā avaṇṇārahassa vaṇṇaṃ bhāsati ananuvicca apariyogāhetvā vaṇṇārahassa avaṇṇaṃ bhāsati ananuvicca apariyogāhetvā appasādanīye ṭhāne pasādaṃ upadaṃseti ananuvicca apariyogāhetvā pasādanīye ṭhāne appasādaṃ upadaṃseti imehi kho bhikkhave catūhi dhammehi samannāgato bālo abyatto asappuriso khataṃ upahataṃ attānaṃ pariharati sāvajjo ca hoti sānuvajjo viññūnaṃ bahuñca apuññaṃ pasavati. {3.1} Catūhi bhikkhave dhammehi samannāgato paṇḍito byatto 2- sappuriso akkhataṃ anupahataṃ attānaṃ pariharati anavajjo ca hoti ananuvajjo viññūnaṃ bahuñca puññaṃ pasavati katamehi catūhi anuvicca pariyogāhetvā avaṇṇārahassa avaṇṇaṃ @Footnote: 1 Po. Ma. Yu. ca. ito paraṃ īdisameva . 2 Ma. viyatto.

--------------------------------------------------------------------------------------------- page4.

Bhāsati anuvicca pariyogāhetvā vaṇṇārahassa vaṇṇaṃ bhāsati anuvicca pariyogāhetvā appasādanīye ṭhāne appasādaṃ upadaṃseti anuvicca pariyogāhetvā pasādanīye ṭhāne pasādaṃ upadaṃseti imehi kho bhikkhave catūhi dhammehi samannāgato paṇḍito byatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati anavajjo ca hoti ananuvajjo viññūnaṃ bahuñca puññaṃ pasavatīti. Yo nindiyaṃ pasaṃsati taṃ vā nindati yo pasaṃsiyo vicināti mukhena so kaliṃ kalinā tena sukhaṃ na vindati. Appamatto ayaṃ kali yo akkhesu dhanaparājayo sabbassāpi sahāpi attanā ayameva mahattaro 1- kali yo sugatesu manaṃ padosaye sataṃ sahassānaṃ nirabbudānaṃ chattiṃsati pañca ca abbudāni yamarīyaṃ 2- garahiya nirayaṃ upeti vācaṃ manañca paṇidhāya pāpakanti. [4] Catūsu bhikkhave micchāpaṭipajjamāno bālo abyatto asappuriso khataṃ upahataṃ attānaṃ pariharati sāvajjo ca hoti sānuvajjo viññūnaṃ bahuñca apuññaṃ pasavati katamesu catūsu mātari bhikkhave micchāpaṭipajjamāno bālo abyatto asappuriso khataṃ upahataṃ attānaṃ pariharati sāvajjo ca hoti sānuvajjo viññūnaṃ bahuñca apuññaṃ pasavati pitari bhikkhave micchāpaṭipajjamāno .pe. @Footnote: 1 Po. Ma. Yu. mahantataro . 2 Ma. Yu. yamariyagarahī.

--------------------------------------------------------------------------------------------- page5.

Tathāgate bhikkhave micchāpaṭipajjamāno .pe. tathāgatasāvake bhikkhave micchāpaṭipajjamāno bālo abyatto asappuriso khataṃ upahataṃ attānaṃ pariharati sāvajjo ca hoti sānuvajjo viññūnaṃ bahuñca apuññaṃ pasavati imesu kho bhikkhave catūsu micchāpaṭipajjamāno bālo abyatto asappuriso khataṃ upahataṃ attānaṃ pariharati sāvajjo ca hoti sānuvajjo viññūnaṃ bahuñca apuññaṃ pasavati. {4.1} Catūsu bhikkhave [1]- sammāpaṭipajjamāno paṇḍito byatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati anavajjo ca hoti ananuvajjo viññūnaṃ bahuñca puññaṃ pasavati katamesu catūsu mātari bhikkhave sammāpaṭipajjamāno paṇḍito byatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati anavajjo ca hoti ananuvajjo viññūnaṃ bahuñca puññaṃ pasavati pitari bhikkhave sammāpaṭipajjamāno .pe. Tathāgate bhikkhave sammāpaṭipajjamāno .pe. tathāgatasāvake bhikkhave sammāpaṭipajjamāno paṇḍito byatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati anavajjo ca hoti ananuvajjo viññūnaṃ bahuñca puññaṃ pasavati imesu kho bhikkhave catūsu sammāpaṭipajjamāno paṇḍito byatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati anavajjo ca hoti ananuvajjo viññūnaṃ bahuñca puññaṃ pasavatīti. Mātari pitari cāpi yo micchāpaṭipajjati tathāgate ca 2- sambuddhe athavā tassa sāvake @Footnote: 1 Po. dhammesu . 2 Po. Ma. Yu. vā.

--------------------------------------------------------------------------------------------- page6.

Bahuñca so pasavati apuññaṃ tādiso naro. Tāya [1]- adhammacariyāya mātāpitūsu paṇḍitā idheva naṃ garahanti peccāpāyañca gacchati. Mātari pitari cāpi yo sammāpaṭipajjati tathāgate ca 2- sambuddhe athavā tassa sāvake bahuñca so pasavati puññaṃpi 3- tādiso naro. Tāya [4]- dhammacariyāya mātāpitūsu paṇḍitā idheva naṃ pasaṃsanti pecca sagge pamodatīti. [5] Cattārome bhikkhave puggalā santo saṃvijjamānā lokasmiṃ katame cattāro anusotagāmī puggalo paṭisotagāmī puggalo ṭhitatto puggalo tiṇṇo pāragato thale tiṭṭhati brāhmaṇo. {5.1} Katamo ca bhikkhave anusotagāmī puggalo idha bhikkhave ekacco puggalo kāme ca paṭisevati pāpañca kammaṃ karoti ayaṃ vuccati bhikkhave anusotagāmī puggalo. {5.2} Katamo ca bhikkhave paṭisotagāmī puggalo idha bhikkhave ekacco puggalo kāme ca na paṭisevati pāpañca kammaṃ na karoti sahāpi dukkhena sahāpi domanassena assumukhopi rudamāno paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carati ayaṃ vuccati bhikkhave paṭisotagāmī puggalo. {5.3} Katamo ca bhikkhave ṭhitatto puggalo idha bhikkhave ekacco puggalo pañcannaṃ orambhāgiyānaṃ saññojanānaṃ @Footnote: 1 Ma. naṃ . 2 Po. Ma. Yu. vā 3 Ma. Yu. puññaṃ etādiso naro . 4 Ma. Yu. naṃ.

--------------------------------------------------------------------------------------------- page7.

Parikkhayā opapātiko hoti tatthaparinibbāyī anāvattidhammo tasmā lokā ayaṃ vuccati bhikkhave ṭhitatto puggalo. {5.4} Katamo ca bhikkhave puggalo tiṇṇo pāragato thale tiṭṭhati brāhmaṇo idha bhikkhave ekacco puggalo āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati ayaṃ vuccati bhikkhave puggalo tiṇṇo pāragato thale tiṭṭhati brāhmaṇo . ime kho bhikkhave cattāro puggalā santo saṃvijjamānā lokasminti. Yekeci kāmesu asaññatā janā avītarāgā idha kāmabhogino punappunaṃ jātijarūpagā hi te 1- taṇhādhipannā anusotagāmino. Tasmā hi dhīro idhupaṭṭhitāsati kāme ca pāpe ca asevamāno sahāpi dukkhena jaheyya kāme paṭisotagāmīti tamāhu puggalaṃ. Yo ve kilesāni pahāya pañca paripuṇṇasekho aparihānadhammo cetovasippatto samāhitindriyo sa ve ṭhitattoti naro pavuccati. @Footnote: 1 Ma. Yu. jātijarūpagāmī te.

--------------------------------------------------------------------------------------------- page8.

Paroparā yassa samecca dhammā vidhūpitā atthagatā na santi sa 1- vedagū vusitabrahmacariyo lokantagū pāragatoti vuccatīti. [6] Cattārome bhikkhave puggalā santo saṃvijjamānā lokasmiṃ katame cattāro appassuto sutena anupapanno appassuto sutena upapanno bahussuto sutena anupapanno bahussuto sutena upapanno. {6.1} Kathañca bhikkhave puggalo appassuto hoti sutena anupapanno idha bhikkhave ekaccassa puggalassa appakaṃ sutaṃ hoti suttaṃ geyyaṃ veyyākaraṇaṃ gāthā udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ so tassa appakassa sutassa na atthamaññāya dhammamaññāya dhammānudhammapaṭipanno hoti evaṃ kho bhikkhave puggalo appassuto hoti sutena anupapanno. {6.2} Kathañca bhikkhave puggalo appassuto hoti sutena upapanno idha bhikkhave ekaccassa puggalassa appakaṃ sutaṃ hoti suttaṃ geyyaṃ .pe. Vedallaṃ so tassa appakassa sutassa atthamaññāya dhammamaññāya dhammānudhammapaṭipanno hoti evaṃ kho bhikkhave puggalo appassuto hoti sutena upapanno. {6.3} Kathañca bhikkhave puggalo bahussuto hoti sutena anupapanno idha bhikkhave ekaccassa puggalassa bahuṃ sutaṃ hoti suttaṃ geyyaṃ .pe. vedallaṃ so tassa bahukassa sutassa na atthamaññāya @Footnote: 1 Ma. sa ve muni.

--------------------------------------------------------------------------------------------- page9.

Dhammamaññāya dhammānudhammapaṭipanno hoti evaṃ kho bhikkhave puggalo bahussuto hoti sutena anupapanno. {6.4} Kathañca bhikkhave puggalo bahussuto hoti sutena upapanno idha bhikkhave ekaccassa puggalassa bahuṃ sutaṃ hoti suttaṃ geyyaṃ veyyākaraṇaṃ gāthā udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ so tassa bahukassa sutassa atthamaññāya dhammamaññāya dhammānudhammapaṭipanno hoti evaṃ kho bhikkhave puggalo bahussuto hoti sutena upapanno. Ime kho bhikkhave cattāro puggalā santo saṃvijjamānā lokasminti. Appassutopi ce hoti sīlesu asamāhito ubhayena naṃ garahanti sīlato ca sutena ca. Appassutopi ce hoti sīlesu susamāhito sīlato naṃ pasaṃsanti nāssa sampajjate sutaṃ. Bahussutopi ce hoti sīlesu asamāhito sīlato naṃ garahanti tassa sampajjate sutaṃ. Bahussutopi ce hoti sīlesu susamāhito ubhayena naṃ pasaṃsanti sīlato ca sutena ca. Bahussutaṃ dhammadharaṃ sappaññaṃ buddhasāvakaṃ nekkhaṃ jambonadasseva ko taṃ ninditumarahati devāpi naṃ pasaṃsanti brahmunāpi pasaṃsitoti. [7] Cattārome bhikkhave viyattā vinītā visāradā bahussutā

--------------------------------------------------------------------------------------------- page10.

Dhammadharā dhammānudhammapaṭipannā saṅghaṃ sobhenti katame cattāro idha bhikkhave bhikkhu viyatto vinīto visārado bahussuto dhammadharo dhammānudhammapaṭipanno saṅghaṃ sobheti . bhikkhunī bhikkhave .pe. Upāsako bhikkhave .pe. upāsikā bhikkhave viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammapaṭipannā saṅghaṃ sobheti . ime kho bhikkhave cattāro viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammapaṭipannā saṅghaṃ sobhentīti. Yo hoti byatto ca visārado ca bahussuto dhammadharo ca hoti dhammassa hoti anudhammacārī sa tādiso vuccati saṅghasobhano. Bhikkhu ca sīlasampanno bhikkhunī ca bahussutā upāsako ca yo saddho yā ca saddhā upāsikā ete kho saṅghaṃ sobhenti ete hi saṅghasobhanāti. [8] Cattārīmāni bhikkhave tathāgatassa vesārajjāni yehi vesārajjehi samannāgato tathāgato āsabhaṇṭhānaṃ paṭijānāti parisāsu sīhanādaṃ nadati brahmacakkaṃ pavatteti katamāni cattāri sammāsambuddhassa te paṭijānato ime dhammā anabhisambuddhāti tatra vata maṃ samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṃ sahadhammena paṭicodessatīti nimittametaṃ bhikkhave na

--------------------------------------------------------------------------------------------- page11.

Samanupassāmi etaṃpahaṃ bhikkhave nimittaṃ asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi. {8.1} Khīṇāsavassa te paṭijānato ime āsavā aparikkhīṇāti tatra vata maṃ samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṃ sahadhammena paṭicodessatīti nimittametaṃ bhikkhave na samanupassāmi etaṃpahaṃ bhikkhave nimittaṃ asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi. {8.2} Ye kho pana te antarāyikā dhammā vuttā te paṭisevato nālaṃ antarāyāyāti tatra vata maṃ samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṃ sahadhammena paṭicodessatīti nimittametaṃ bhikkhave na samanupassāmi etaṃpahaṃ bhikkhave nimittaṃ asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi. {8.3} Yassa kho pana te atthāya dhammo desito so na niyyati takkarassa sammādukkhakkhayāyāti tatra vata maṃ samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṃ sahadhammena paṭicodessatīti nimittametaṃ bhikkhave na samanupassāmi etaṃpahaṃ bhikkhave nimittaṃ asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi . imāni kho bhikkhave cattāri tathāgatassa vesārajjāni yehi vesārajjehi samannāgato tathāgato āsabhaṇṭhānaṃ paṭijānāti parisāsu sīhanādaṃ nadati brahmacakkaṃ pavattetīti. Yekecime vādapathā puthussitā

--------------------------------------------------------------------------------------------- page12.

Yannissitā samaṇabrāhmaṇā ca tathāgataṃ patvā na te bhavanti visāradaṃ vādapathātivattaṃ 1- yo dhammacakkaṃ abhibhuyya kevalaṃ 2- pavattayī sabbabhutānukampī taṃ tādisaṃ devamanussaseṭṭhaṃ sattā namassanti bhavassa pāragunti. [9] Cattārome bhikkhave taṇhuppādā yattha bhikkhuno taṇhā uppajjamānā uppajjati katame cattāro cīvarahetu vā bhikkhave bhikkhuno taṇhā uppajjamānā uppajjati piṇḍapātahetu vā bhikkhave bhikkhuno taṇhā uppajjamānā uppajjati senāsanahetu vā bhikkhave bhikkhuno taṇhā uppajjamānā uppajjati itibhavābhavahetu vā bhikkhave bhikkhuno taṇhā uppajjamānā uppajjati ime kho bhikkhave cattāro taṇhuppādā yattha bhikkhuno taṇhā uppajjamānā uppajjatīti. Taṇhādutiyo puriso dīghamaddhāna saṃsaraṃ itthabhāvaññathābhāvaṃ saṃsāraṃ nātivattati. Etamādīnavaṃ ñatvā taṇhaṃ dukkhassa sambhavaṃ vītataṇho anādāno sato bhikkhu paribbajeti. @Footnote: 1 Yu. vādapathātivuttaṃ . 2 kevalītipi.

--------------------------------------------------------------------------------------------- page13.

[10] Cattārome bhikkhave yogā katame cattāro kāmayogo bhavayogo diṭṭhiyogo avijjāyogo . katamo ca bhikkhave kāmayogo idha bhikkhave ekacco kāmānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānāti tassa kāmānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānato yo kāmesu kāmarāgo kāmanandi kāmasineho kāmamucchā kāmapipāsā kāmapariḷāho kāmajjhosānaṃ kāmataṇhā sānuseti ayaṃ vuccati bhikkhave kāmayogo. Iti kāmayogo. {10.1} Bhavayogo ca kathaṃ hoti idha bhikkhave ekacco bhavānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānāti tassa bhavānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānato yo bhavesu bhavarāgo bhavanandi bhavasineho bhavamucchā bhavapipāsā bhavapariḷāho bhavajjhosānaṃ bhavataṇhā sānuseti ayaṃ vuccati bhikkhave bhavayogo. Iti kāmayogo bhavayogo. {10.2} Diṭṭhiyogo ca kathaṃ hoti idha bhikkhave ekacco diṭṭhīnaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānāti tassa diṭṭhīnaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānato yo diṭṭhīsu diṭṭhirāgo diṭṭhinandi diṭṭhisineho diṭṭhimucchā diṭṭhipipāsā diṭṭhipariḷāho diṭṭhijjhosānaṃ diṭṭhitaṇhā sānuseti ayaṃ vuccati bhikkhave diṭṭhiyogo. Iti kāmayogo bhavayogo diṭṭhiyogo.

--------------------------------------------------------------------------------------------- page14.

{10.3} Avijjāyogo ca kathaṃ hoti idha bhikkhave ekacco channaṃ phassāyatanānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānāti tassa channaṃ phassāyatanānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānato yā chasu phassāyatanesu avijjā aññāṇaṃ sānuseti ayaṃ vuccati bhikkhave avijjāyogo . Iti kāmayogo bhavayogo diṭṭhiyogo avijjāyogo . sampayutto 1- pāpakehi akusalehi dhammehi saṅkilesikehi ponobbhavikehi sadarehi dukkhavipākehi āyatiṃjātijarāmaraṇikehi tasmā ayogakkhemīti vuccati ime kho bhikkhave cattāro yogā. {10.4} Cattārome bhikkhave visaṃyogā katame cattāro kāmayogavisaṃyogo bhavayogavisaṃyogo diṭṭhiyogavisaṃyogo avijjāyogavisaṃyogo . katamo ca bhikkhave kāmayogavisaṃyogo idha bhikkhave ekacco kāmānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānāti tassa kāmānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānato yo kāmesu kāmarāgo kāmanandi kāmasineho kāmamucchā kāmapipāsā kāmapariḷāho kāmajjhosānaṃ kāmataṇhā sā nānuseti ayaṃ vuccati bhikkhave kāmayogavisaṃyogo . Iti kāmayogavisaṃyogo. {10.5} Bhavayogavisaṃyogo ca kathaṃ hoti idha bhikkhave ekacco bhavānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānāti tassa bhavānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca @Footnote: 1 Ma. Yu. saṃyutto.

--------------------------------------------------------------------------------------------- page15.

Nissaraṇañca yathābhūtaṃ pajānato yo bhavesu bhavarāgo bhavanandi bhavasineho bhavamucchā bhavapipāsā bhavapariḷāho bhavajjhosānaṃ bhavataṇhā sā nānuseti ayaṃ vuccati bhikkhave bhavayogavisaṃyogo . Iti kāmayogavisaṃyogo bhavayogavisaṃyogo. {10.6} Diṭṭhiyogavisaṃyogo ca kathaṃ hoti idha bhikkhave ekacco diṭṭhīnaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānāti tassa diṭṭhīnaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānato yo diṭṭhīsu diṭṭhirāgo diṭṭhinandi diṭṭhisineho diṭṭhimucchā diṭṭhipipāsā diṭṭhipariḷāho diṭṭhijjhosānaṃ diṭṭhitaṇhā sā nānuseti ayaṃ vuccati bhikkhave diṭṭhiyogavisaṃyogo . iti kāmayogavisaṃyogo bhavayogavisaṃyogo diṭṭhiyogavisaṃyogo. {10.7} Avijjāyogavisaṃyogo ca kathaṃ hoti idha bhikkhave ekacco channaṃ phassāyatanānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānāti tassa channaṃ phassāyatanānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānato yā chasu phassāyatanesu avijjā aññāṇaṃ sā nānuseti ayaṃ vuccati bhikkhave avijjāyogavisaṃyogo . Iti kāmayogavisaṃyogo bhavayogavisaṃyogo diṭṭhiyogavisaṃyogo avijjāyogavisaṃyogo . visaṃyutto pāpakehi akusalehi dhammehi saṅkilesikehi ponobbhavikehi sadarehi dukkhavipākehi āyatiṃjātijarāmaraṇikehi tasmā yogakkhemīti vuccati . ime kho bhikkhave cattāro visaṃyogāti.

--------------------------------------------------------------------------------------------- page16.

Kāmayogena saṃyuttā bhavayogena cūbhayaṃ diṭṭhiyogena saṃyuttā avijjāya purakkhatā sattā gacchanti saṃsāraṃ jātimaraṇagāmino. Ye ca kāme pariññāya bhavayogañca sabbaso diṭṭhiyogaṃ samūhacca avijjañca virājayaṃ sabbayogavisaṃyuttā te ve yogātigā 1- munīti. Bhaṇḍagāmavaggo paṭhamo tassuddānaṃ anubuddhaṃ papatitaṃ dvekhataṃ anusotapañcamaṃ appassuto ca sobhenti (vesārajjaṃ) taṇhāyogena te dasāti. --------- Caravaggo dutiyo [11] Carato cepi bhikkhave bhikkhuno uppajjati kāmavitakko vā byāpādavitakko vā vihiṃsāvitakko vā tañca 2- bhikkhu adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti carampi bhikkhave bhikkhu evaṃbhūto anātāpī anottappī satataṃ samitaṃ kusīto hīnaviriyoti vuccati. {11.1} Ṭhitassa cepi bhikkhave bhikkhuno uppajjati kāmavitakko vā byāpādavitakko vā vihiṃsāvitakko vā tañca 2- bhikkhu adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti ṭhitopi bhikkhave bhikkhu evaṃbhūto anātāpī anottappī satataṃ samitaṃ @Footnote: 1 Yu. yogātigāminoti . 2 Po. Ma. Yu. tañce.

--------------------------------------------------------------------------------------------- page17.

Kusīto hīnaviriyoti vuccati. {11.2} Nisinnassa cepi bhikkhave bhikkhuno uppajjati kāmavitakko vā byāpādavitakko vā vihiṃsāvitakko vā tañca bhikkhu adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti nisinnopi bhikkhave bhikkhu evaṃbhūto anātāpī anottappī satataṃ samitaṃ kusīto hīnaviriyoti vuccati. {11.3} Sayānassa cepi bhikkhave bhikkhuno jāgarassa uppajjati kāmavitakko vā byāpādavitakko vā vihiṃsāvitakko vā tañca bhikkhu adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti sayānopi bhikkhave bhikkhu jāgaro evaṃbhūto anātāpī anottappī satataṃ samitaṃ kusīto hīnaviriyoti vuccati. {11.4} Carato cepi bhikkhave bhikkhuno uppajjati kāmavitakko vā byāpādavitakko vā vihiṃsāvitakko vā tañca bhikkhu nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṃ gameti carampi bhikkhave bhikkhu evaṃbhūto ātāpī ottappī satataṃ samitaṃ āraddhaviriyo pahitattoti vuccati. {11.5} Ṭhitassa cepi bhikkhave bhikkhuno uppajjati kāmavitakko vā byāpādavitakko vā vihiṃsāvitakko vā tañca bhikkhu nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṃ gameti ṭhitopi bhikkhave bhikkhu evaṃbhūto ātāpī ottappī satataṃ samitaṃ āraddhaviriyo pahitattoti vuccati. {11.6} Nisinnassa cepi bhikkhave bhikkhuno uppajjati kāmavitakko vā byāpādavitakko vā vihiṃsāvitakko vā tañca bhikkhu nādhivāseti pajahati

--------------------------------------------------------------------------------------------- page18.

Vinodeti byantīkaroti anabhāvaṃ gameti nisinnopi bhikkhave bhikkhu evaṃbhūto ātāpī ottappī satataṃ samitaṃ āraddhaviriyo pahitattoti vuccati. {11.7} Sayānassa cepi bhikkhave bhikkhuno jāgarassa uppajjati kāmavitakko vā byāpādavitakko vā vihiṃsāvitakko vā tañca bhikkhu nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṃ gameti sayānopi bhikkhave bhikkhu jāgaro evaṃbhūto ātāpī ottappī satataṃ samitaṃ āraddhaviriyo pahitattoti vuccatīti. Caraṃ vā yadi vā tiṭṭhaṃ nisinno udavā sayaṃ yo vitakkaṃ vitakketi pāpakaṃ gehanissitaṃ kummaggaṃ paṭipanno so mohaneyyesu mucchito abhabbo tādiso bhikkhu phuṭṭhuṃ sambodhimuttamaṃ. Yo caraṃ vāpi tiṭṭhaṃ vā nisinno udavā sayaṃ vitakkaṃ samayitvāna vitakkūpasame rato bhabbo so tādiso bhikkhu phuṭṭhuṃ sambodhimuttamanti. [12] Sampannasīlā bhikkhave viharatha sampannapātimokkhā pātimokkhasaṃvarasaṃvutā viharatha ācāragocarasampannā aṇumattesu vajjesu bhayadassāvino samādāya sikkhatha sikkhāpadesu . sampannasīlānaṃ bhikkhave viharataṃ sampannapātimokkhānaṃ pātimokkhasaṃvarasaṃvutānaṃ viharataṃ ācāragocara- sampannānaṃ aṇumattesu vajjesu bhayadassāvīnaṃ samādāya sikkhataṃ sikkhāpadesu kimassa uttarikaraṇīyaṃ carato cepi bhikkhave bhikkhuno

--------------------------------------------------------------------------------------------- page19.

Abhijjā ... byāpādo vigato hoti thīnamiddhaṃ ... Uddhaccakukkuccaṃ ... Vicikicchā pahīnā hoti āraddhaṃ hoti viriyaṃ asallīnaṃ upaṭṭhitā sati appamuṭṭhā passaddho kāyo asāraddho samāhitaṃ cittaṃ ekaggaṃ caraṃpi bhikkhave bhikkhu evaṃbhūto ātāpī ottappī satataṃ samitaṃ āraddhaviriyo pahitattoti vuccati. {12.1} Ṭhitassa cepi bhikkhave bhikkhuno ... Nisinnassa cepi bhikkhave bhikkhuno ... sayānassa cepi bhikkhave bhikkhuno jāgarassa abhijjhā ... Byāpādo vigato hoti thīnamiddhaṃ ... uddhaccakukkuccaṃ ... vicikicchā pahīnā hoti āraddhaṃ hoti viriyaṃ asallīnaṃ upaṭṭhitā sati appamuṭṭhā passaddho kāyo asāraddho samāhitaṃ cittaṃ ekaggaṃ sayānopi bhikkhave bhikkhu jāgaro evaṃbhūto ātāpī ottappī satataṃ samitaṃ āraddhaviriyo pahitattoti vuccatīti. Yatañcare yataṃ tiṭṭhe yataṃ acche yataṃ saye yataṃ sammiñjaye bhikkhu yatametaṃ pasāraye uddhaṃ tiriyaṃ apācīnaṃ yāvatā jagato gati samavekkhitā ca dhammānaṃ khandhānaṃ udayabbayaṃ cetosamathasāmīciṃ sikkhamānaṃ sadāsatiṃ 1- satataṃ pahitattoti āhu bhikkhuṃ tathāvidhanti. [13] Cattārīmāni bhikkhave sammappadhānāni katamāni cattāri idha bhikkhave bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya @Footnote: 1 Ma. Yu. sadāsataṃ.

--------------------------------------------------------------------------------------------- page20.

Chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati imāni kho bhikkhave cattāri sammappadhānānīti. Sammappadhānā māradheyyābhibhūtā 1- te asitā jātimaraṇabhayassa pāragū te tusitā jetvāna māraṃ savāhanaṃ te anejā (sabbaṃ) namucibalaṃ upātivattā (te sukhitāti) [14] Cattārīmāni bhikkhave padhānāni katamāni cattāri saṃvarappadhānaṃ pahānappadhānaṃ bhāvanāppadhānaṃ anurakkhanāppadhānaṃ katamañca bhikkhave saṃvarappadhānaṃ idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati rakkhati cakkhundriyaṃ cakkhundriye saṃvaraṃ āpajjati sotena saddaṃ sutvā ... Ghānena gandhaṃ ghāyitvā ... Jivhāya rasaṃ sāyitvā ... kāyena phoṭṭhabbaṃ phusitvā ... Manasā dhammaṃ @Footnote: 1 Yu. māradheyyādhibhuno.

--------------------------------------------------------------------------------------------- page21.

Viññāya na nimittaggāhī hoti nānubyañjanaggāhī yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati rakkhati manindriyaṃ manindriye saṃvaraṃ āpajjati idaṃ vuccati bhikkhave saṃvarappadhānaṃ. {14.1} Katamañca bhikkhave pahānappadhānaṃ idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṃ gameti uppannaṃ byāpādavitakkaṃ ... uppannaṃ vihiṃsāvitakkaṃ ... Uppannuppanne pāpake akusale dhamme nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṃ gameti idaṃ vuccati bhikkhave pahānappadhānaṃ. {14.2} Katamañca bhikkhave bhāvanāppadhānaṃ idha bhikkhave bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ dhammavicayasambojjhaṅgaṃ bhāveti ... viriyasambojjhaṅgaṃ bhāveti ... pītisambojjhaṅgaṃ bhāveti ... passaddhisambojjhaṅgaṃ bhāveti ... samādhisambojjhaṅgaṃ bhāveti ... upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ idaṃ vuccati bhikkhave bhāvanāppadhānaṃ. {14.3} Katamañca bhikkhave anurakkhanāppadhānaṃ idha bhikkhave bhikkhu uppannaṃ bhaddakaṃ samādhinimittaṃ anurakkhati aṭṭhikasaññaṃ puḷavakasaññaṃ vinīlakasaññaṃ vipubbakasaññaṃ vicchiddakasaññaṃ uddhumātakasaññaṃ idaṃ vuccati bhikkhave anurakkhanāppadhānaṃ . Imāni kho bhikkhave cattāri padhānānīti. Saṃvaro ca pahānañca bhāvanā anurakkhanā

--------------------------------------------------------------------------------------------- page22.

Ete padhānā cattāro desitādiccabandhunā yehi bhikkhu idhātāpī khayaṃ dukkhassa pāpuṇeti. [15] Catasso imā bhikkhave aggapaññattiyo katamā catasso etadaggaṃ bhikkhave attabhāvīnaṃ yadidaṃ rāhu asurindo etadaggaṃ bhikkhave kāmabhogīnaṃ yadidaṃ rājā mandhātā etadaggaṃ bhikkhave ādhipateyyānaṃ yadidaṃ māro pāpimā sadevake bhikkhave loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya tathāgato aggamakkhāyati arahaṃ sammāsambuddho imā kho bhikkhave catasso aggapaññattiyoti. Rāhuggaṃ attabhāvīnaṃ mandhātā kāmabhoginaṃ māro ādhipateyyānaṃ iddhiyā yasasā jalaṃ uddhaṃ tiriyaṃ apācīnaṃ yāvatā jagato gati sadevakassa lokassa buddho aggaṃ 1- pavuccatīti. [16] Cattārīmāni *- bhikkhave sokhummāni katamāni cattāri idha bhikkhave bhikkhu rūpasokhummena samannāgato hoti paramena tena ca rūpasokhummena aññaṃ rūpasokhummaṃ uttaritaraṃ vā paṇītataraṃ vā na samanupassati tena ca rūpasokhummena aññaṃ rūpasokhummaṃ uttaritaraṃ vā paṇītataraṃ vā na pattheti vedanāsokhummena samannāgato hoti saññāsokhummena samannāgato hoti saṅkhārasokhummena samannāgato hoti paramena tena ca saṅkhārasokhummena aññaṃ saṅkhārasokhummaṃ uttaritaraṃ @Footnote: 1 Po. Ma. aggoti. @* mīkār—kṛ´์ khagœ cattāramāni peḌna cattārīmāni

--------------------------------------------------------------------------------------------- page23.

Vā paṇītataraṃ vā na samanupassati tena ca saṅkhārasokhummena aññaṃ saṅkhārasokhummaṃ uttaritaraṃ vā paṇītataraṃ vā na pattheti imāni kho bhikkhave cattāri sokhummānīti. Rūpasokhummataṃ ñatvā vedanānañca sambhavaṃ saññā yato samudeti atthaṃ gacchati yattha ca saṅkhāre parato ñatvā dukkhato no ca attato sa ve sammaddaso bhikkhu santo santipade rato dhāreti antimaṃ dehaṃ jetvā māraṃ savāhananti. [17] Cattārīmāni bhikkhave agatigamanāni katamāni cattāri chandāgatiṃ gacchati dosāgatiṃ gacchati mohāgatiṃ gacchati bhayāgatiṃ gacchati imāni kho bhikkhave cattāri agatigamanānīti. Chandā dosā bhayā mohā yo dhammaṃ ativattati nihīyati tassa yaso kāḷapakkheva candimāti. [18] Cattārīmāni bhikkhave nāgatigamanāni katamāni cattāri na chandāgatiṃ gacchati na dosāgatiṃ gacchati na mohāgatiṃ gacchati na bhayāgatiṃ gacchati imāni kho bhikkhave cattāri nāgatigamanānīti. Chandā dosā bhayā mohā yo dhammaṃ nātivattati āpūrati tassa yaso sukkapakkheva candimāti. [19] Cattārīmāni bhikkhave agatigamanāni katamāni cattāri chandāgatiṃ gacchati dosāgatiṃ gacchati mohāgatiṃ gacchati bhayāgatiṃ

--------------------------------------------------------------------------------------------- page24.

Gacchati imāni kho bhikkhave cattāri agatigamanānīti. Chandā dosā bhayā mohā yo dhammaṃ ativattati nihīyati tassa yaso kāḷapakkheva candimāti. Cattārīmāni bhikkhave nāgatigamanāni katamāni cattāri na chandāgatiṃ gacchati na dosāgatiṃ gacchati na mohāgatiṃ gacchati na bhayāgatiṃ gacchati imāni kho bhikkhave cattāri nāgatigamanānīti. Chandā dosā bhayā mohā yo dhammaṃ nātivattati āpūrati tassa yaso sukkapakkheva candimāti. [20] Catūhi bhikkhave dhammehi samannāgato bhattuddesako yathābhataṃ nikkhitto evaṃ niraye katamehi catūhi chandāgatiṃ gacchati dosāgatiṃ gacchati mohāgatiṃ gacchati bhayāgatiṃ gacchati imehi kho bhikkhave catūhi dhammehi samannāgato bhattuddesako yathābhataṃ nikkhitto evaṃ niraye . catūhi bhikkhave dhammehi samannāgato bhattuddesako yathābhataṃ nikkhitto evaṃ sagge katamehi catūhi na chandāgatiṃ gacchati na dosāgatiṃ gacchati na mohāgatiṃ gacchati na bhayāgatiṃ gacchati imehi kho bhikkhave catūhi dhammehi samannāgato bhattuddesako yathābhataṃ nikkhitto evaṃ saggeti. Yekeci kāmesu asaññatā janā adhammikā honti adhammagāravā chandā ca dosā ca bhayā ca gāmino

--------------------------------------------------------------------------------------------- page25.

Parisakasaṭo 1- ca panesa vuccati evaṃ hi vuttaṃ samaṇena jānatā tasmā hi te sappurisā pasaṃsiyā dhamme ṭhitā ye na karonti pāpakaṃ na chandadosā na bhayā ca gāmino. Parisāya maṇḍo ca panesa vuccati evaṃ hi vuttaṃ samaṇena jānatāti. Caravaggo dutiyo. Tassuddānaṃ cāraṃ sīlaṃ padhānāni saṃvaraṃ paññattipañcamaṃ sokhummaṃ tayo agatī bhattuddesena te dasāti. ----------- Uruvelavaggo tatiyo [21] Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ . bhagavā etadavoca ekamidāhaṃ bhikkhave samayaṃ uruvelāyaṃ viharāmi najjā nerañjarāya tīre ajapālanigrodhe paṭhamābhisambuddho tassa mayhaṃ bhikkhave rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi dukkhaṃ kho agāravo viharati appatisso kannukho ahaṃ samaṇaṃ vā brāhmaṇaṃ vā sakkatvā @Footnote: 1 Yu. parisakkasāvo.

--------------------------------------------------------------------------------------------- page26.

Garuṃ katvā upanissāya vihareyyanti tassa mayhaṃ bhikkhave etadahosi aparipūrassa kho me 1- sīlakkhandhassa pāripūriyā aññaṃ samaṇaṃ vā brāhmaṇaṃ vā sakkatvā garuṃ katvā 2- upanissāya vihareyyaṃ na kho panāhaṃ passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya aññaṃ samaṇaṃ vā brāhmaṇaṃ vā attanā sīlasampannataraṃ yamahaṃ sakkatvā garuṃ katvā upanissāya vihareyyaṃ aparipūrassa kho me 1- ... samādhikkhandhassa ... Paññākkhandhassa ... Vimuttikkhandhassa pāripūriyā aññaṃ samaṇaṃ vā brāhmaṇaṃ vā sakkatvā garuṃ katvā upanissāya vihareyyaṃ na kho panāhaṃ passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya aññaṃ samaṇaṃ vā brāhmaṇaṃ vā attanā vimuttisampannataraṃ yamahaṃ sakkatvā garuṃ katvā upanissāya vihareyyanti tassa mayhaṃ bhikkhave etadahosi yannūnāhaṃ yopāyaṃ dhammo mayā abhisambuddho tameva dhammaṃ sakkatvā garuṃ katvā upanissāya vihareyyanti. {21.1} Athakho bhikkhave brahmā sahampati mama cetasā cetoparivitakkamaññāya seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya evameva brahmaloke antarahito mama purato pāturahosi . athakho bhikkhave brahmā sahampati ekaṃsaṃ uttarāsaṅgaṃ karitvā dakkhiṇajānumaṇḍalaṃ paṭhaviyaṃ nihantvā yenāhaṃ tenañjalimpaṇāmetvā @Footnote: 1 Ma. Yu. ahaṃ . 2 garukatvā. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page27.

Maṃ etadavoca evametaṃ bhagavā evametaṃ sugata yepi te bhante ahesuṃ atītamaddhānaṃ arahanto sammāsambuddhā tepi bhagavanto dhammaṃyeva sakkatvā garuṃ katvā upanissāya vihariṃsu yepi te bhante bhavissanti anāgatamaddhānaṃ arahanto sammāsambuddhā tepi bhagavanto dhammaṃyeva sakkatvā garuṃ katvā upanissāya viharissanti bhagavāpi bhante etarahi arahaṃ sammāsambuddho dhammaṃyeva sakkatvā garuṃ katvā upanissāya viharatūti idamavoca brahmā sahampati idaṃ vatvā athāparaṃ etadavoca ye ca atītā 1- sambuddhā ye ca buddhā anāgatā yo cetarahi sambuddho bahunnaṃ sokanāsano sabbe saddhammagaruno vihariṃsu 2- vihāti ca athāpi viharissanti esā buddhāna dhammatā tasmā hi attakāmena mahattamabhikaṅkhatā saddhammo garukātabbo saraṃ buddhāna sāsananti. Idamavoca bhikkhave brahmā sahampati idaṃ vatvā maṃ abhivādetvā detvā padakkhiṇaṃ katvā tatthevantaradhāyi . idha 3- khvāhaṃ bhikkhave brahmuno ajjhesanaṃ viditvā attano ca paṭirūpaṃ yopāyaṃ dhammo mayā abhisambuddho tameva dhammaṃ sakkatvā garuṃ katvā upanissāya vihāsiṃ yato ca kho bhikkhave saṅghopi mahattena samannāgato atha @Footnote: 1 Yu. yecabbhatītā . 2 Ma. Yu. vihaṃsu viharanti ca . 3 Po. Ma. Yu. atha.

--------------------------------------------------------------------------------------------- page28.

Me saṅghepi gāravoti. [22] Ekamidāhaṃ bhikkhave samayaṃ uruvelāyaṃ viharāmi najjā nerañjarāya tīre ajapālanigrodhe paṭhamābhisambuddho . athakho bhikkhave sambahulā brāhmaṇā jiṇṇā vuḍḍhā mahallakā addhagatā vayoanuppattā yenāhaṃ tenupasaṅkamiṃsu upasaṅkamitvā mayā saddhiṃ sammodiṃsu sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu ekamantaṃ nisinnā kho bhikkhave te brāhmaṇā maṃ etadavocuṃ sutaṃ metaṃ bho gotama na samaṇo gotamo brāhmaṇe jiṇṇe vuḍḍhe mahallake addhagate vayoanuppatte abhivādeti vā paccuṭṭheti vā āsanena vā nimantetīti tayidaṃ bho gotama tatheva na hi bhavaṃ gotamo brāhmaṇe jiṇṇe vuḍḍhe mahallake addhagate vayoanuppatte abhivādeti vā paccuṭṭheti vā āsanena vā nimanteti tayidaṃ bho gotama na sampannamevāti. {22.1} Tassa mayhaṃ bhikkhave etadahosi nacayime āyasmanto jānanti theraṃ vā therakaraṇe vā dhammeti 1- vuḍḍho cepi bhikkhave hoti asītiko vā navutiko vā vassasatiko vā jātiyā so ca hoti akālavādī abhūtavādī anatthavādī adhammavādī avinayavādī anidhānavatiṃ vācaṃ bhāsitā akālena anapadesaṃ apariyantavatiṃ anatthasañhitaṃ athakho so bālo therotveva saṅkhaṃ gacchati daharo cepi bhikkhave hoti yuvā susū 2- kāḷakeso bhadrena yobbanena samannāgato paṭhamena @Footnote: 1 Yu. dhamme . 2 Ma. Yu. susu.

--------------------------------------------------------------------------------------------- page29.

Vayasā so ca hoti kālavādī bhūtavādī atthavādī dhammavādī vinayavādī nidhānavatiṃ vācaṃ bhāsitā kālena sāpadesaṃ pariyantavatiṃ atthasañhitaṃ athakho so paṇḍito therotveva saṅkhaṃ gacchati . cattārome bhikkhave therakaraṇā dhammā katame cattāro idha bhikkhave bhikkhu sīlavā hoti pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu bahussuto hoti sutadharo sutasannicayo ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti tathārūpāssa dhammā bahussutā honti dhatā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Ime kho bhikkhave cattāro therakaraṇā dhammāti. Yo uddhatena cittena samphañca bahubhāsati asamāhitasaṅkappo asaddhammarato mato 1- ārā so thāvareyyamhā pāpadiṭṭhi anādaro. Yo ca sīlena sampanno sutavā paṭibhāṇavā saṃyutto thiradhammesu 2- paññāyatthaṃ vipassati @Footnote: 1 Ma. Yu. mago . 2 Ma. Yu. saññato dhīro dhammesu.

--------------------------------------------------------------------------------------------- page30.

Pāragū sabbadhammānaṃ akhilo paṭibhāṇavā pahīnajātimaraṇo brahmacariyassa kevalī tamahaṃ vadāmi theroti yassa no santi āsavā āsavānaṃ khayā bhikkhu so 1- theroti pavuccatīti. [23] Loko bhikkhave tathāgatena abhisambuddho lokasmā tathāgato visaṃyutto lokasamudayo bhikkhave tathāgatena abhisambuddho lokasamudayo tathāgatassa pahīno lokanirodho bhikkhave tathāgatena abhisambuddho lokanirodho tathāgatassa sacchikato lokanirodhagāminī paṭipadā bhikkhave tathāgatena abhisambuddhā lokanirodhagāminī paṭipadā tathāgatassa bhāvitā . yaṃ bhikkhave sadevakassa lokassa samārakassa sabrahmakassa sassamaṇabrāhmaṇiyā pajāya sadevamanussāya diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā sammā taṃ 2- tathāgatena abhisambuddhaṃ tasmā tathāgatoti vuccati. {23.1} Yañca bhikkhave rattiṃ tathāgato anuttaraṃ sammāsambodhiṃ abhisambujjhati yañca rattiṃ anupādisesāya nibbānadhātuyā parinibbāyati yaṃ etasmiṃ antare bhāsati lapati niddisati sabbantaṃ tatheva hoti no aññathā tasmā tathāgatoti vuccati . yathāvādī bhikkhave tathāgato tathākārī yathākārī tathāvādī iti yathāvādī tathākārī yathākārī tathāvādī tasmā tathāgatoti vuccati . sadevake bhikkhave loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya @Footnote: 1 Yu. soti natthi . 2 Ma. Yu. sabbaṃ.

--------------------------------------------------------------------------------------------- page31.

Sadevamanussāya tathāgato abhibhū anabhibhūto aññadatthudaso vasavatti tasmā tathāgatoti vuccatīti. Sabbalokaṃ abhiññāya sabbaloke yathātathaṃ 1- sabbalokavisaṃyutto sabbaloke anussayo sa ve sabbābhibhū dhīro sabbaganthappamocano phuṭṭhassa paramā santi nibbānaṃ akutobhayaṃ esa khīṇāsavo buddho anīgho chinnasaṃsayo sabbakammakkhayaṃ patto vimutto upadhisaṃkhaye. Evaṃ so 2- bhagavā buddho esa sīho anuttaro sadevakassa lokassa brahmacakkaṃ pavattayi. Iti devā manussā ca ye buddhaṃ saraṇaṃ gatā saṅgamma naṃ namassanti mahantaṃ vītasāradaṃ. Danto damayataṃ seṭṭho santo samayataṃ isi mutto mocayataṃ aggo tiṇṇo tārayataṃ varo iti hetaṃ namassanti mahantaṃ vītasāradaṃ. Sadevakasmiṃ lokasmiṃ natthi te 3- paṭipuggaloti. [24] Ekaṃ samayaṃ bhagavā sākete viharati kāḷakārāme . Tatra kho bhagavā bhikkhū āmantesi bhikkhavoti . bhadanteti te bhikkhū bhagavato paccassosuṃ . bhagavā etadavoca yaṃ bhikkhave sadevakassa @Footnote: 1 Yu. yathā tathā . 2 Ma. Yu. esa . 3 Ma. me.

--------------------------------------------------------------------------------------------- page32.

Lokassa samārakassa sabrahmakassa sassamaṇabrāhmaṇiyā pajāya sadevamanussāya diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā tamahaṃ jānāmi yaṃ bhikkhave sadevakassa lokassa samārakassa sabrahmakassa sassamaṇabrāhmaṇiyā pajāya sadevamanussāya diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā tamahaṃ abbhaññāsiṃ taṃ tathāgatassa viditaṃ taṃ tathāgate 1- na upaṭṭhāsi yaṃ bhikkhave sadevakassa lokassa ... diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā tamahaṃ jānāmīti vadeyyaṃ taṃ mamassa musā ... tamahaṃ jānāmi ca na ca jānāmīti vadeyyaṃ taṃ pissa tādisameva ... Tamahaṃ neva jānāmi na na jānāmīti vadeyyaṃ taṃ mamassa kali iti kho bhikkhave tathāgato diṭṭhā daṭṭhabbaṃ diṭṭhaṃ na maññati adiṭṭhaṃ na maññati daṭṭhabbaṃ na maññati diṭṭhānaṃ 2- na maññati sutā 3- sotabbaṃ sutaṃ na maññati assutaṃ na maññati sotabbaṃ na maññati sutānaṃ 4- na maññati mutā 5- motabbaṃ mutaṃ na maññati amutaṃ na maññati motabbaṃ na maññati mutānaṃ 6- na maññati viññātā 7- viññātabbaṃ viññātaṃ na maññati aviññātaṃ na maññati viññātabbaṃ na maññati viññātānaṃ 8- na maññati {24.1} iti kho bhikkhave tathāgato diṭṭhasutamutaviññātabbesu dhammesu tādisova 9- tādī tamhā ca pana tādimhā añño tādī uttaritaro vā paṇītataro vā natthīti vadāmīti. @Footnote: 1 Ma. Yu. tathāgato . 2 Ma. Yu. daṭṭhāraṃ . 3 Ma. Yu. stvā . 4 Ma. Yu. sotāraṃ. @5 Ma. Yu. mutvā . 6 Ma. Yu. motāraṃ . 7 Ma. Yu. viññatvā. @8 Ma. Yu. viññātāraṃ. 9 Ma. tādīyeva. Yu. tādiseyeva.

--------------------------------------------------------------------------------------------- page33.

Yaṅkiñci diṭṭhaṃ ca 1- sutaṃ mutaṃ vā ajjhositaṃ saccamutaṃ paresaṃ na tesu tādī sayasaṃvutesu saccaṃ musāvāpi paraṃ daheyya. Etañca sallaṃ paṭikacca disvā ajjhositā yattha pajā visattā jānāmi passāmi tatheva etaṃ ajjhositaṃ natthi tathāgatānanti. [25] Nayidaṃ bhikkhave brahmacariyaṃ vussati janakuhanatthaṃ na janalapanatthaṃ na lābhasakkārasilokānisaṃsatthaṃ na itivādappamokkhānisaṃsatthaṃ na iti maṃ jano jānātūti athakho idaṃ bhikkhave brahmacariyaṃ vussati saṃvaratthaṃ pahānatthaṃ virāgatthaṃ nirodhatthanti. Saṃvaratthaṃ pahānatthaṃ brahmacariyaṃ anītihaṃ adesayi so bhagavā nibbānogadhagāminaṃ esa maggo mahantehi anuyāto mahesibhi. Ye ca taṃ paṭipajjanti yathā buddhena desitaṃ dukkhassantaṃ karissanti satthusāsanakārinoti. [26] Ye te bhikkhave bhikkhū kuhā thaddhā lapā siṅgī unnaḷā asamāhitā na me te bhikkhave bhikkhū māmakā apagatā ca te @Footnote: 1 Ma. va.

--------------------------------------------------------------------------------------------- page34.

Bhikkhave bhikkhū imasmā dhammavinayā na ca te imasmiṃ dhammavinaye vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjanti . ye ca kho te bhikkhave bhikkhū nikkuhā nillapā dhīrā atthaddhā susamāhitā te kho me bhikkhave bhikkhū māmakā anapagatā ca te bhikkhave bhikkhū imasmā dhammavinayā te ca imasmiṃ dhammavinaye vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjantīti. Kuhā thaddhā lapā siṅgī unnaḷā cāsamāhitā na te dhamme virūhanti sammāsambuddhadesite. Nikkuhā nillapā dhīrā atthaddhā susamāhitā te ve dhamme virūhanti sammāsambuddhadesiteti. [27] Cattārīmāni bhikkhave appāni ca sulabhāni ca tāni ca anavajjāni katamāni cattāri paṃsukūlaṃ bhikkhave cīvarānaṃ appañca sulabhañca tañca anavajjaṃ piṇḍiyālopo bhikkhave bhojanānaṃ appañca sulabhañca tañca anavajjaṃ rukkhamūlaṃ bhikkhave senāsanānaṃ appañca sulabhañca tañca anavajjaṃ pūtimuttaṃ bhikkhave bhesajjānaṃ appañca sulabhañca tañca anavajjaṃ imāni kho bhikkhave cattāri appāni ca sulabhāni ca tāni ca anavajjāni yato kho bhikkhave bhikkhu appena ca santuṭṭho hoti sulabhena ca idamassāhaṃ aññataraṃ sāmaññaṅganti 1- vadāmīti. Anavajjena tuṭṭhassa appena sulabhena ca @Footnote: 1 Yu. sāmañañanti.

--------------------------------------------------------------------------------------------- page35.

Na senāsanamārabbha cīvaraṃ pānabhojanaṃ vighāto hoti cittassa disā na paṭihaññati. Ye cassa dhammā akkhātā sāmaññassānulomikā adhiggahitā tuṭṭhassa appamattassa bhikkhunoti 1-. [28] Cattārome bhikkhave ariyavaṃsā aggaññā rattaññā vaṃsaññā porāṇā asaṃkiṇṇā asaṃkiṇṇapubbā na saṃkīyanti na saṃkīyissanti appaṭikuṭṭhā samaṇehi brahmaṇehi viññūhi katame cattāro idha bhikkhave bhikkhu santuṭṭho hoti itarītarena cīvarena itarītaracīvarasantuṭṭhiyā ca vaṇṇavādī na ca cīvarahetu anesanaṃ appaṭirūpaṃ āpajjati aladdhā ca cīvaraṃ na paritassati laddhā ca cīvaraṃ agadhito amucchito anajjhāpanno 2- ādīnavadassāvī nissaraṇapañño paribhuñjati tāya ca pana itarītaracīvarasantuṭṭhiyā nevattānukkaṃseti no paraṃ vambheti yo hi tattha dakkho analaso sampajāno patissato ayaṃ vuccati bhikkhave bhikkhu porāṇe aggaññe ariyavaṃse ṭhito. {28.1} Puna caparaṃ bhikkhave bhikkhu santuṭṭho hoti itarītarena piṇḍapātena itarītarapiṇḍapātasantuṭṭhiyā ca vaṇṇavādī na ca piṇḍapātahetu anesanaṃ appaṭirūpaṃ āpajjati aladdhā ca piṇḍapātaṃ na paritassati laddhā ca piṇḍapātaṃ agadhito amucchito anajjhāpanno ādīnavadassāvī nissaraṇapañño paribhuñjati tāya ca pana itarītarapiṇḍapātasantuṭṭhiyā @Footnote: 1 Ma. Yu. sikkhatoti . 2 Ma. Yu. anajjhopanno. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page36.

Nevattānukkaṃseti no paraṃ vambheti yo hi tattha dakkho analaso sampajāno patissato ayaṃ vuccati bhikkhave bhikkhu porāṇe aggaññe ariyavaṃse ṭhito. {28.2} Puna caparaṃ bhikkhave bhikkhu santuṭṭho hoti itarītarena senāsanena itarītarasenāsanasantuṭṭhiyā ca vaṇṇavādī na ca senāsanahetu anesanaṃ appaṭirūpaṃ āpajjati aladdhā ca senāsanaṃ na paritassati laddhā ca senāsanaṃ agadhito amucchito anajjhāpanno ādīnavadassāvī nissaraṇapañño paribhuñjati tāya ca pana itarītarasenāsanasantuṭṭhiyā nevattānukkaṃseti no paraṃ vambheti yo hi tattha dakkho analaso sampajāno patissato ayaṃ vuccati bhikkhave bhikkhu porāṇe aggaññe ariyavaṃse ṭhito. {28.3} Puna caparaṃ bhikkhave bhikkhu bhāvanārāmo hoti bhāvanārato pahānārāmo hoti pahānarato tāya ca pana bhāvanārāmatāya bhāvanāratiyā pahānārāmatāya pahānaratiyā nevattānukkaṃseti no paraṃ vambheti yo hi tattha dakkho analaso sampajāno patissato ayaṃ vuccati bhikkhave bhikkhu porāṇe aggaññe ariyavaṃse ṭhito . Ime kho bhikkhave cattāro ariyavaṃsā aggaññā rattaññā vaṃsaññā porāṇā asaṃkiṇṇā asaṃkiṇṇapubbā na saṃkīyanti na saṃkīyissanti appaṭikuṭṭhā samaṇehi brāhmaṇehi viññūhi. {28.4} Imehi ca pana bhikkhave catūhi ariyavaṃsehi samannāgato bhikkhu puratthimāya cepi disāya viharati sveva aratiṃ sahati na taṃ arati sahati pacchimāya cepi disāya viharati ... uttarāya cepi disāya

--------------------------------------------------------------------------------------------- page37.

Viharati ... dakkhiṇāya cepi disāya viharati sveva aratiṃ sahati na taṃ arati sahati taṃ kissa hetu aratiratisaho hi bhikkhave dhīroti. Nāratī sahatī dhīraṃ nāratī dhīrasaṃhati 1- dhīro ca aratiṃ sahati dhīro hi aratiṃsaho 2-. Sabbakammavihāyīnaṃ 3- panuṇṇaṃ ko nivāraye nekkhaṃ jambonadasseva ko taṃ ninditumarahati devāpi naṃ pasaṃsanti brahmunāpi pasaṃsitoti. [29] Cattārīmāni bhikkhave dhammapadāni aggaññāni rattaññāni vaṃsaññāni porāṇāni asaṃkiṇṇāni asaṃkiṇṇapubbāni na saṃkīyanti na saṃkīyissanti appaṭikuṭṭhāni samaṇehi brāhmaṇehi viññūhi katamāni cattāri anabhijjhā bhikkhave dhammapadaṃ aggaññaṃ rattaññaṃ vaṃsaññaṃ porāṇaṃ asaṃkiṇṇaṃ asaṃkiṇṇapubbaṃ na saṃkīyati na saṃkīyissati appaṭikuṭṭhaṃ samaṇehi brāhmaṇehi viññūhi abyāpādo bhikkhave dhammapadaṃ ... sammāsati bhikkhave dhammapadaṃ ... sammāsamādhi bhikkhave dhammapadaṃ aggaññaṃ rattaññaṃ vaṃsaññaṃ porāṇaṃ asaṃkiṇṇaṃ asaṃkiṇṇapubbaṃ na saṃkīyati na saṃkīyissati appaṭikuṭṭhaṃ samaṇehi brāhmaṇehi viññūhi imāni kho bhikkhave cattāri dhammapadāni aggaññāni rattaññāni vaṃsaññāni porāṇāni asaṃkiṇṇāni asaṃkiṇṇapubbāni na saṃkīyanti na saṃkīyissanti appaṭikuṭṭhāni @Footnote: 1 Ma. Yu. dhīraṃ sahati . 2 Ma. aratissaho . 3 Yu. sammākammaviyākataṃ.

--------------------------------------------------------------------------------------------- page38.

Samaṇehi brāhmaṇehi viññūhīti. Anabhijjhālu vihareyya abyāpannena cetasā sato ekaggacittassa ajjhattaṃ susamāhitoti. [30] Ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate. Tena kho pana samayena sambahulā abhiññātā abhiññātā paribbājakā sippiniyā 1- tīre paribbājakārāme paṭivasanti seyyathīdaṃ annabhāro vadharo 2- sakuludāyī ca paribbājako aññe ca abhiññātā abhiññātā paribbājakā . athakho bhagavā sāyaṇhasamayaṃ paṭisallānā vuṭṭhito yena sippiniyā tīraṃ paribbājakārāmo tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi nisajja kho bhagavā te paribbajake etadavoca cattārīmāni paribbājakā dhammapadāni aggaññāni rattaññāni vaṃsaññāni porāṇāni asaṃkiṇṇāni asaṃkiṇṇapubbāni na saṃkīyanti na saṃkīyissanti appaṭikuṭṭhāni samaṇehi brāhmaṇehi viññūhi katamāni cattāri anabhijjhā paribbājakā dhammapadaṃ aggaññaṃ rattaññaṃ vaṃsaññaṃ porāṇaṃ asaṃkiṇṇaṃ asaṃkiṇṇapubbaṃ na saṃkīyati na saṃkīyissati appaṭikuṭṭhaṃ samaṇehi brāhmaṇehi viññūhi . Abyāpādo paribbājakā dhammapadaṃ ... . sammāsati paribbājakā dhammapadaṃ ... . sammāsamādhi paribbājakā dhammapadaṃ aggaññaṃ rattaññaṃ vaṃsaññaṃ porāṇaṃ asaṃkiṇṇaṃ asaṃkiṇṇapubbaṃ na saṃkīyati na saṃkīyissati appaṭikuṭṭhaṃ samaṇehi brāhmaṇehi viññūhi . imāni @Footnote: 1 Po. sappinikāya nadiyā. Ma. sippinikātīre . 2 Ma. Yu. varadharo.

--------------------------------------------------------------------------------------------- page39.

Kho paribbājakā cattāri dhammapadāni aggaññāni rattaññāni vaṃsaññāni porāṇāni asaṃkiṇṇāni asaṃkiṇṇapubbāni na saṃkīyanti na saṃkīyissanti appaṭikuṭṭhāni samaṇehi brāhmaṇehi viññūhi. {30.1} Yo kho paribbājakā evaṃ vadeyya ahametaṃ anabhijjhaṃ dhammapadaṃ paccakkhāya abhijjhāluṃ kāmesu tibbasārāgaṃ samaṇaṃ vā brāhmaṇaṃ vā paññāpessāmīti tamahaṃ tattha evaṃ vadeyyaṃ etu vadatu byāharatu passāmissānubhāvanti so vata paribbājakā anabhijjhaṃ dhammapadaṃ paccakkhāya abhijjhāluṃ kāmesu tibbasārāgaṃ samaṇaṃ vā brāhmaṇaṃ vā paññāpessatīti netaṃ ṭhānaṃ vijjati. {30.2} Yo kho paribbājakā evaṃ vadeyya ahametaṃ abyāpādaṃ dhammapadaṃ paccakkhāya byāpannacittaṃ paduṭṭhamanasaṅkappaṃ samaṇaṃ vā brāhmaṇaṃ vā paññāpessāmīti tamahaṃ tattha evaṃ vadeyyaṃ etu vadatu byāharatu passāmissānubhāvanti so vata paribbājakā abyāpādaṃ dhammapadaṃ paccakkhāya byāpannacittaṃ paduṭṭhamanasaṅkappaṃ samaṇaṃ vā brāhmaṇaṃ vā paññāpessatīti netaṃ ṭhānaṃ vijjati. {30.3} Yo kho paribbājakā evaṃ vadeyya ahametaṃ sammāsatiṃ dhammapadaṃ paccakkhāya muṭṭhassatiṃ asampajānaṃ samaṇaṃ vā brāhmaṇaṃ vā paññāpessāmīti tamahaṃ tattha evaṃ vadeyyaṃ etu vadatu byāharatu passāmissānubhāvanti so vata paribbājakā sammāsatiṃ dhammapadaṃ paccakkhāya muṭṭhassatiṃ asampajānaṃ samaṇaṃ vā brāhmaṇaṃ vā paññāpessatīti netaṃ ṭhānaṃ vijjati. {30.4} Yo kho paribbājakā evaṃ vadeyya

--------------------------------------------------------------------------------------------- page40.

Ahametaṃ sammāsamādhiṃ dhammapadaṃ paccakkhāya asamāhitaṃ vibbhantacittaṃ samaṇaṃ vā brāhmaṇaṃ vā paññāpessāmīti tamahaṃ tattha evaṃ vadeyyaṃ etu vadatu byāharatu passāmissānubhāvanti so vata paribbājakā sammāsamādhiṃ dhammapadaṃ paccakkhāya asamāhitaṃ vibbhantacittaṃ samaṇaṃ vā brāhmaṇaṃ vā paññāpessatīti netaṃ ṭhānaṃ vijjati. {30.5} Yo kho paribbājakā imāni cattāri dhammapadāni garahitabbaṃ paṭikkositabbaṃ maññeyya tassa diṭṭheva dhamme cattāro sahadhammikā vādānupātā gārayhā ṭhānā āgacchanti katame cattāro anabhijjhaṃ ce bhavaṃ dhammapadaṃ garahati paṭikkosati ye ca hi abhijjhālū kāmesu tibbasārāgā samaṇā vā brāhmaṇā vā te bhoto pujjā te bhoto pāsaṃsā . abyāpādaṃ ce bhavaṃ dhammapadaṃ garahati paṭikkosati ye ca hi byāpannacittā paduṭṭhamanasaṅkappā samaṇā vā brāhmaṇā vā te bhoto pujjā te bhoto pāsaṃsā. Sammāsatiṃ ce bhavaṃ dhammapadaṃ garahati paṭikkosati ye ca hi muṭṭhassatī asampajānā samaṇā vā brāhmaṇā vā te bhoto pujjā te bhoto pāsaṃsā . sammāsamādhiṃ ce bhavaṃ dhammapadaṃ garahati paṭikkosati ye ca hi asamāhitā vibbhantacittā samaṇā vā brāhmaṇā vā te bhoto pujjā te bhoto pāsaṃsā. {30.6} Yo kho paribbājakā imāni cattāri dhammapadāni garahitabbaṃ paṭikkositabbaṃ maññeyya tassa diṭṭheva dhamme ime cattāro sahadhammikā vādānupātā gārayhā ṭhānā

--------------------------------------------------------------------------------------------- page41.

Āgacchanti . yepi te paribbājakā ahesuṃ ukkalā vassabhaññā ahetukavādā akiriyavādā natthikavādā tepi imāni cattāri dhammapadāni na garahitabbaṃ na paṭikkositabbaṃ amaññiṃsu taṃ kissa hetu nindābyārosanaupārambhabhayāti. Abyāpanno sadā sato ajjhattaṃ susamāhito abhijjhāvinaye sikkhaṃ appamattoti vuccatīti. Uruvelavaggo tatiyo. Tassuddānaṃ dve uruvelā loko kāḷako brahmacariyapañcamaṃ kuhaṃ santuṭṭhi vaṃso ca 1- dhammapadaṃ paribbājakena cāti. ----------- Cakkavaggo catuttho [31] Cattārīmāni bhikkhave cakkāni yehi samannāgatānaṃ devamanussānaṃ catucakkaṃ pavattati yehi samannāgatā devamanussā nacirasseva mahantattaṃ vepullattaṃ pāpuṇanti bhogesu katamāni cattāri paṭirūpadesavāso sappurisūpassayo 2- attasammāpaṇidhi pubbe ca katapuññatā imāni kho bhikkhave cattāri cakkāni yehi samannāgatānaṃ devamanussānaṃ catucakkaṃ pavattati yehi samannāgatā devamanussā nacirasseva mahantattaṃ vepullattaṃ pāpuṇanti bhogesūti. @Footnote: 1 Yu. caddo natthi . 2 Ma. sapupurisāvassayo.

--------------------------------------------------------------------------------------------- page42.

Paṭirūpe vase dese ariyamittakaro siyā sammāpaṇidhisampanno pubbe puññakato naro. Dhaññaṃ dhanaṃ yaso kitti sukhañcetaṃdhivattatīti. [32] Cattārīmāni bhikkhave saṅgahavatthūni katamāni cattāri dānaṃ peyyavajjaṃ atthacariyā samānattatā imāni kho bhikkhave cattāri saṅgahavatthūnīti. Dānañca peyyavajjañca atthacariyā ca yā idha samānattatā ca dhammesu tattha tattha yathārahaṃ ete kho saṅgahā loke rathassāṇīva yāyato. Ete ca saṅgahā nāssu na mātā puttakāraṇā labhetha mānaṃ pūjaṃ vā pitā vā puttakāraṇā. Yasmā ca saṅgahā 1- ete samavekkhanti paṇḍitā tasmā mahattaṃ papponti pāsaṃsā ca bhavanti teti. [33] Sīho bhikkhave migarājā sāyaṇhasamayaṃ āsayā nikkhamati āsayā nikkhamitvā vijambhati vijambhitvā samantā catuddisā anuviloketi samantā catuddisā anuviloketvā tikkhattuṃ sīhanādaṃ nadati tikkhattuṃ sīhanādaṃ naditvā gocarāya pakkamati ye kho pana te bhikkhave tiracchānagatā pāṇā sīhassa migarañño nadato saddaṃ suṇanti te yebhuyyena bhayaṃ saṃvegaṃ santāsaṃ āpajjati bilaṃ bilāsayā pavisanti udakaṃ udakāsayā pavisanti vanaṃ vanāsayā pavisanti ākāsaṃ pakkhino @Footnote: 1 Ma. saṅgahe.

--------------------------------------------------------------------------------------------- page43.

Bhajanti yepi te bhikkhave rañño nāgā gāmanigamarājadhānīsu daḷhehi varattehi bandhanehi baddhā tepi tāni bandhanāni sañchinditvā sampadāletvā bhītā muttakarīsaṃ cajamānā yena vā tena vā palāyanti evaṃmahiddhiko kho bhikkhave sīho migarājā tiracchānagatānaṃ pāṇānaṃ evaṃmahesakkho evaṃmahānubhāvo. {33.1} Evameva kho bhikkhave yadā tathāgato loke uppajjati arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā so dhammaṃ deseti iti sakkāyo iti sakkāyassa samudayo iti sakkāyassa nirodho iti sakkāyassa nirodhagāminī paṭipadāti yepi te bhikkhave devā dīghāyukā vaṇṇavanto sukhabahulā uccesu vimānesu ciraṭṭhitikā tepi tathāgatassa dhammadesanaṃ sutvā yebhuyyena bhayaṃ saṃvegaṃ santāsaṃ āpajjanti aniccā vata kira bho mayaṃ samānā niccamhāti amaññimhā 1- adhuvā vata kira bho mayaṃ samānā dhuvāti amaññimhā 1- asassatā vata kira bho mayaṃ samānā sassatamhāti amaññimhā 1- mayaṃ kira bho aniccā adhuvā asassatā sakkāyapariyāpannāti evaṃmahiddhiko kho bhikkhave tathāgato sadevakassa lokassa evaṃmahesakkho evaṃmahānubhāvoti. Yathā buddho abhiññāya dhammacakkaṃ pavattayi sadevakassa lokassa satthā appaṭipuggalo @Footnote: 1 Ma. Yu. amaññimha.

--------------------------------------------------------------------------------------------- page44.

Sakkāyañca nirodhañca sakkāyassa ca sambhavaṃ ariyaṭṭhaṅgikaṃ 1- maggaṃ dukkhūpasamagāminaṃ yepi dīghāyukā devā vaṇṇavanto yasassino bhītā santāsamāpāduṃ 2- sīhassevitare migā avītivattā sakkāyaṃ aniccā kira bho mayaṃ sutvā arahato vākyaṃ vippamuttassa tādinoti. [34] Cattārome bhikkhave aggappasādā katame cattāro yāvatā bhikkhave sattā apadā vā dvipadā vā catuppadā vā bahuppadā vā rūpino vā arūpino vā saññino vā asaññino vā nevasaññināsaññino vā tathāgato tesaṃ aggamakkhāyati arahaṃ sammāsambuddho ye bhikkhave buddhe pasannā agge te pasannā agge kho pana pasannānaṃ aggo vipāko hoti . yāvatā bhikkhave dhammā saṅkhatā ariyo aṭṭhaṅgiko maggo tesaṃ aggamakkhāyati ye bhikkhave ariye aṭṭhaṅgike magge pasannā agge te pasannā agge kho pana pasannānaṃ aggo vipāko hoti. {34.1} Yāvatā bhikkhave dhammā saṅkhatā vā asaṅkhatā vā virāgo tesaṃ aggamakkhāyati yadidaṃ madanimmadano pipāsavinayo ālayasamugghāto vaṭṭūpacchedo taṇhakkhayo virāgo nirodho nibbānaṃ ye bhikkhave virāge 3- dhamme pasannā agge te pasannā agge kho pana pasannānaṃ aggo vipāko hoti . @Footnote: 1 Ma. Yu. ariyañcaṭṭhaṅgikaṃ . 2 Po. santāsamāpajjuṃ . 3 Ma. Yu. virāgeti natthi.

--------------------------------------------------------------------------------------------- page45.

Yāvatā bhikkhave saṅghā vā gaṇā vā tathāgatasāvakasaṅgho tesaṃ aggamakkhāyati yadidaṃ cattāri purisayugāni aṭṭha purisapuggalā esa bhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa ye bhikkhave saṅghe pasannā agge te pasannā agge kho pana pasannānaṃ aggo vipāko hoti. Ime kho bhikkhave cattāro aggappasādāti. Aggato ve pasannānaṃ aggaṃ dhammaṃ vijānataṃ agge buddhe pasannānaṃ dakkhiṇeyye anuttare agge dhamme pasannānaṃ virāgūpasame sukhe agge saṅghe pasannānaṃ puññakkhette anuttare aggasmiṃ dānaṃ dadataṃ aggaṃ puññaṃ pavaḍḍhati aggaṃ āyu ca vaṇṇo ca yaso kitti sukhaṃ balaṃ. Aggassa dātā medhāvī aggadhammasamāhito devabhūto manusso vā aggappatto pamodatīti. [35] Ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Athakho vassakāro brāhmaṇo magadhamahāmatto yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavatā saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi ekamantaṃ nisinno kho vassakāro brāhmaṇo magadhamahāmatto bhagavantaṃ etadavoca catūhi kho mayaṃ bho gotama dhammehi samannāgataṃ mahāpaññaṃ mahāpurisaṃ

--------------------------------------------------------------------------------------------- page46.

Paññāpema katamehi catūhi idha bho gotama bahussuto hoti tassa tasseva sutajātassa tassa tasseva kho pana bhāsitassa atthaṃ jānāti ayaṃ imassa bhāsitassa attho ayaṃ imassa bhāsitassa atthoti satimā kho pana hoti cirakataṃpi cirabhāsitaṃpi saritā anussaritā yāni kho pana tāni gahaṭṭhakāni kiṃkaraṇīyāni tattha dakkho hoti analaso tatrupāyāya vīmaṃsāya samannāgato alaṃ kātuṃ alaṃ saṃvidhātuṃ imehi kho mayaṃ bho gotama catūhi dhammehi samannāgataṃ mahāpaññaṃ mahāpurisaṃ paññāpema sace me bho gotama anumoditabbaṃ anumodatu me bhavaṃ gotamo sace pana me bho gotama paṭikkositabbaṃ paṭikkosatu me bhavaṃ gotamoti. {35.1} Neva kho tyāhaṃ brāhmaṇa anumodāmi nappaṭikkosāmi catūhi kho ahaṃ brāhmaṇa dhammehi samannāgataṃ mahāpaññaṃ mahāpurisaṃ paññāpemi katamehi catūhi idha brāhmaṇa bahujanahitāya paṭipanno hoti bahujanasukhāya bahussa janatā ariye ñāye patiṭṭhāpitā yadidaṃ kalyāṇadhammatā kusaladhammatā so yaṃ vitakkaṃ ākaṅkhati vitakketuṃ taṃ vitakkaṃ vitakketi yaṃ vitakkaṃ nākaṅkhati vitakketuṃ na taṃ vitakkaṃ vitakketi yaṃ saṅkappaṃ ākaṅkhati saṅkappetuṃ taṃ saṅkappaṃ saṅkappeti yaṃ saṅkappaṃ nākaṅkhati saṅkappetuṃ na taṃ saṅkappaṃ saṅkappeti iti cetovasippatto hoti vitakkapathesu catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva

--------------------------------------------------------------------------------------------- page47.

Dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati neva kho tyāhaṃ brāhmaṇa anumodāmi nappaṭikkosāmi 1- imehi kho ahaṃ brāhmaṇa catūhi dhammehi samannāgataṃ mahāpaññaṃ mahāpurisaṃ paññāpemīti. {35.2} Acchariyaṃ bho gotama abbhutaṃ bho gotama yāva subhāsitañcidaṃ bhotā gotamena imehi 2- ca pana catūhi dhammehi samannāgataṃ bhavantaṃ gotamaṃ dhāremi bhavañhi gotamo bahujanahitāya paṭipanno bahujanasukhāya bahussa 3- janatā ariye ñāye patiṭṭhāpitā yadidaṃ kalyāṇadhammatā kusaladhammatā bhavañhi gotamo yaṃ vitakkaṃ ākaṅkhati vitakketuṃ taṃ vitakkaṃ vitakketi yaṃ vitakkaṃ nākaṅkhati vitakketuṃ na taṃ vitakkaṃ vitakketi yaṃ saṅkappaṃ ākaṅkhati saṅkappetuṃ taṃ saṅkappaṃ saṅkappeti yaṃ saṅkappaṃ nākaṅkhati saṅkappetuṃ na taṃ saṅkappaṃ saṅkappeti bhavañhi gotamo cetovasippatto vitakkapathesu bhavañhi gotamo catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī akicchalābhī akasiralābhī bhavañhi gotamo āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatīti. {35.3} Addhā kho te brāhmaṇa āsajja upanīyavācā bhāsitā apica tyāhaṃ byākarissāmi ahañhi brāhmaṇa bahujanahitāya paṭipanno bahujanasukhāya bahussa 4- janatā ariye ñāye patiṭṭhāpitā yadidaṃ kalyāṇadhammatā kusaladhammatā ahañhi brāhmaṇa yaṃ vitakkaṃ ākaṅkhāmi vitakketuṃ taṃ vitakkaṃ vitakkemi yaṃ vitakkaṃ nākaṅkhāmi vitakketuṃ na taṃ vitakkaṃ @Footnote: 1 Po. Ma. na pana paṭikkosāmi . 2 Ma. Yu. imehi ca mayaṃ catūhi ... dhārema. @3 Ma. Yu. bahu te . 4 Ma. Yu. bahu me.

--------------------------------------------------------------------------------------------- page48.

Vitakkemi yaṃ saṅkappaṃ ākaṅkhāmi saṅkappetuṃ taṃ saṅkappaṃ saṅkappemi yaṃ saṅkappaṃ nākaṅkhāmi saṅkappetuṃ na taṃ saṅkappaṃ saṅkappemi ahañhi brāhmaṇa cetovasippatto vitakkapathesu ahañhi brāhmaṇa catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī akicchalābhī akasiralābhī ahañhi brāhmaṇa āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharāmīti. Yo vedī sabbasattānaṃ maccupāsā pamocanaṃ hitaṃ devamanussānaṃ ñeyyadhammaṃ 1- pakāsayi yañca 2- disvā ca sutvā ca pasīdati 3- bahujjano maggāmaggassa kusalo katakicco anāsavo buddho antimasārīro mahāpurisoti 4- vuccatīti. [36] Ekaṃ samayaṃ bhagavā antarā ca ukkaṭṭhaṃ antarā ca setabyaṃ addhānamaggapaṭipanno hoti . doṇopi [5]- brāhmaṇo antarā ca ukkaṭṭhaṃ antarā ca setabyaṃ addhānamaggapaṭipanno hoti addasā kho doṇo brāhmaṇo bhagavato pādesu cakkāni sahassārāni sanemikāni sanābhikāni sabbākāraparipūrāni disvānassa etadahosi acchariyaṃ vata bho abbhutaṃ vata bho navatimāni manussabhūtassa pādāni bhavissantīti . athakho bhagavā maggā okkamma aññatarasmiṃ rukkhamūle @Footnote: 1 Ma. Yu. ñāyaṃ dhammaṃ . 2 Ma. Yu. yaṃ ve . 3 Ma. pasīdanti bahū janā. @4 Po. Ma. Yu. mahāpaññoti . 5 Po. Ma. Yu. etthantare sudanati atthi.

--------------------------------------------------------------------------------------------- page49.

Nisīdi pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. Athakho doṇo brāhmaṇo bhagavato pādāni anugacchanto addasa bhagavantaṃ aññatarasmiṃ rukkhamūle nisinnaṃ pāsādikaṃ pasādanīyaṃ santindriyaṃ santamānasaṃ uttamadamathasamathamanuppattaṃ dantaṃ guttaṃ santindriyaṃ 1- nāgaṃ disvā yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ etadavoca devo no bhavaṃ bhavissatīti. {36.1} Na kho ahaṃ brāhmaṇa devo bhavissāmīti . Gandhabbo no bhavaṃ bhavissatīti . na kho ahaṃ brāhmaṇa gandhabbo bhavissāmīti. Yakkho no bhavaṃ bhavissatīti . na kho ahaṃ brāhmaṇa yakkho bhavissāmīti. Manusso no bhavaṃ bhavissatīti . Na kho ahaṃ brāhmaṇa manusso bhavissāmīti. Devo no bhavaṃ bhavissatīti iti puṭṭho samāno na kho ahaṃ brāhmaṇa devo bhavissāmīti vadesi gandhabbo no bhavaṃ bhavissatīti iti puṭṭho samāno na kho ahaṃ brāhmaṇa gandhabbo bhavissāmīti vadesi yakkho no bhavaṃ bhavissatīti iti puṭṭho samāno na kho ahaṃ brāhmaṇa yakkho bhavissāmīti vadesi manusso no bhavaṃ bhavissatīti iti puṭṭho samāno na kho ahaṃ brāhmaṇa manusso bhavissāmīti vadesi atha kocarahi bhavaṃ bhavissatīti. {36.2} Yesaṃ kho ahaṃ brāhmaṇa āsavānaṃ appahīnattā devo bhaveyyaṃ te me āsavā pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃ gatā āyatiṃanuppādadhammā yesaṃ kho ahaṃ brāhmaṇa @Footnote: 1 Ma. saṃyatindriyaṃ.

--------------------------------------------------------------------------------------------- page50.

Āsavānaṃ appahīnattā gandhabbo bhaveyyaṃ ... Yakkho bhaveyyaṃ ... Manusso bhaveyyaṃ te me āsavā pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃ gatā āyatiṃanuppādadhammā seyyathāpi brāhmaṇa uppalaṃ vā padumaṃ vā puṇḍarīkaṃ vā udake jātaṃ udake saṃvaḍḍhaṃ udakaṃ 1- accuggamma tiṭṭhati anupalittaṃ udakena evameva kho ahaṃ brāhmaṇa loke jāto loke saṃvaḍḍho lokaṃ abhibhuyya viharāmi anupalitto lokena buddhoti maṃ brāhmaṇa dhārehīti. Yena devupapatyassa gandhabbo vā vihaṅgamo yakkhattaṃ yena gaccheyyaṃ manussattañca abbhaje te mayhaṃ āsavā khīṇā viddhastā vinaḷīkatā. Puṇḍarīkaṃ yathā uggaṃ 2- toyena nupalippati nupalippāmi lokena tasmā buddhosmi brāhmaṇāti. [37] Catūhi bhikkhave dhammehi samannāgato bhikkhu abhabbo parihānāya nibbānasseva santike katamehi catūhi idha bhikkhave bhikkhu sīlasampanno hoti indriyesu guttadvāro hoti bhojane mattaññū hoti jāgariyaṃ anuyutto hoti. {37.1} Kathañca bhikkhave bhikkhu sīlasampanno hoti idha bhikkhave bhikkhu sīlavā hoti pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu evaṃ kho bhikkhave bhikkhu sīlasampanno hoti. {37.2} Kathañca bhikkhave bhikkhu indriyesu guttadvāro @Footnote: 1 Ma. udakā . 2 Ma. Yu. vaggu.

--------------------------------------------------------------------------------------------- page51.

Hoti idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati rakkhati cakkhundriyaṃ cakkhundriye saṃvaraṃ āpajjati sotena saddaṃ sutvā ... ghānena gandhaṃ ghāyitvā ... Jivhāya rasaṃ sāyitvā ... kāyena phoṭṭhabbaṃ phusitvā ... Manasā dhammaṃ viññāya na nimittaggāhī hoti nānubyañjanaggāhī yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati rakkhati manindriyaṃ manindriye saṃvaraṃ āpajjati evaṃ kho bhikkhave bhikkhu indriyesu guttadvāro hoti. {37.3} Kathañca bhikkhave bhikkhu bhojane mattaññū hoti idha bhikkhave bhikkhu paṭisaṅkhā yoniso āhāraṃ āhāreti neva davāya na madāya na maṇḍanāya na vibhūsanāya yāvadeva imassa kāyassa ṭhitiyā yāpanāya vihiṃsuparatiyā brahmacariyānuggahāya iti purāṇañca vedanaṃ paṭihaṅkhāmi navañca vedanaṃ na uppādessāmi yātrā ca me bhavissati anavajjatā ca phāsu vihāro cāti evaṃ kho bhikkhave bhikkhu bhojane mattaññū hoti. {37.4} Kathañca bhikkhave bhikkhu jāgariyaṃ anuyutto hoti idha bhikkhave bhikkhu divasaṃ caṅkamena nisajjāya āvaraṇiyehi dhammehi cittaṃ parisodheti rattiyā paṭhamaṃ yāmaṃ caṅkamena nisajjāya āvaraṇiyehi dhammehi cittaṃ parasodheti rattiyā majjhimaṃ yāmaṃ dakkhiṇena passena sīhaseyyaṃ

--------------------------------------------------------------------------------------------- page52.

Kappeti pādena 1- pādaṃ accādhāya 2- sato sampajāno uṭṭhānasaññaṃ manasikaritvā rattiyā pacchimaṃ yāmaṃ paccuṭṭhāya caṅkamena nisajjāya āvaraṇiyehi dhammehi cittaṃ parisodheti evaṃ kho bhikkhave bhikkhu jāgariyaṃ anuyutto hoti . imehi kho bhikkhave catūhi dhammehi samannāgato bhikkhu abhabbo parihānāya nibbānasseva santiketi. Sīle patiṭṭhito bhikkhu indriyesu ca saṃvuto bhojanamhi ca mattaññū jāgariyaṃ anuyuñjati evaṃ viharamātāpī 3- ahorattamatandito bhāvayaṃ kusalaṃ dhammaṃ yogakkhemassa pattiyā appamādarato bhikkhu pamāde bhayadassi vā abhabbo parihānāya nibbānasseva santiketi. [38] Panuṇṇapaccekasacco bhikkhave bhikkhu samavayasaṭṭhesano passaddhakāyasaṅkhāro paṭilīnoti vuccati . kathañca bhikkhave bhikkhu panuṇṇapaccekasacco hoti idha bhikkhave bhikkhuno yāni tāni puthusamaṇabrāhmaṇānaṃ puthupaccekasaccāni seyyathīdaṃ sassato lokoti vā asassato lokoti vā antavā lokoti vā anantavā lokoti vā taṃ jīvaṃ taṃ sarīranti vā aññaṃ jīvaṃ aññaṃ sarīranti vā hoti tathāgato parammaraṇāti vā na hoti tathāgato parammaraṇāti vā hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti @Footnote: 1 Ma. Yu. pāde pādaṃ. 2 Po. accodhāya. 3 Po. Ma. vihārī ātāpī. @Yu. vihāramānopi.

--------------------------------------------------------------------------------------------- page53.

Na na hoti tathāgato parammaraṇāti vā sabbāni tāni nuṇṇāni honti panuṇṇāni cattāni vantāni muttāni pahīnāni paṭinissaṭṭhāni evaṃ kho bhikkhave bhikkhu panuṇṇapaccekasacco hoti. {38.1} Kathañca bhikkhave bhikkhu samavayasaṭṭhesano hoti idha bhikkhave bhikkhuno kāmesanā pahīnā hoti bhavesanā pahīnā hoti brahmacariyesanā paṭippassaddhā hoti evaṃ kho bhikkhave bhikkhu samavayasaṭṭhesano hoti. {38.2} Kathañca bhikkhave bhikkhu passaddhakāyasaṅkhāro hoti idha bhikkhave bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati evaṃ kho bhikkhave bhikkhu passaddhakāyasaṅkhāro hoti. {38.3} Kathañca bhikkhave bhikkhu paṭilīno hoti idha bhikkhave bhikkhuno asmimāno pahīno hoti ucchinnamūlo tālāvatthukato anabhāvaṃ gato āyatiṃanuppādadhammo evaṃ kho bhikkhave bhikkhu paṭilīno hoti. Evaṃ kho bhikkhave bhikkhu panuṇṇapaccekasacco samavayasaṭṭhesano passaddhakāyasaṅkhāro paṭilīnoti vuccati. Kāmesanā bhavesanā brahmacariyesanā saha iti saccaparāmāso diṭṭhiṭṭhānā samussayā sabbarāgavirattassa taṇhakkhayavimuttino esanā paṭinissaṭṭhā diṭṭhiṭṭhānā samūhatā sa ve santo sato bhikkhu passaddho aparājito mānābhisamayā buddho paṭilīnoti vuccatīti.

--------------------------------------------------------------------------------------------- page54.

[39] Athakho ujjayo brāhmaṇo yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavatā saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi ekamantaṃ nisinno kho ujjayo brāhmaṇo bhagavantaṃ etadavoca bhavaṃpi no gotamo yaññaṃ vaṇṇetīti . na kho ahaṃ brāhmaṇa sabbaṃ yaññaṃ vaṇṇemi na panāhaṃ brāhmaṇa sabbaṃ yaññaṃ na vaṇṇemi yathārūpe kho brāhmaṇa yaññe gāvo haññanti ajeḷakā haññanti kukkuṭasūkarā haññanti vividhā pāṇā saṅghātaṃ āpajjanti evarūpaṃ kho ahaṃ brāhmaṇa sārambhaṃ yaññaṃ na vaṇṇemi taṃ kissa hetu evarūpañhi brāhmaṇa sārambhaṃ yaññaṃ na upasaṅkamanti arahanto vā arahattamaggaṃ vā samāpannā yathārūpe ca kho brāhmaṇa yaññe neva gāvo haññanti na ajeḷakā haññanti na kukkuṭasūkarā haññanti na vividhā pāṇā saṅghātaṃ āpajjanti evarūpaṃ kho ahaṃ brāhmaṇa nirārambhaṃ yaññaṃ vaṇṇemi yadidaṃ niccadānaṃ anukulayaññaṃ taṃ kissa hetu evarūpañhi brāhmaṇa nirārambhaṃ yaññaṃ upasaṅkamanti arahanto vā arahattamaggaṃ vā samāpannāti. Assamedhaṃ purisamedhaṃ sammāpāsaṃ vājapeyyaṃ niraggaḷaṃ mahāyaññā mahārambhā na te honti mahapphalā. Ajeḷakā ca gāvo ca vividhā yattha haññare na taṃ sammaggatā yaññaṃ upayanti mahesino.

--------------------------------------------------------------------------------------------- page55.

Yañca yaññaṃ nirārambhaṃ 1- yajantyanukulaṃ sadā nājeḷakā ca gāvo ca vividhā yattha 2- haññare tañca sammaggatā yaññaṃ upayanti mahesino. Evaṃ 3- yajetha medhāvī eso yañño mahapphalo. Evaṃ 4- hi yajamānassa seyyo hoti na pāpiyo yañño ca vipulo hoti pasīdanti ca devatāti. [40] Athakho udāyi brāhmaṇo yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavatā saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi ekamantaṃ nisinno kho udāyi brāhmaṇo bhagavantaṃ etadavoca bhavaṃpi no gotamo yaññaṃ vaṇṇetīti . na kho ahaṃ brāhmaṇa sabbaṃ yaññaṃ vaṇṇemi na panāhaṃ brāhmaṇa sabbaṃ yaññaṃ na vaṇṇemi yathārūpe kho brāhmaṇa yaññe gāvo haññanti ajeḷakā haññanti kukkuṭasūkarā haññanti vividhā pāṇā saṅghātaṃ āpajjanti evarūpaṃ kho ahaṃ brāhmaṇa sārambhaṃ yaññaṃ na vaṇṇemi taṃ kissa hetu evarūpañhi brāhmaṇa sārambhaṃ yaññaṃ na upasaṅkamanti arahanto vā arahattamaggaṃ vā samāpannā yathārūpe ca kho brāhmaṇa yaññe neva gāvo haññanti na ajeḷakā haññanti na kukkuṭasūkarā haññanti na vividhā pāṇā saṅghātaṃ āpajjanti evarūpaṃ kho ahaṃ brāhmaṇa nirārambhaṃ yaññaṃ @Footnote: 1 Ma. Yu. ye ca yaññā nirārambhā. 2 Po. yattha na haññare. Ma. Yu. nettha @haññare. 3-4 Ma. Yu. etaṃ.

--------------------------------------------------------------------------------------------- page56.

Vaṇṇemi yadidaṃ niccadānaṃ anukulayaññaṃ taṃ kissa hetu evarūpañhi brāhmaṇa nirārambhaṃ yaññaṃ upasaṅkamanti arahanto vā arahattamaggaṃ vā samāpannāti. Abhisaṅkhataṃ nirārambhaṃ yaññaṃ kālena kappiyaṃ tādisaṃ upasaṃyanti saññatā brahmacārayo 1- vivaṭṭacchadā ca ye loke vītivattā kulaṃ gatiṃ yaññametaṃ pasaṃsanti buddhā puññassa 2- kovidā yaññe vā yadi vā saddhe huññaṃ 3- katvā yathārahaṃ pasannacitto yajati sukhette brahmacārisu suhutaṃ suyiṭṭhaṃ sampattaṃ 4- dakkhiṇeyyesu yaṃ kataṃ yañño ca vipulo hoti pasīdanti ca devatā. Evaṃ yajitvā medhāvī saddho muttena cetasā abyāpajjhaṃ sukhaṃ lokaṃ paṇḍito upapajjatīti. Cakkavaggo catuttho. Tassuddānaṃ cakko saṅgaho sīho pasādo vassakārena pañcamaṃ doṇo aparihāni paṭilīno ujjayo udāyena te dasāti. ----------------- @Footnote: 1 Yu. brahmacariyā. 2 Ma. yaññassa. 3 Ma. habyaṃ. Yu. bhabyaṃ. @4 Ma. Yu. suppattaṃ.

--------------------------------------------------------------------------------------------- page57.

Rohitassavaggo pañcamo [41] Catasso imā bhikkhave samādhibhāvanā katamā catasso atthi bhikkhave samādhibhāvanā bhāvitā bahulīkatā diṭṭhadhammasukhavihārāya saṃvattati atthi bhikkhave samādhibhāvanā bhāvitā bahulīkatā ñāṇadassanapaṭilābhāya saṃvattati atthi bhikkhave samādhibhāvanā bhāvitā bahulīkatā satisampajaññāya saṃvattati atthi bhikkhave samādhibhāvanā bhāvitā bahulīkatā āsavānaṃ khayāya saṃvattati. {41.1} Katamā ca bhikkhave samādhibhāvanā bhāvitā bahulīkatā diṭṭhadhammasukhavihārāya saṃvattati idha bhikkhave bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhañca kāyena paṭisaṃvedeti yantaṃ ariyā ācikkhanti upekkhako satimā sukhavihārīti tatiyaṃ jhānaṃ upasampajja viharati sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati ayaṃ 1- bhikkhave samādhibhāvanā bhāvitā bahulīkatā diṭṭhadhammasukhavihārāya saṃvattati. {41.2} Katamā ca bhikkhave samādhibhāvanā bhāvitā bahulīkatā ñāṇadassanapaṭilābhāya saṃvattati idha bhikkhave bhikkhu ālokasaññaṃ manasikaroti divāsaññaṃ adhiṭṭhāti yathā divā tathā rattiṃ @Footnote: 1 Yu. ayaṃ vuccati. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page58.

Yathā rattiṃ tathā divā iti vivittena 1- cetasā apariyonaddhena sappabhāsaṃ cittaṃ bhāveti ayaṃ bhikkhave samādhibhāvanā bhāvitā bahulīkatā ñāṇadassana- paṭilābhāya saṃvattati. {41.3} Katamā ca bhikkhave samādhibhāvanā bhāvitā bahulīkatā satisampajaññāya saṃvattati idha bhikkhave bhikkhuno viditā vedanā uppajjanti viditā tiṭṭhanti viditā abbhatthaṃ gacchanti viditā saññā ... viditā vitakkā uppajjanti viditā tiṭṭhanti viditā abbhatthaṃ gacchanti ayaṃ bhikkhave samādhibhāvanā bhāvitā bahulīkatā satisampajaññāya saṃvattati. {41.4} Katamā ca bhikkhave samādhibhāvanā bhāvitā bahulīkatā āsavānaṃ khayāya saṃvattati idha bhikkhave bhikkhu pañcasu upādānakkhandhesu udayabbayānupassī viharati iti rūpaṃ iti rūpassa samudayo iti rūpassa atthaṅgamo iti vedanā iti vedanāya samudayo iti vedanāya atthaṅgamo iti saññā iti saññāya samudayo iti saññāya atthaṅgamo iti saṅkhārā iti saṅkhārānaṃ samudayo iti saṅkhārānaṃ atthaṅgamo iti viññāṇaṃ iti viññāṇassa samudayo iti viññāṇassa atthaṅgamoti ayaṃ bhikkhave samādhibhāvanā bhāvitā bahulīkatā āsavānaṃ khayāya saṃvattati . imā kho bhikkhave catasso samādhibhāvanā. Idañca pana metaṃ bhikkhave sandhāya bhāsitaṃ pārāyane puṇṇapañhe 2- saṅkhāya lokasmi paroparāni yassiñjitaṃ natthi kuhiñci loke santo vidhūmo anīgho nirāso @Footnote: 1 Ma. Yu. vivaṭena. 2 Ma. Yu. puṇṇakapañhe.

--------------------------------------------------------------------------------------------- page59.

Atāri so jātijaranti brūmīti. [42] Cattārīmāni bhikkhave pañhabyākaraṇāni katamāni cattāri atthi bhikkhave pañho ekaṃsabyākaraṇīyo atthi bhikkhave pañho vibhajjabyākaraṇīyo atthi bhikkhave pañho paṭipucchābyākaraṇīyo atthi bhikkhave pañho ṭhapanīyo imāni kho bhikkhave cattāri pañhabyākaraṇānīti. Ekaṃsavacanaṃ ekaṃ vibhajjavacanāparaṃ tatiyaṃ paṭipuccheyya catutthaṃ pana ṭhāpaye. Yo ca nesaṃ tattha tattha jānāti anudhammataṃ catupañhassa kusalo āhu bhikkhuṃ tathāvidhaṃ. Durāsado duppasaho gambhīro duppadhaṃsiyo atho atthe anatthe ca ubhayatthassa 1- kovido anatthaṃ parivajjeti atthaṃ gaṇhāti paṇḍito atthābhisamayā dhīro paṇḍitoti pavuccatīti. [43] Cattārome bhikkhave puggalā santo saṃvijjamānā lokasmiṃ katame cattāro kodhagaru na saddhammagaru makkhagaru na saddhammagaru lābhagaru na saddhammagaru sakkāragaru na saddhammagaru ime kho bhikkhave cattāro puggalā santo saṃvijjamānā lokasmiṃ . cattārome bhikkhave puggalā santo saṃvijjamānā lokasmiṃ katame cattāro saddhammagaru na kodhagaru saddhammagaru na makkhagaru saddhammagaru na @Footnote: 1 Ma. Yu. ubhayassa hoti kovido.

--------------------------------------------------------------------------------------------- page60.

Lābhagaru saddhammagaru na sakkāragaru ime kho bhikkhave cattāro puggalā santo saṃvijjamānā lokasminti. Kodhamakkhagaru bhikkhu lābhasakkāragāravo na te dhamme virūhanti sammāsambuddhadesite. Ye ca saddhammagaruno vihaṃsu 1- viharanti ca te ve dhamme virūhanti sammāsambuddhadesiteti. [44] Cattārome bhikkhave asaddhammā katame cattāro kodhagarutā na saddhammagarutā makkhagarutā na saddhammagarutā lābhagarutā na saddhammagarutā sakkāragarutā na saddhammagarutā ime kho bhikkhave cattāro asaddhammā . cattārome bhikkhave saddhammā katame cattāro saddhammagarutā na kodhagarutā saddhammagarutā na makkhagarutā saddhammagarutā na lābhagarutā saddhammagarutā na sakkāragarutā ime kho bhikkhave cattāro saddhammāti. Kodhamakkhagaru bhikkhu lābhasakkāragāravo dukkhette vuttabījaṃva saddhamme na virūhati. Ye ca saddhammagaruno vihaṃsu viharanti ca te ve dhamme virūhanti snehamanvāyamivosadhāti. [45] Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . athakho rohitasso devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ jetavanaṃ obhāsetvā yena @Footnote: 1 Po. vihariṃsu viharanti ca.

--------------------------------------------------------------------------------------------- page61.

Bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi ekamantaṃ ṭhito kho rohitasso devaputto bhagavantaṃ etadavoca yattha nu kho bhante na jāyati na jiyyati na miyyati na cavati na upapajjati sakkā nu kho [1]- bhante gamanena lokassa antaṃ 2- ñātuṃ vā daṭṭhuṃ vā pāpuṇituṃ vāti . yattha kho āvuso na jāyati na jiyyati na miyyati na cavati na upapajjati nāhantaṃ gamanena lokassa antaṃ ñātayyaṃ daṭṭhayyaṃ pattayyanti vadāmīti. {45.1} Acchariyaṃ bhante abbhutaṃ bhante yāva subhāsitañcidaṃ bhante bhagavatā yattha kho āvuso na jāyati na jiyyati na miyyati na cavati na upapajjati nāhantaṃ gamanena lokassa antaṃ ñātayyaṃ daṭṭhayyaṃ pattayyanti vadāmīti bhūtapubbāhaṃ bhante rohitasso nāma isi ahosiṃ bhojaputto iddhimā vehāsaṅgamo tassa mayhaṃ bhante evarūpo javo ahosi seyyathāpi nāma daḷhadhammo dhanuggaho susikkhito katahattho katupāsano lahukena asanena appakasirena tiriyaṃ tālacchāyaṃ 3- atipāteyya evarūpo padavītihāro ahosi seyyathāpi nāma puratthimā samuddā pacchimo samuddo tassa mayhaṃ bhante evarūpena javena samannāgatassa evarūpena ca padavītihārena evarūpaṃ icchāgataṃ uppajji ahaṃ gamanena lokassa antaṃ pāpuṇissāmīti so kho ahaṃ bhante aññatreva asitapītakhāyitasāyitā aññatra uccārapassāvakammā aññatra niddākilamathapaṭivinodanā vassasatāyuko vassasatajīvī vassasataṃ gantvā appatvāva @Footnote: 1 Ma. so. Yu. no. 2 Ma. anto. ito paraṃ īdisameva. 3 Yu. tālacchātiṃ.

--------------------------------------------------------------------------------------------- page62.

Lokassa antaṃ antarāyeva kālakato acchariyaṃ bhante abbhutaṃ bhante yāva subhāsitañcidaṃ bhante bhagavatā yattha kho āvuso na jāyati na jiyyati na miyyati na cavati na upapajjati nāhantaṃ gamanena lokassa antaṃ ñātayyaṃ daṭṭhayyaṃ pattayyanti vadāmīti. {45.2} Yattha kho āvuso na jāyati na jiyyati na miyyati na cavati na upapajjati nāhantaṃ gamanena lokassa antaṃ ñātayyaṃ daṭṭhayyaṃ pattayyanti vadāmi na cāhaṃ āvuso appatvāva lokassa antaṃ dukkhassa antakiriyaṃ vadāmi apicāhaṃ āvuso imasmiṃyeva byāmamatte kaḷevare sasaññamhi 1- samanake lokañca paññāpemi lokasamudayañca lokanirodhañca lokanirodhagāminiñca paṭipadanti. Gamanena na pattabbo lokassanto kudācanaṃ na ca appatvā lokantaṃ dukkhā atthi pamocanaṃ. Tasmā have lokavidū sumedho lokantagū vusitabrahmacariyo lokassa antaṃ samitāvi ñatvā nāsiṃsati lokamimaṃ parañcāti. [46] Athakho bhagavā tassā rattiyā accayena bhikkhū āmantesi imaṃ bhikkhave rattiṃ rohitasso devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ jetavanaṃ obhāsetvā yenāhaṃ tenupasaṅkami upasaṅkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhāsi ekamantaṃ ṭhito @Footnote: 1 Po. Ma. sasaññimhi. Yu. saññimhi.

--------------------------------------------------------------------------------------------- page63.

Kho bhikkhave rohitasso devaputto maṃ etadavoca yattha nu kho bhante na jāyati na jiyyati na miyyati na cavati na upapajjati sakkā nu kho bhante gamanena lokassa antaṃ ñātuṃ vā daṭṭhuṃ vā pāpuṇituṃ vāti . evaṃ vutte ahaṃ bhikkhave rohitassaṃ devaputtaṃ etadavocaṃ yattha kho āvuso na jāyati na jiyyati na miyyati na cavati na upapajjati nāhantaṃ gamanena lokassa antaṃ ñātayyaṃ daṭṭhayyaṃ pattayyanti vadāmīti. {46.1} Evaṃ vutte bhikkhave rohitasso devaputto maṃ etadavoca acchariyaṃ bhante abbhutaṃ bhante yāva subhāsitañcidaṃ bhante bhagavatā yattha kho āvuso na jāyati na jiyyati na miyyati na cavati na upapajjati nāhantaṃ gamanena lokassa antaṃ ñātayyaṃ daṭṭhayyaṃ pattayyanti vadāmīti 1- bhūtapubbāhaṃ bhante rohitasso nāma isi ahosiṃ bhojaputto iddhimā vehāsaṅgamo tassa mayhaṃ bhante evarūpo javo ahosi seyyathāpi nāma daḷhadhammo dhanuggaho susikkhito katahattho katupāsano lahukena asanena appakasirena tiriyaṃ tālacchāyaṃ atipāteyya evarūpo padavītihāro ahosi seyyathāpi nāma puratthimā samuddā pacchimo samuddo tassa mayhaṃ bhante evarūpena javena samannāgatassa evarūpena ca padavītihārena evarūpaṃ icchāgataṃ uppajji ahaṃ gamanena lokassa antaṃ pāpuṇissāmīti so kho ahaṃ bhante aññatreva asitapītakhāyitasāyitā aññatra uccārapassāvakammā @Footnote: 1 Ma. Yu. itisaddo natthi.

--------------------------------------------------------------------------------------------- page64.

Kammā aññatra niddākilamathapaṭivinodanā vassasatāyuko vassasatajīvī vassasataṃ gantvā appatvāva lokassa antaṃ antarāyeva kālakato acchariyaṃ bhante abbhutaṃ bhante yāva subhāsitañcidaṃ bhante bhagavatā yattha kho āvuso na jāyati na jiyyati na miyyati na cavati na upapajjati nāhantaṃ gamanena lokassa antaṃ ñātayyaṃ daṭṭhayyaṃ pattayyanti vadāmīti. {46.2} Evaṃ vutte ahaṃ bhikkhave rohitassaṃ devaputtaṃ etadavocaṃ yattha kho āvuso na jāyati na jiyyati na miyyati na cavati na upapajjati nāhantaṃ gamanena lokassa antaṃ ñātayyaṃ daṭṭhayyaṃ pattayyanti vadāmi na cāhaṃ āvuso appatvāva lokassa antaṃ dukkhassa antakiriyaṃ vadāmi apicāhaṃ āvuso imasmiṃyeva byāmamatte kaḷevare sasaññamhi 1- samanake lokañca paññāpemi lokasamudayañca lokanirodhañca lokanirodhagāminiñca paṭipadanti. Gamanena na pattabbo lokassanto kudācanaṃ na ca appatvā lokantaṃ dukkhā atthi pamocanaṃ. Tasmā have lokavidū sumedho lokantagū vusitabrahmacariyo lokassa antaṃ samitāvi ñatvā nāsiṃsati lokamimaṃ parañcāti. [47] Cattārīmāni bhikkhave suvidūravidūrāni katamāni cattāri @Footnote: 1 Ma. Yu. saññimhi.

--------------------------------------------------------------------------------------------- page65.

Nabhañca bhikkhave paṭhavī ca idaṃ paṭhamaṃ suvidūravidūre 1- orimañca bhikkhave tīraṃ samuddassa pārimañca tīraṃ idaṃ dutiyaṃ suvidūravidūre 1- yato ca bhikkhave verocano abbhudeti yattha ca atthaṅgameti 2- idaṃ tatiyaṃ suvidūravidūre 1- satañca bhikkhave dhammo asatañca dhammo idaṃ catutthaṃ suvidūravidūre 1- imāni kho bhikkhave cattāri suvidūravidūrānīti. Nabhañca dūre paṭhavī ca dūre pāraṃ samuddassa tadāhu dūre yato ca verocano abbhudeti pabhaṅkaro yattha ca atthameti tato have dūrataraṃ vadanti satañca dhammaṃ asatañca dhammaṃ. Abyāyiko hoti sataṃ samāgamo yāvampi tiṭṭheyya tatheva hoti. Khippañhi veti asataṃ samāgamo tasmā sataṃ dhammā 3- asabbhi ārakāti. [48] Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena āyasmā visākho pañcāliputto upaṭṭhānasālāyaṃ bhikkhū dhammiyā kathāya sandasseti samādapeti @Footnote: 1 Po. Yu. suvidūravidūraṃ. 2 Ma. Yu. atthameti. 3 Po. Ma. Yu. dhammo.

--------------------------------------------------------------------------------------------- page66.

Samuttejeti sampahaṃseti poriyā vācāya vissaṭṭhāya anelagaḷāya atthassa viññāpaniyā pariyāpannāya anissitāya . athakho bhagavā sāyaṇhasamayaṃ paṭisallānā vuṭṭhito yenupaṭṭhānasālā tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi nisajja kho bhagavā bhikkhū āmantesi ko nu kho bhikkhave upaṭṭhānasālāyaṃ bhikkhū dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti poriyā vācāya vissaṭṭhāya anelagaḷāya atthassa viññāpaniyā pariyāpannāya anissitāyāti . āyasmā bhante visākho pañcāliputto upaṭṭhānasālāyaṃ bhikkhū dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti poriyā vācāya vissaṭṭhāya anelagaḷāya atthassa viññāpaniyā pariyāpannāya anissitāyāti . athakho bhagavā āyasmantaṃ visākhaṃ pañcāliputtaṃ etadavoca sādhu sādhu visākha sādhu kho tvaṃ visākha bhikkhū dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi poriyā vācāya vissaṭṭhāya anelagaḷāya atthassa viññāpaniyā pariyāpannāya anissitāyāti. Nābhāsamānaṃ jānanti missaṃ bālehi paṇḍitaṃ bhāsamānañca jānanti desentaṃ amataṃpadaṃ. Bhāsaye jotaye dhammaṃ paggaṇhe isinaṃ dhajaṃ subhāsitadhajā isayo dhammo hi isinaṃ dhajoti. [49] Cattārome bhikkhave saññāvipallāsā cittavipallāsā

--------------------------------------------------------------------------------------------- page67.

Diṭṭhivipallāsā katame cattāro anicce bhikkhave niccanti saññāvipallāso cittavipallāso diṭṭhivipallāso dukkhe bhikkhave sukhanti saññāvipallāso cittavipallāso diṭṭhivipallāso anattani bhikkhave attāti saññāvipallāso cittavipallāso diṭṭhivipallāso asubhe bhikkhave subhanti saññāvipallāso cittavipallāso diṭṭhivipallāso ime kho bhikkhave cattāro saññāvipallāsā cittavipallāsā diṭṭhivipallāsā. {49.1} Cattārome bhikkhave nasaññāvipallāsā nacittavipallāsā nadiṭṭhivipallāsā katame cattāro anicce bhikkhave aniccanti nasaññāvipallāso nacittavipallāso nadiṭṭhivipallāso dukkhe bhikkhave dukkhanti nasaññāvipallāso nacittavipallāso nadiṭṭhivipallāso anattani bhikkhave anattāti asaññavipallāso nacittavipallāso nadiṭṭhivipallāso asubhe bhikkhave asubhanti nasaññāvipallāso nacittavipallāso nadiṭṭhivipallāso ime kho bhikkhave cattāro nasaññāvipallāsā nacittavipallāsā nadiṭṭhivipallāsāti. Anicce niccasaññino dukkhe ca sukhasaññino anattani ca attāti asubhe subhasaññino micchādiṭṭhihatā 1- sattā khittacittā visaññino te yogayuttā mārassa ayogakkhemino janā sattā gacchanti saṃsāraṃ jātimaraṇagāmino. Yadā ca buddhā lokasmiṃ uppajjanti pabhaṅkarā. @Footnote: 1 Yu. micchādiṭṭhigatā.

--------------------------------------------------------------------------------------------- page68.

Temaṃ dhammaṃ pakāsenti dukkhūpasamagāminaṃ tesaṃ sutvāna sappaññā sacittaṃ paccalatthu te aniccaṃ aniccato dakkhuṃ dukkhamaddakkhu dukkhato anattani anattāti asubhaṃ asubhataddasuṃ sammādiṭṭhisamādānā sabbaṃ dukkhaṃ upaccagunti. [50] Cattārome bhikkhave candimasuriyānaṃ upakkilesā yehi upakkilesehi upakkiliṭṭhā candimasuriyā na tapanti na bhāsanti na virocanti katame cattāro abbhā bhikkhave candimasuriyānaṃ upakkilesā yena upakkilesena upakkiliṭṭhā candimasuriyā na tapanti na bhāsanti na virocanti mahiyā bhikkhave candimasuriyānaṃ upakkilesā yena upakkilesena upakkiliṭṭhā candimasuriyā na tapanti na bhāsanti na virocanti dhūmarajo bhikkhave candimasuriyānaṃ upakkileso yena upakkilesena upakkiliṭṭhā candimasuriyā na tapanti na bhāsanti na virocanti rāhu bhikkhave asurindo candimasuriyānaṃ upakkileso yena upakkilesena upakkiliṭṭhā candimasuriyā na tapanti na bhāsanti na virocanti ime kho bhikkhave cattāro candimasuriyānaṃ upakkilesā yehi upakkilesehi upakkiliṭṭhā candimasuriyā na tapanti na bhāsanti na virocanti. {50.1} Evameva kho bhikkhave cattāro 1- samaṇabrāhmaṇānaṃ upakkilesā yehi upakkilesehi upakkiliṭṭhā eke samaṇabrāhmaṇā na tapanti na bhāsanti na virocanti katame cattāro santi @Footnote: 1 Ma. cattārome.

--------------------------------------------------------------------------------------------- page69.

Bhikkhave eke samaṇabrāhmaṇā suraṃ pivanti merayaṃ surāmerayapānā appaṭiviratā ayaṃ bhikkhave paṭhamo samaṇabrāhmaṇānaṃ upakkileso yena upakkilesena upakkiliṭṭhā eke samaṇabrāhmaṇā na tapanti na bhāsanti na virocanti. {50.2} Santi bhikkhave eke samaṇabrāhmaṇā methunaṃ dhammaṃ paṭisevanti methunasmā dhammā appaṭiviratā ayaṃ bhikkhave dutiyo samaṇabrāhmaṇānaṃ upakkileso yena upakkilesena upakkiliṭṭhā eke samaṇabrāhmaṇā na tapanti na bhāsanti na virocanti. {50.3} Santi bhikkhave eke samaṇabrāhmaṇā jātarūparajataṃ sādiyanti jātarūparajatapaṭiggahaṇā appaṭiviratā ayaṃ bhikkhave tatiyo samaṇabrāhmaṇānaṃ upakkileso yena upakkilesena upakkiliṭṭhā eke samaṇabrāhmaṇā na tapanti na bhāsanti na virocanti. {50.4} Santi bhikkhave eke samaṇabrāhmaṇā micchājīvena jīvitaṃ kappenti 1- micchājīvā appaṭiviratā ayaṃ bhikkhave catuttho samaṇabrāhmaṇānaṃ upakkileso yena upakkilesena upakkiliṭṭhā eke samaṇabrāhmaṇā na tapanti na bhāsanti na virocanti. {50.5} Ime kho bhikkhave cattāro samaṇabrāhmaṇānaṃ upakkilesā yehi upakkilesehi upakkiliṭṭhā eke samaṇabrāhmaṇā na tapanti na bhāsanti na virocantīti. Rāgadosupaṭikkiṭṭhā 2- eke samaṇabrāhmaṇā avijjānivutā posā piyarūpābhinandino suraṃ pivanti merayaṃ paṭisevanti methunaṃ @Footnote: 1 Ma. Yu. micchājīvena jīvanti. 2 Ma. rāgadosaparikkiṭṭhā. @Yu. rāgadosapaṭikkiṭṭhā.

--------------------------------------------------------------------------------------------- page70.

Rajataṃ jātarūpañca sādiyanti aviddasū. Micchājīvena jīvanti eke samaṇabrāhmaṇā ete upakkilesā vuttā buddhenādiccabandhunā yehi upakkilesehi eke samaṇabrāhmaṇā na tapanti na bhāsanti asuddhā sarajā matā 1-. Andhakārena onaddhā taṇhādāsā sanettikā vaḍḍhenti kaṭasiṃ ghoraṃ ādiyanti punabbhavanti. Rohitassavaggo pañcamo. Tassuddānaṃ samādhipañhā dve kodhā rohitassāpare duve suvidūravisākhā vipallāso upakkilesena te dasāti. Paṭhamo paṇṇāsako niṭṭhito. ------------- @Footnote: 1 Ma. magā.

--------------------------------------------------------------------------------------------- page71.

Dutiyapaṇṇāsako puññābhisandavaggo paṭhamo [51] Cattārome bhikkhave puññābhisandā kusalābhisandā sukhassāhārā sovaggikā sukhavipākā saggasaṃvattanikā iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattanti katame cattāro yassa bhikkhave bhikkhu cīvaraṃ paribhuñjamāno appamāṇaṃ cetosamādhiṃ upasampajja viharati appamāṇo tassa puññābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaṃvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattati yassa bhikkhave bhikkhu piṇḍapātaṃ paribhuñjamāno ... Yassa bhikkhave bhikkhu senāsanaṃ paribhuñjamāno ... yassa bhikkhave bhikkhu gilānapaccayabhesajjaparikkhāraṃ paribhuñjamāno appamāṇaṃ cetosamādhiṃ upasampajja viharati appamāṇo tassa puññābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaṃvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattati ime kho bhikkhave cattāro puññābhisandā kusalābhisandā sukhassāhārā sovaggikā sukhavipākā saggasaṃvattanikā iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattanti. {51.1} Imehi ca pana bhikkhave catūhi puññābhisandehi kusalābhisandehi samannāgatassa ariyasāvakassa na sukaraṃ puññassa pamāṇaṃ gahetuṃ 1- ettako puññābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko @Footnote: 1 Po. gaṇetuṃ.

--------------------------------------------------------------------------------------------- page72.

Saggasaṃvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattatīti athakho asaṅkheyyo appameyyo mahāpuññakkhandhotveva saṅkhaṃ 1- gacchati seyyathāpi bhikkhave mahāsamudde na sukaraṃ udakassa pamāṇaṃ gahetuṃ 2- ettakāni udakāḷhakānīti vā ettakāni udakāḷhakasatānīti vā ettakāni udakāḷhakasahassānīti vā ettakāni udakāḷhaka- satasahassānīti vā athakho asaṅkheyyo appameyyo mahāudakak- khandhotveva saṅkhaṃ gacchati {51.2} evameva kho bhikkhave imehi catūhi puññābhisandehi kusalābhisandehi samannāgatassa ariyasāvakassa na sukaraṃ puññassa pamāṇaṃ gahetuṃ ettako puññābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaṃvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattatīti athakho asaṅkheyyo appameyyo mahāpuññakkhandhotveva saṅkhaṃ gacchatīti. Mahodadhiṃ aparimitaṃ mahāsaraṃ bahubheravaṃ ratanagaṇānamālayaṃ 3- najjo yathā macchagaṇasaṅghasevitā 4- puthū savantī upayanti sāgaraṃ. Evaṃ naraṃ annadapānavatthadaṃ seyyānisajjattharaṇassa dāyakaṃ puññassa dhārā upayanti paṇḍitaṃ najjo yathā vārivahāva sāgaranti. @Footnote: 1 Po. Ma. saṅkhyaṃ . 2 Po. gaṇetuṃ . 3 Ma. ratanavarānamālayaṃ. @4 Ma. Yu. naragaṇasaṅghasevitā.

--------------------------------------------------------------------------------------------- page73.

[52] Cattārome bhikkhave puññābhisandā kusalābhisandā sukhassāhārā sovaggikā sukhavipākā saggasaṃvattanikā iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattanti katame cattāro idha bhikkhave ariyasāvako buddhe aveccappasādena samannāgato hoti itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavāti ayaṃ bhikkhave paṭhamo puññābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaṃvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattati. {52.1} Puna caparaṃ bhikkhave ariyasāvako dhamme aveccappasādena samannāgato hoti svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhīti ayaṃ bhikkhave dutiyo puññābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaṃvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattati. {52.2} Puna caparaṃ bhikkhave ariyasāvako saṅghe aveccappasādena samannāgato hoti supaṭipanno bhagavato sāvakasaṅgho ujupaṭipanno bhagavato sāvakasaṅgho ñāyapaṭipanno bhagavato sāvakasaṅgho sāmīcipaṭipanno bhagavato sāvakasaṅgho yadidaṃ cattāri purisayugāni aṭṭha purisapuggalā esa bhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti ayaṃ bhikkhave tatiyo puññābhisando kusalābhisando sukhassāhāro sovaggiko

--------------------------------------------------------------------------------------------- page74.

Sukhavipāko saggasaṃvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattati. {52.3} Puna caparaṃ bhikkhave ariyasāvako ariyakantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññūpasatthehi aparāmaṭṭhehi samādhisaṃvattanikehi ayaṃ bhikkhave catuttho puññābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaṃvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattati. {52.4} Ime kho bhikkhave cattāro puññābhisandā kusalābhisandā sukhassāhārā sovaggikā sukhavipākā saggasaṃvattanikā iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattantīti. Yassa saddhā tathāgate acalā supatiṭṭhitā sīlañca yassa kalyāṇaṃ ariyakantaṃ pasaṃsitaṃ saṅghe pasādo yassatthi ujubhūtañca dassanaṃ adaḷiddoti taṃ āhu amoghaṃ tassa jīvitaṃ. Tasmā saddhañca sīlañca pasādaṃ dhammadassanaṃ anuyuñjetha medhāvī saraṃ buddhānasāsananti. [53] Ekaṃ samayaṃ bhagavā antarā ca madhuraṃ antarā ca verañjaṃ addhānamaggapaṭipanno hoti . sambahulāpi gahapatī ca gahapatāniyo ca antarā ca madhuraṃ antarā ca verañjaṃ addhānamaggapaṭipannā honti . Athakho bhagavā maggā okkamma aññatarasmiṃ rukkhamūle [1]- nisīdi . @Footnote: 1 Yu. paññatte āsane.

--------------------------------------------------------------------------------------------- page75.

Addasaṃsu kho te 1- gahapatī ca gahapatāniyo ca bhagavantaṃ aññatarasmiṃ rukkhamūle nisinanaṃ disvā yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu . ekamantaṃ nisinne kho te gahapatī ca gahapatāniyo ca bhagavā etadavoca cattārome gahapatayo saṃvāsā katame cattāro chavo chavāya saddhiṃ saṃvasati chavo deviyā saddhiṃ saṃvasati devo chavāya saddhiṃ saṃvasati devo deviyā saddhiṃ saṃvasati. {53.1} Kathañca gahapatayo chavo chavāya saddhiṃ saṃvasati idha gahapatayo sāmiko hoti pāṇātipātī adinnādāyī kāmesu micchācārī musāvādī surāmerayamajjapamādaṭṭhāyī dussīlo pāpadhammo maccheramalapariyuṭṭhitena cetasā agāraṃ ajjhāvasati akkosakaparibhāsako samaṇabrāhmaṇānaṃ bhariyāpissa hoti pāṇātipātinī adinnādāyinī kāmesu micchācārinī musāvādinī surāmerayamajjapamādaṭṭhāyinī dussīlā pāpadhammā maccheramalapariyuṭṭhitenacetasā agāraṃ ajjhāvasati akkosikaparibhāsikā samaṇabrāhmaṇānaṃ evaṃ kho gahapatayo chavo chavāya saddhiṃ saṃvasati. {53.2} Kathañca gahapatayo chavo deviyā saddhiṃ saṃvasati idha gahapatayo sāmiko hoti pāṇātipātī .pe. surāmerayamajjapamādaṭṭhāyī dussīlo pāpadhammo maccheramalapariyuṭṭhitena cetasā agāraṃ ajjhāvasati akkosakaparibhāsako samaṇabrāhmaṇānaṃ bhariyā ca khvassa hoti pāṇātipātā paṭiviratā adinnādānā paṭiviratā kāmesu micchārā paṭiviratā musāvādā paṭiviratā surāmerayamajjapamādaṭṭhānā paṭiviratā sīlavatī kalyāṇadhammā @Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page76.

Vigatamalamaccherena cetasā agāraṃ ajjhāvasati anakkosikaparibhāsikā samaṇabrāhmaṇānaṃ evaṃ kho gahapatayo chavo deviyā saddhiṃ saṃvasati. {53.3} Kathañca gahapatayo devo chavāya saddhiṃ saṃvasati idha gahapatayo sāmiko hoti pāṇātipātā paṭivirato adinnādānā paṭivirato kāmesu micchācārā paṭivirato musāvādā paṭivirato surāmerayamajjapamādaṭṭhānā paṭivirato sīlavā kalyāṇadhammo vigatamalamaccherena cetasā agāraṃ ajjhāvasati anakkosakaparibhāsako samaṇabrāhmaṇānaṃ bhariyā ca khvassa hoti pāṇātipātinī .pe. surāmerayamajjapamādaṭṭhāyinī dussīlā pāpadhammā maccheramalapariyuṭṭhitena cetasā agāraṃ ajjhāvasati akkosikaparibhāsikā samaṇabrāhmaṇānaṃ evaṃ kho gahapatayo devo chavāya saddhiṃ saṃvasati. {53.4} Kathañca gahapatayo devo deviyā saddhiṃ saṃvasati idha gahapatayo sāmiko hoti pāṇātipātā paṭivirato .pe. surāmeraya- majjapamādaṭṭhānā paṭivirato sīlavā kalyāṇadhammo vigatamalamaccherena cetasā agāraṃ ajjhāvasati anakkosakaparibhāsako samaṇabrāhmaṇānaṃ bhariyāpissa hoti pāṇātipātā paṭiviratā .pe. surāmerayamajja- pamādaṭṭhānā paṭiviratā sīlavatī kalyāṇadhammā vigatamalamaccherena cetasā agāraṃ ajjhāvasati anakkosikaparibhāsikā samaṇabrāhmaṇānaṃ evaṃ kho gahapatayo devo deviyā saddhiṃ saṃvasati. Ime kho gahapatayo cattāro saṃvāsāti. Ubho ca honti dussīlā kadariyā paribhāsakā

--------------------------------------------------------------------------------------------- page77.

Te honti jānipatayo chavā saṃvāsamāgatā. Sāmiko hoti dussīlo kadariyo paribhāsako bhariyā sīlavatī hoti vadaññū vītamaccharā sāpi devī saṃvasati chavena patinā saha. Sāmiko sīlavā hoti vadaññū vītamaccharo bhariyā 1- hoti dussīlā kadariyā paribhāsikā sāpi chavā saṃvasati devena patinā saha. Ubho saddhā vadaññū ca saññatā dhammajīvino te honti jānipatayo aññamaññaṃ piyaṃ vadā atthā sampacurā honti phāsukaṃ upajāyati amittā dummanā honti ubhinnaṃ samasīlinaṃ idha dhammaṃ caritvāna samasīlabbatā ubho nandino devalokasmiṃ modanti kāmakāminoti. [54] Cattārome bhikkhave saṃvāsā katame cattāro chavo chavāya saddhiṃ saṃvasati chavo deviyā saddhiṃ saṃvasati devo chavāya saddhiṃ saṃvasati devo deviyā saddhiṃ saṃvasati. {54.1} Kathañca bhikkhave chavo chavāya saddhiṃ saṃvasati idha bhikkhave sāmiko hoti pāṇātipātī adinnādāyī kāmesu micchācārī musāvādī pisuṇavāco pharusavāco samphappalāpī abhijjhālu byāpannacitto micchādiṭṭhiko dussīlo pāpadhammo maccheramalapariyuṭṭhitena cetasā agāraṃ ajjhāvasati akkosakaparibhāsako @Footnote: 1 Po. Yu. bhariyāssa.

--------------------------------------------------------------------------------------------- page78.

Samaṇabrāhmaṇānaṃ bhariyāpissa hoti pāṇātipātinī adinnādāyinī kāmesu micchācārinī musāvādinī pisuṇavācā pharusavācā samphappalāpinī abhijjhālunī byāpannacittā micchādiṭṭhikā dussīlā pāpadhammā maccheramalapariyuṭṭhitena cetasā agāraṃ ajjhāvasati akkosikaparibhāsikā samaṇabrāhmaṇānaṃ evaṃ kho bhikkhave chavo chavāya saddhiṃ saṃvasati. {54.2} Kathañca bhikkhave chavo deviyā saddhiṃ saṃvasati idha bhikkhave sāmiko hoti pāṇātipātī adinnādāyī .pe. maccheramalapariyuṭṭhitena cetasā agāraṃ ajjhāvasati akkosakaparibhāsako samaṇabrāhmaṇānaṃ bhariyā ca khvassa hoti pāṇātipātā paṭiviratā adinnādānā paṭiviratā kāmesu micchācārā paṭiviratā musāvādā paṭiviratā pisuṇāya vācāya paṭiviratā pharusāya vācāya paṭiviratā samphappalāpā paṭiviratā anabhijjhālunī abyāpannacittā sammādiṭṭhikā sīlavatī kalyāṇadhammā vigatamalamaccherena cetasā agāraṃ ajjhāvasati anakkosikaparibhāsikā samaṇabrāhmaṇānaṃ evaṃ kho bhikkhave chavo deviyā saddhiṃ saṃvasati. {54.3} Kathañca bhikkhave devo chavāya saddhiṃ saṃvasati idha bhikkhave sāmiko hoti pāṇātipātā paṭivirato adinnādānā paṭivirato kāmesu micchācārā paṭivirato musāvādā paṭivirato pisuṇāya vācāya paṭivirato pharusāya vācāya paṭivirato samphappalāpā paṭivirato anabhijjhālu abyāpannacitto sammādaṭṭhiko sīlavā kalyāṇadhammo vigatamalamaccherena cetasā agāraṃ ajjhāvasati anakkosakaparibhāsako samaṇabrāhmaṇānaṃ

--------------------------------------------------------------------------------------------- page79.

Bhariyā ca khvassa hoti pāṇātipātinī .pe. maccheramalapariyuṭṭhitena cetasā agāraṃ ajjhāvasati akkosikaparibhāsikā samaṇabrāhmaṇānaṃ evaṃ kho bhikkhave devo chavāya saddhiṃ saṃvasati. {54.4} Kathañca bhikkhave devo deviyā saddhiṃ saṃvasati idha bhikkhave sāmiko hoti pāṇātipātā paṭivirato .pe. vigatamalamaccherena cetasā agāraṃ ajjhāvasati anakkosakaparibhāsako samaṇabrāhmaṇānaṃ bhariyāpissa hoti pāṇātipātā paṭiviratā .pe. anakkosikaparibhāsikā samaṇabrāhmaṇānaṃ evaṃ kho bhikkhave devo deviyā saddhiṃ saṃvasati. Ime kho bhikkhave cattāro saṃvāsāti. Ubho ca honti dussīlā kadariyā paribhāsakā te honti jānipatayo chavā saṃvāsamāgatā. Sāmiko hoti dussīlo kadariyo paribhāsako bhariyā sīlavatī hoti vadaññū vītamaccharā sāpi devī saṃvasati chavena patinā saha. Sāmiko sīlavā hoti vadaññū vītamaccharo bhariyā hoti dussīlā kadariyā paribhāsakā sāpi chavā saṃvasati devena patinā saha. Ubho saddhā vadaññū ca saññatā dhammajīvino te honti jānipatayo aññamaññaṃ piyaṃ vadā atthā sampacurā honti phāsukaṃ upajāyati

--------------------------------------------------------------------------------------------- page80.

Amittā dummanā honti ubhinnaṃ samasīlinaṃ idha dhammaṃ caritvāna samasīlabbatā ubho nandino devalokasmiṃ modanti kāmakāminoti. [55] Ekaṃ samayaṃ bhagavā bhaggesu viharati suṃsumāragire bhesakaḷāvane migadāye . athakho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena nakulapituno 1- gahapatissa nivesanaṃ tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi . athakho nakulapitā ca gahapati nakulamātā ca gahapatānī yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu ekamantaṃ nisinno kho nakulapitā gahapati bhagavantaṃ etadavoca yato me bhante nakulamātā gahapatānī daharasseva daharā ānītā nābhijānāmi nakulamātaraṃ gahapatāniṃ manasāpi aticaritā kuto pana kāyena iccheyyāma mayaṃ bhante diṭṭhe ceva dhamme aññamaññaṃ passituṃ abhisamparāyañca aññamaññaṃ passitunti . nakulamātāpi kho gahapatānī bhagavantaṃ etadavoca yatohaṃ bhante nakulapituno gahapatissa daharasseva daharā ānītā nābhijānāmi nakulapitaraṃ gahapatiṃ manasāpi aticaritā kuto pana kāyena iccheyyāma mayaṃ bhante diṭṭhe ceva dhamme aññamaññaṃ passituṃ abhisamparāyañca aññamaññaṃ passitunti. Ākaṅkheyyuṃ ce gahapatayo ubho jānipatayo diṭṭhe ceva dhamme aññamaññaṃ passituṃ abhisamparāyañca aññamaññaṃ passituṃ ubhova 2- @Footnote: 1 Po. naṃkulapituno. 2 Po. Yu. ubho ca.

--------------------------------------------------------------------------------------------- page81.

Assu samasaddhā samasīlā samacāgā samapaññā te diṭṭhe ceva dhamme aññamaññaṃ passanti abhisamparāyañca aññamaññaṃ passantīti. Ubho saddhā vadaññū ca saññatā dhammajīvino te honti jānipatayo aññamaññaṃ piyaṃ vadā atthā sampacurā honti phāsukaṃ upajāyati amittā dummanā honti ubhinnaṃ samasīlinaṃ idha dhammaṃ caritvāna samasīlabbatā ubho nandino devalokasmiṃ modanti kāmakāminoti. [56] Ākaṅkheyyuṃ ce bhikkhave ubho jānipatayo diṭṭhe ceva dhamme aññamaññaṃ passituṃ abhisamparāyañca aññamaññaṃ passituṃ ubhova assu samasaddhā samasīlā samacāgā samapaññā te diṭṭhe ceva dhamme aññamaññaṃ passanti abhisamparāyañca aññamaññaṃ passantīti. Ubho saddhā vadaññū ca saññatā dhammajīvino te honti jānipatayo aññamaññaṃ piyaṃ vadā atthā sampacurā honti phāsukaṃ upajāyati amittā dummanā honti ubhinnaṃ samasīlinaṃ idha dhammaṃ caritvāna samasīlabbatā ubho nandino devalokasmiṃ modanti kāmakāminoti.

--------------------------------------------------------------------------------------------- page82.

[57] Ekaṃ samayaṃ bhagavā koḷiyesu viharati pajjanelaṃ 1- nāma koliyānaṃ nigamo . athakho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena suppavāsāya koḷiyadhītāya nivesanaṃ tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi . athakho suppavāsā koḷiyadhītā bhagavantaṃ paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi athakho suppavāsā koḷiyadhītā bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ ekamantaṃ nisīdi . ekamantaṃ nisinnaṃ kho suppavāsaṃ koḷiyadhītaraṃ bhagavā etadavoca bhojanaṃ suppavāse dentī ariyasāvikā paṭiggāhakānaṃ cattāri ṭhānāni deti katamāni cattāri āyuṃ deti vaṇṇaṃ deti sukhaṃ deti balaṃ deti āyuṃ kho pana datvā āyussa bhāginī hoti dibbassa vā mānusassa vā vaṇṇaṃ datvā vaṇṇassa bhāginī hoti dibbassa vā mānusassa vā sukhaṃ datvā sukhassa bhāginī hoti dibbassa vā mānusassa vā balaṃ datvā balassa bhāginī hoti dibbassa vā mānusassa vā bhojanaṃ suppavāse dentī ariyasāvikā paṭiggāhakānaṃ imāni cattāri ṭhānāni detīti. Saṅkhataṃ 2- bhojanaṃ yāva 3- deti suciṃ paṇītaṃ rasasā upetaṃ sā dakkhiṇā ujjugatesu dinnā caraṇopapannesu mahaggatesu puññena puññaṃ saṃsandamānā @Footnote: 1 Ma. pajjanikaṃ. Yu. sajjanelaṃ. 2 Ma. Yu. susaṅkhataṃ. 3 Po. yāvadatthaṃ. @Ma. Yu. yā dadāti.

--------------------------------------------------------------------------------------------- page83.

Mahapphalā lokavidūna vaṇṇitā etādisaṃ yaññamanussarantā ye vedajātā vicaranti loke vineyya maccheramalaṃ samūlaṃ aninditā saggamupenti ṭhānanti. [58] Athakho anāthapiṇḍiko gahapati yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . Ekamantaṃ nisinnaṃ kho anāthapiṇḍikaṃ gahapatiṃ bhagavā etadavoca bhojanaṃ gahapati dadamāno ariyasāvako paṭiggāhakānaṃ cattāri ṭhānāni deti katamāni cattāri āyuṃ deti vaṇṇaṃ deti sukhaṃ deti balaṃ deti āyuṃ kho pana datvā āyussa bhāgī hoti dibbassa vā mānusassa vā vaṇṇaṃ datvā ... sukhaṃ datvā ... balaṃ datvā balassa bhāgī hoti dibbassa vā mānusassa vā bhojanaṃ gahapati dadamāno ariyasāvako paṭiggāhakānaṃ imāni cattāri ṭhānāni detīti. Yo saññatānaṃ paradattabhojinaṃ kālena sakkacca dadāti bhojanaṃ cattāri ṭhānāni anuppavecchati āyuñca vaṇṇañca sukhaṃ balañca. [1]- Āyudāyī baladāyī sukhaṃ vaṇṇaṃ 2- dado naro dīghāyu yasavā hoti yattha yatthūpapajjatīti. @Footnote: 1 Po. Yu. so. Ma. āyudāyī vaṇṇadāyī. 2 Ma. sukhaṃ balaṃ dado naro. Yu. sukhavaṇṇadado.

--------------------------------------------------------------------------------------------- page84.

[59] Bhojanaṃ bhikkhave dadamāno dāyako paṭiggāhakānaṃ cattāri ṭhānāni deti katamāni cattāri āyuṃ deti vaṇṇaṃ deti sukhaṃ deti balaṃ deti āyuṃ kho pana datvā āyussa bhāgī hoti dibbassa vā mānusassa vā vaṇṇaṃ datvā ... sukhaṃ datvā ... Balaṃ datvā balassa bhāgī hoti dibbassa vā mānusassa vā bhojanaṃ bhikkhave dadamāno dāyako paṭiggāhakānaṃ imāni cattāri ṭhānāni detīti. Yo saññatānaṃ paradattabhojinaṃ kālena sakkacca dadāti bhojanaṃ cattāri ṭhānāni anuppavecchati āyuñca vaṇṇañca sukhaṃ balañca. Āyudāyī baladāyī sukhaṃ vaṇṇaṃ dado naro dīghāyu yasavā hoti yattha yatthūpapajjatīti. [60] Athakho anāthapiṇḍiko gahapati yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinnaṃ kho anāthapiṇḍikaṃ gahapatiṃ bhagavā etadavoca catūhi kho gahapati dhammehi samannāgato ariyasāvako gihisāmīcipaṭipadaṃ paṭipanno hoti yasapaṭilābhiniṃ 1- saggasaṃvattanikaṃ katamehi catūhi idha gahapati ariyasāvako bhikkhusaṅghaṃ paccupaṭṭhito hoti cīvarena bhikkhusaṅghaṃ paccupaṭṭhito hoti piṇḍapātena bhikkhusaṅghaṃ paccupaṭṭhito hoti senāsanena @Footnote: 1 Ma. Yu. yasopaṭilābhiniṃ.. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page85.

Bhikkhusaṅghaṃ paccupaṭṭhito hoti gilānapaccayabhesajjaparikkhārena . Imehi kho gahapati catūhi dhammehi samannāgato ariyasāvako gihisāmīcipaṭipadaṃ paṭipanno hoti yasapaṭilābhiniṃ saggasaṃvattanikanti. Gihisāmīcipaṭipadaṃ paṭipajjanti paṇḍitā sammaggate sīlavante cīvarena upaṭṭhitā piṇḍapātasayanena gilānapaccayena ca tesaṃ divā ca ratto ca sadā puññaṃ pavaḍḍhati saggañca kamatiṭṭhānaṃ kammaṃ katvāna bhaddakanti. Puññābhisandavaggo paṭhamo. Tassuddānaṃ dve puññābhisandā dvesaṃvāsā dve ca honti samajīvino suppavāsā sudatto ca bhojanaṃ gihisāmīcīti. ----------------- Pattakammavaggo dutiyo [61] Athakho anāthapiṇḍiko gahapati yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinnaṃ kho anāthapiṇḍikaṃ gahapatiṃ bhagavā etadavoca cattārome gahapati dhammā iṭṭhā kantā manāpā dullabhā lokasmiṃ katame cattāro bhogā me uppajjantu sahadhammenāti ayaṃ paṭhamo dhammo

--------------------------------------------------------------------------------------------- page86.

Iṭṭho kanto manāpo dullabho lokasmiṃ bhoge laddhā sahadhammena yaso maṃ 1- abbhuggacchatu saha ñātīhi saha upajjhāyehīti ayaṃ dutiyo dhammo iṭṭho kanto manāpo dullabho lokasmiṃ bhoge laddhā sahadhammena yasaṃ laddhā saha ñātīhi saha upajjhāyehi ciraṃ jīvāmi dīghamāyuṃ pālemīti ayaṃ tatiyo dhammo iṭṭho kanto manāpo dullabho lokasmiṃ bhoge laddhā sahadhammena yasaṃ laddhā saha ñātīhi saha upajjhāyehi ciraṃ jīvitvā dīghamāyuṃ pāletvā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjāmīti ayaṃ catuttho dhammo iṭṭho kanto manāpo dullabho lokasmiṃ ime kho gahapati cattāro dhammā iṭṭhā kantā manāpā dullabhā lokasmiṃ. {61.1} Imesaṃ kho gahapati catunnaṃ dhammānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ dullabhānaṃ lokasmiṃ cattāro dhammā paṭilābhāya saṃvattanti katame cattāro saddhāsampadā sīlasampadā cāgasampadā paññāsampadā. {61.2} Katamā ca gahapati saddhāsampadā idha gahapati ariyasāvako saddho hoti saddahati tathāgatassa bodhiṃ itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavāti ayaṃ vuccati gahapati saddhāsampadā. {61.3} Katamā ca gahapati sīlasampadā idha gahapati ariyasāvako pāṇātipātā paṭivirato hoti .pe. surāmerayamajjapamādaṭṭhānā paṭivirato hoti ayaṃ vuccati gahapati sīlasampadā. {61.4} Katamā ca gahapati cāgasampadā idha gahapati ariyasāvako vigatamalamaccherena @Footnote: 1 Po. Ma. me āgacchatu.

--------------------------------------------------------------------------------------------- page87.

Cetasā agāraṃ ajjhāvasati muttacāgo payatapāṇi vossaggarato yācayogo dānasaṃvibhāgarato ayaṃ vuccati gahapati cāgasampadā. {61.5} Katamā ca gahapati paññāsampadā abhijjhāvisamalobhābhibhūtena gahapati cetasā viharanto akiccaṃ karoti kiccaṃ aparādheti akiccaṃ karonto kiccaṃ aparādhento yasā ca sukhā ca dhaṃsati byāpādābhibhūtena gahapati cetasā viharanto akiccaṃ karoti kiccaṃ aparādheti akiccaṃ karonto kiccaṃ aparādhento yasā ca sukhā ca dhaṃsati thīnamiddhābhibhūtena gahapati cetasā viharanto akiccaṃ karoti kiccaṃ aparādheti akiccaṃ karonto kiccaṃ aparādhento yasā ca sukhā ca dhaṃsati {61.6} uddhaccakukkuccābhibhūtena gahapati cetasā viharanto akiccaṃ karoti kiccaṃ aparādheti akiccaṃ karonto kiccaṃ aparādhento yasā ca sukhā ca dhaṃsati vicikicchābhibhūtena gahapati cetasā viharanto akiccaṃ karoti kiccaṃ aparādheti akiccaṃ karonto kiccaṃ aparādhento yasā ca sukhā ca dhaṃsati sa kho so gahapati ariyasāvako abhijjhāvisamalobho cittassa upakkilesoti iti viditvā abhijjhāvisamalobhaṃ cittassa upakkilesaṃ pajahati byāpādo cittassa upakkilesoti iti viditvā byāpādaṃ cittassa upakkilesaṃ pajahati thīnamiddhaṃ cittassa upakkilesoti iti viditvā thīnamiddhaṃ cittassa upakkilesaṃ pajahati uddhaccakukkuccaṃ cittassa upakkilesoti iti viditvā uddhaccakukkuccaṃ cittassa upakkilesaṃ pajahati vicikicchā cittassa upakkilesoti iti viditvā vicikicchaṃ cittassa upakkilesaṃ pajahati yato ca kho gahapati ariyasāvakassa

--------------------------------------------------------------------------------------------- page88.

Abhijjhāvisamalobho cittassa upakkilesoti iti viditvā abhijjhāvisamalobho cittassa upakkileso pahīno hoti byāpādo cittassa upakkileso ... thīnamiddhaṃ cittassa upakkileso ... Uddhaccakukkuccaṃ cittassa upakkileso ... vicikicchā cittassa upakkilesoti iti viditvā vicikicchā cittassa upakkileso pahīno hoti ayaṃ vuccati gahapati ariyasāvako mahāpañño puthupañño āpāthadaso paññāsampanno ayaṃ vuccati gahapati paññāsampadā . imesaṃ kho gahapati catunnaṃ dhammānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ dullabhānaṃ lokasmiṃ ime cattāro dhammā paṭilābhāya saṃvattanti. {61.7} Sa kho so gahapati ariyasāvako uṭṭhānaviriyādhigatehi bhogehi bāhābalaparicitehi sedāvakkhittehi dhammikehi dhammaladdhehi cattāri pattakammāni kattā hoti katamāni cattāri idha gahapati ariyasāvako uṭṭhānaviriyādhigatehi bhogehi bāhābalaparicitehi sedāvakkhittehi dhammikehi dhammaladdhehi attānaṃ sukheti piṇeti sammā sukhaṃ pariharati mātāpitaro sukheti piṇeti sammā sukhaṃ pariharati puttadāradāsakammakaraporise sukheti pīṇeti sammā sukhaṃ pariharati mittāmacce sukheti pīṇeti sammā sukhaṃ pariharati idamassa paṭhamaṃ ṭhānaṃ gataṃ hoti pattagataṃ āyatanaso paribhuttaṃ. {61.8} Puna caparaṃ gahapati ariyasāvako uṭṭhānaviriyādhigatehi bhogehi bāhābalaparicitehi sedāvakkhittehi dhammikehi dhammaladdhehi yā tā honti āpadā aggito vā udakato vā rājato vā corato appiyato vā dāyādato vā tathārūpāsu āpadāsu bhogehi pariyodhāya vattati

--------------------------------------------------------------------------------------------- page89.

Sotthiṃ attānaṃ karoti idamassa dutiyaṃ ṭhānaṃ gataṃ hoti pattagataṃ āyatanaso paribhuttaṃ. {61.9} Puna caparaṃ gahapati ariyasāvako uṭṭhānaviriyādhigatehi bhogehi bāhābalaparicitehi sedāvakkhittehi dhammikehi dhammaladdhehi pañca balī kattā hoti ñātibaliṃ atithibaliṃ pubbapetabaliṃ rājabaliṃ devatābaliṃ idamassa tatiyaṃ ṭhānaṃ gataṃ hoti pattagataṃ āyatanaso paribhuttaṃ. {61.10} Puna caparaṃ gahapati ariyasāvako uṭṭhānaviriyādhigatehi bhogehi bāhābalaparicitehi sedāvakkhittehi dhammikehi dhammaladdhehi ye te samaṇabrāhmaṇā madappamādā paṭiviratā khantisoracce niviṭṭhā ekamattānaṃ damenti ekamattānaṃ samenti ekamattānaṃ parinibbāpenti tathārūpesu samaṇabrāhmaṇesu uddhaggikaṃ dakkhiṇaṃ patiṭṭhāpeti sovaggikaṃ sukhavipākaṃ saggasaṃvattanikaṃ idamassa catutthaṃ ṭhānaṃ gataṃ hoti pattagataṃ āyatanaso paribhuttaṃ. {61.11} Sa kho so gahapati ariyasāvako uṭṭhānaviriyādhigatehi bhogehi bāhābalaparicitehi sedāvakkhittehi dhammikehi dhammaladdhehi imāni cattāri pattakammāni kattā hoti . yassakassaci gahapati aññatra imehi catūhi pattakammehi bhogā parikkhayaṃ gacchanti ime vuccanti gahapati bhogā aṭṭhānagatā appattagatā anāyatanaso paribhuttā yassakassaci gahapati imehi catūhi pattakammehi bhogā parikkhayaṃ gacchanti ime vuccanti gahapati bhogā ṭhānagatā pattagatā āyatanaso paribhuttāti. Bhuttā bhogā bhaṭā bhaccā vitiṇṇā āpadāsu me uddhaggā dakkhiṇā dinnā atho pañca balī katā

--------------------------------------------------------------------------------------------- page90.

Upaṭṭhitā sīlavanto saññatā brahmacārayo yadatthaṃ bhogamiccheyya paṇḍito gharamāvasaṃ so me attho anuppatto kataṃ ananutāpiyaṃ etaṃ anussaraṃ macco ariyadhamme ṭhito naro idheva naṃ pasaṃsanti pecca sagge pamodatīti. [62] Athakho anāthapiṇḍiko gahapati yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinnaṃ kho anāthapiṇḍikaṃ gahapatiṃ bhagavā etadavoca cattārīmāni gahapati sukhāni adhigamanīyāni gihinā kāmabhoginā kālena kālaṃ samayena samayaṃ upādāya katamāni cattāri atthisukhaṃ bhogasukhaṃ anaṇasukhaṃ 1- anavajjasukhaṃ {62.1} katamañca gahapati atthisukhaṃ idha gahapati kulaputtassa bhogā honti uṭṭhānaviriyādhigatā bāhābalaparicitā sedāvakkhittā dhammikā dhammaladdhā so bhogā me atthi uṭṭhānaviriyādhigatā bāhābalaparicitā sedāvakkhittā dhammikā dhammaladdhāti adhigacchati sukhaṃ adhigacchati somanassaṃ idaṃ vuccati gahapati atthisukhaṃ. {62.2} Katamañca gahapati bhogasukhaṃ idha gahapati kulaputto uṭṭhānaviriyādhigatehi bhogehi bāhābalaparicitehi sedāvakkhittehi dhammikehi dhammaladdhehi bhoge 2- ca 3- bhuñjati puññāni ca karoti so uṭṭhānaviriyādhigatehi bhogehi bāhābalaparicitehi sedāvakkhittehi dhammikehi dhammaladdhehi bhoge ca bhuñjāmi puññāni ca karomīti adhigacchati sukhaṃ adhigacchati somanassaṃ idaṃ vuccati gahapati @Footnote: 1 Ma. āṇaññasukhaṃ. 2-3 Ma. ime pāṭhā natthi.

--------------------------------------------------------------------------------------------- page91.

Bhogasukhaṃ. {62.3} Katamañca gahapati anaṇasukhaṃ idha gahapati kulaputto na kassaci kiñci dhāreti appaṃ vā bahuṃ vā so na kassaci kiñci dhāremi appaṃ vā bahuṃ vāti adhigacchati sukhaṃ adhigacchati somanassaṃ idaṃ vuccati gahapati anaṇasukhaṃ. {62.4} Katamañca gahapati anavajjasukhaṃ idha gahapati ariyasāvako anavajjena kāyakammena samannāgato hoti anavajjena vacīkammena samannāgato hoti anavajjena manokammena samannāgato hoti so anavajjenamhi kāyakammena samannāgato anavajjena vacīkammena samannāgato anavajjena manokammena samannāgatoti adhigacchati sukhaṃ adhigacchati somanassaṃ idaṃ vuccati gahapati anavajjasukhaṃ . imāni kho gahapati cattāri sukhāni adhigamanīyāni gihinā kāmabhoginā kālena kālaṃ samayena samayaṃ upādāyāti. Anaṇaṃ sukhaṃ ñatvāna atho atthisukhaṃ sare bhuñjaṃ bhogaṃ sukhaṃ macco atho paññā vipassati vipassamāno jānāti ubho bhāge sumedhaso anavajjasukhassetaṃ kalaṃ nāgghati soḷasinti. [63] Sabrahmakāni bhikkhave tāni kulāni yesaṃ puttānaṃ mātāpitaro ajjhāgāre pūjitā honti sapubbācariyakāni bhikkhave tāni kulāni yesaṃ puttānaṃ mātāpitaro ajjhāgāre pūjitā honti sapubbadevāni 1- bhikkhave tāni kulāni yesaṃ puttānaṃ mātāpitaro ajjhāgāre pūjitā honti sāhuneyyakāni bhikkhave tāni kulāni yesaṃ puttānaṃ @Footnote: 1 Ma. sapubbadevatāni.

--------------------------------------------------------------------------------------------- page92.

Mātāpitaro ajjhāgāre pūjitā honti brahmāti bhikkhave mātāpitūnaṃ etaṃ adhivacanaṃ pubbācariyāti bhikkhave mātāpitūnaṃ etaṃ adhivacanaṃ pubbadevāti 1- bhikkhave mātāpitūnaṃ etaṃ adhivacanaṃ āhuneyyāti bhikkhave mātāpitūnaṃ etaṃ adhivacanaṃ taṃ kissa hetu bahukārā bhikkhave mātāpitaro puttānaṃ āpādakā posakā imassa lokassa dassetāroti. Brahmāti mātāpitaro pubbācariyāti vuccare āhuneyyā ca puttānaṃ pajāya anukampakā. Tasmā hi ne namasseyya sakkareyyātha 2- paṇḍito annena atho pānena vatthena sayanena ca ucchādanena nhāpanena pādānaṃ dhovanena ca tāya naṃ pāricariyāya mātāpitūsu paṇḍitā idheva naṃ pasaṃsanti pecca sagge pamodatīti. [64] Catūhi bhikkhave dhammehi samannāgato puggalo yathābhataṃ nikkhitto evaṃ niraye katamehi catūhi pāṇātipātī hoti adinnādāyī hoti kāmesu micchācārī hoti musāvādī hoti imehi kho bhikkhave catūhi dhammehi samannāgato puggalo yathābhataṃ nikkhitto evaṃ nirayeti. Pāṇātipāto adinnādānaṃ musāvādo ca vuccati paradāragamanañcāpi nappasaṃsanti paṇḍitāti. [65] Cattārome bhikkhave puggalā santo saṃvijjamānā lokasmiṃ @Footnote: 1 Po. Ma. pubbadevatāti. 2 Ma. sakkareyya ca.

--------------------------------------------------------------------------------------------- page93.

Katame cattāro rūpappamāṇo rūpappasanno ghosappamāṇo ghosappasanno lūkhappamāṇo lūkhappasanno dhammappamāṇo dhammappasanno ime kho bhikkhave cattāro puggalā santo saṃvijjamānā lokasminti. Ye 1- ca rūpena pāmiṃsu ye ca ghosena anvagū chandarāgavasūpetā na 2- te jānanti tañjanaṃ ajjhattañca na jānāti bahiddhā ca na passati samantāvaraṇo bālo sa ve ghosena vuyhati. Ajjhattañca na jānāti bahiddhā ca vipassati bahiddhā phaladassāvī sopi ghosena vuyhati. Ajjhattañca pajānāti bahiddhā ca vipassati (evaṃ) vinīvaraṇadassāvī na so ghosena vuyhatīti. [66] Cattārome bhikkhave puggalā santo saṃvijjamānā lokasmiṃ katame cattāro sarāgo sadoso samoho samāno ime kho bhikkhave cattāro puggalā santo saṃvijjamānā lokasminti. Sārattā rajanīyesu piyarūpābhinandino mohena adhamasattā 3- baddhā vaḍḍhenti bandhanaṃ. Rāgajaṃ dosajañcāpi mohajaṃ vāpi aviddasū 4- karonti akusalaṃ kammaṃ savighātaṃ dukkhuddayaṃ 5- avijjānivutā posā andhabhūtā acakkhukā yathā dhammā tathā santā na tassevanti maññareti. @Footnote: 1 Ma. ye ca rūpe pamāṇiṃsu. 2 Ma. nābhijānanti te janā. 3 Po. Ma. āvutā @sattā. 4 Ma. cāpaviddasū. 5 Ma. dukkhudrayaṃ.

--------------------------------------------------------------------------------------------- page94.

[67] Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena sāvatthiyaṃ aññataro bhikkhu ahinā daṭṭho kālakato hoti . athakho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ idha bhante sāvatthiyaṃ aññataro bhikkhu ahinā daṭṭho kālakatoti. {67.1} Naha 1- nūna so bhikkhave bhikkhu cattāri ahirājakulāni mettena cittena phari sace hi so bhikkhave bhikkhu cattāri ahirājakulāni mettena cittena phareyya na hi so bhikkhave bhikkhu ahinā daṭṭho kālaṃ kareyya katamāni cattāri [2]- virūpakkhaṃ ahirājakulaṃ erāpathaṃ ahirājakulaṃ chabyāputtaṃ ahirājakulaṃ kaṇhāgotamakaṃ ahirājakulaṃ naha nūna so bhikkhave bhikkhu imāni cattāri ahirājakulāni mettena cittena phari sace hi so bhikkhave bhikkhu imāni cattāri ahirājakulāni mettena cittena phareyya na hi so bhikkhave bhikkhu ahinā daṭṭho kālaṃ kareyya anujānāmi bhikkhave imāni cattāri ahirājakulāni mettena cittena pharituṃ attaguttiyā attarakkhāya attaparittāyāti. Virūpakkhehi me mettaṃ mettaṃ erāpathehi me chabyāputtehi me mettaṃ mettaṃ kaṇhāgotamakehi ca apādakehi me mettaṃ mettaṃ dipādakehi me catuppadehi me mettaṃ mettaṃ bahuppadehi me. @Footnote: 1 Ma. nahi nūna. 2 Po. Yu. ahirājakulāni.

--------------------------------------------------------------------------------------------- page95.

Mā maṃ apādako hiṃsi mā maṃ hiṃsi dipādako mā maṃ catuppado hiṃsi mā maṃ hiṃsi bahuppado. Sabbe sattā sabbe pāṇā sabbe bhūtā ca kevalā sabbe bhadrāni passantu mā kiñci 1- pāpamāgamā. Appamāṇo buddho appamāṇo dhammo appamāṇo saṅgho pamāṇavantāni siriṃsapāni 2- ahi vicchikā satapadī uṇṇānābhī sarabū mūsikā katā me rakkhā katā me parittā paṭikkamantu bhūtāni sohaṃ namo bhagavato namo sattannaṃ sammāsambuddhānanti. [68] Ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate acirapakkante devadatte . tatra kho bhagavā devadattaṃ ārabbha bhikkhū āmantesi attavadhāya bhikkhave devadattassa lābhasakkārasiloko udapādi parābhavāya bhikkhave devadattassa lābhasakkārasiloko udapādi seyyathāpi bhikkhave kadalī attavadhāya phalaṃ deti parābhavāya phalaṃ deti evameva kho bhikkhave attavadhāya devadattassa lābhasakkārasiloko udapādi parābhavāya devadattassa lābhasakkārasiloko udapādi seyyathāpi bhikkhave veḷu attavadhāya phalaṃ deti parābhavāya phalaṃ deti evameva kho bhikkhave attavadhāya devadattassa lābhasakkārasiloko udapādi parābhavāya devadattassa lābhasakkārasiloko udapādi seyyathāpi bhikkhave naḷo attavadhāya phalaṃ deti parābhavāya phalaṃ deti evameva kho bhikkhave attavadhāya devadattassa lābhasakkārasiloko udapādi parābhavāya @Footnote: 1 Ma. Yu. kañci. 2 Ma. sariṃsapāni.

--------------------------------------------------------------------------------------------- page96.

Devadattassa lābhasakkārasiloko udapādi seyyathāpi bhikkhave assatarī attavadhāya gabbhaṃ gaṇhāti parābhavāya gabbhaṃ gaṇhāti evameva kho bhikkhave attavadhāya devadattassa lābhasakkārasiloko udapādi parābhavāya devadattassa lābhasakkārasiloko udapādīti. Phalaṃ ve kadaliṃ hanti phalaṃ veḷuṃ phalaṃ naḷaṃ sakkāro kāpurisaṃ hanti gabbho assatariṃ yathāti. [69] Cattārīmāni bhikkhave padhānāni katamāni cattāri saṃvarappadhānaṃ pahānappadhānaṃ bhāvanāppadhānaṃ anurakkhanāppadhānaṃ . katamañca bhikkhave saṃvarappadhānaṃ idha bhikkhave bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati idaṃ vuccati bhikkhave saṃvarappadhānaṃ. {69.1} Katamañca bhikkhave pahānappadhānaṃ idha bhikkhave bhikkhu uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati idaṃ vuccati bhikkhave pahānappadhānaṃ. {69.2} Katamañca bhikkhave bhāvanāppadhānaṃ idha bhikkhave bhikkhu anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati idaṃ vuccati bhikkhave bhāvanāppadhānaṃ. {69.3} Katamañca bhikkhave anurakkhanāppadhānaṃ idha bhikkhave bhikkhu uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya paripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati

--------------------------------------------------------------------------------------------- page97.

Idaṃ vuccati bhikkhave anurakkhanāppadhānaṃ . imāni kho bhikkhave cattāri padhānānīti. Saṃvaro ca pahānañca bhāvanā anurakkhanā ete padhānā cattāro desitādiccabandhunā yehi bhikkhu idhātāpī khayaṃ dukkhassa pāpuṇeti. [70] Yasmiṃ bhikkhave samaye rājāno adhammikā honti rājayuttāpi tasmiṃ samaye adhammikā honti rājayuttesu bhikkhave adhammikesu brāhmaṇagahapatikāpi tasmiṃ samaye adhammikā honti brāhmaṇagahapatikesu adhammikesu negamajānapadāpi tasmiṃ samaye adhammikā honti negamajānapadesu adhammikesu visamaṃ candimasuriyā parivattanti visamaṃ candimasuriyesu parivattantesu visamaṃ nakkhattāni tārakarūpāni parivattanti visamaṃ nakkhattesu tārakarūpesu parivattantesu visamaṃ rantindivā parivattanti visamaṃ rattindivesu parivattantesu visamaṃ māsaḍḍhamāsā parivattanti visamaṃ māsaḍḍhamāsesu parivattantesu visamaṃ utusaṃvaccharā parivattanti visamaṃ utusaṃvaccharesu parivattantesu visamaṃ vātā vāyanti visamaṃ vātesu vāyantesu visamā apañjasā parivattanti visamesu apañjasesu parivattantesu devatā parikupitā bhavanti devatāsu parikupitāsu devo na sammā dhāraṃ anuppavecchati deve na sammā dhāraṃ anuppavecchante visamapākīni 1- sassāni bhavanti visamapākīni bhikkhave sassāni manussā @Footnote: 1 Ma. visamapākāni.

--------------------------------------------------------------------------------------------- page98.

Paribhuñjantā appāyukā ca honti dubbaṇṇā ca dubbalā ca bahvābādhā ca. {70.1} Yasmiṃ bhikkhave samaye rājāno dhammikā honti rājayuttāpi tasmiṃ samaye dhammikā honti rājayuttesu dhammikesu brāhmaṇagahapatikāpi tasmiṃ samaye dhammikā honti brāhmaṇa- gahapatikesu dhammikesu negamajānapadāpi tasmiṃ samaye dhammikā honti negamajānapadesu dhammikesu samaṃ candimasuriyā parivattanti samaṃ candimasuriyesu parivattantesu samaṃ nakkhattāni tārakarūpāni parivattanti samaṃ nakkhattesu tārakarūpesu parivattantesu samaṃ rattindivā parivattanti samaṃ rattindivesu parivattantesu samaṃ māsaḍḍhamāsā parivattanti samaṃ māsaḍḍhamāsesu parivattantesu samaṃ utusaṃvaccharā parivattanti samaṃ utusaṃvaccharesu parivattantesu samaṃ vātā vāyanti samaṃ vātesu vāyantesu samā 1- pañjasā parivattanti samesu pañjasesu parivattantesu devatā aparikupitā bhavanti devatāsu aparikupitāsu devo sammā dhāraṃ anuppavecchati deve sammā dhāraṃ anuppavecchante samapākīni sassāni bhavanti samapākīni bhikkhave sassāni manussā paribhuñjantā dīghāyukā ca honti vaṇṇavanto ca balavanto ca appābādhā cāti. Gunnañce taramānānaṃ jimhaṃ gacchati puṅgavo sabbā tā jimhaṃ gacchanti nette jimhaṃ gate sati evameva manussesu yo hoti seṭṭhasammato so ce adhammaṃ carati pageva itarā pajā @Footnote: 1 Po. Yu. samaṃ.

--------------------------------------------------------------------------------------------- page99.

Sabbaṃ raṭṭhaṃ dukkhaṃ seti rājā ce hotyadhammiko. Gunnañce taramānānaṃ ujuṃ gacchati puṅgavo sabbā tā ujuṃ gacchanti nette ujuṃ gate sati evameva manussesu yo hoti seṭṭhasammato so ce 1- dhammaṃ carati pageva itarā pajā sabbaṃ raṭṭhaṃ sukhaṃ seti rājā ce hoti dhammikoti. Pattakammavaggo dutiyo. Tassuddānaṃ pattakammaṃ annanātho sabrahmanirayā rūpena pañcamaṃ sarāgaahinā devadatto padhānaṃ dhammikena cāti. --------------- Apaṇṇakavaggo tatiyo [71] Catūhi bhikkhave dhammehi samannāgato bhikkhu apaṇṇakapaṭipadaṃ paṭipanno hoti yoni cassa āraddhā hoti āsavānaṃ khayāya katamehi catūhi idha bhikkhave bhikkhu sīlavā hoti bahussuto hoti āraddhaviriyo hoti paññavā hoti imehi kho bhikkhave catūhi dhammehi samannāgato bhikkhu apaṇṇakapaṭipadaṃ paṭipanno hoti yoni cassa āraddhā hoti āsavānaṃ khayāyāti. [72] Catūhi bhikkhave dhammehi samannāgato bhikkhu apaṇṇakapaṭipadaṃ paṭipanno hoti yoni cassa āraddhā hoti āsavānaṃ khayāya @Footnote: 1 Ma. sace. Yu. ceva.

--------------------------------------------------------------------------------------------- page100.

Katamehi catūhi nekkhammavitakkena abyāpādavitakkena avihiṃsāvitakkena sammādiṭṭhiyā imehi kho bhikkhave catūhi dhammehi samannāgato bhikkhu apaṇṇakapaṭipadaṃ paṭipanno hoti yoni cassa āraddhā hoti āsavānaṃ khayāyāti. [73] Catūhi bhikkhave dhammehi samannāgato asappurisoti veditabbo katamehi catūhi idha bhikkhave asappuriso yo hoti parassa avaṇṇo taṃ apuṭṭhopi pātukaroti ko pana vādo puṭṭhassa puṭṭho kho pana pañhābhinīto ahāpetvā alambetvā paripūraṃ vitthārena parassa avaṇṇaṃ bhāsitā hoti veditabbametaṃ bhikkhave asappuriso ayaṃ bhavanti. {73.1} Puna caparaṃ bhikkhave asappuriso yo hoti parassa vaṇṇo taṃ puṭṭhopi na pātukaroti ko pana vādo apuṭṭhassa puṭṭho kho pana pañhābhinīto hāpetvā lambetvā aparipūraṃ avitthārena parassa vaṇṇaṃ bhāsitā hoti veditabbametaṃ bhikkhave asappuriso ayaṃ bhavanti. {73.2} Puna caparaṃ bhikkhave asappuriso yo hoti attano avaṇṇo taṃ puṭṭhopi na pātukaroti ko pana vādo apuṭṭhassa puṭṭho kho pana pañhābhinīto hāpetvā lambetvā aparipūraṃ avitthārena attano avaṇṇaṃ bhāsitā hoti veditabbametaṃ bhikkhave asappuriso ayaṃ bhavanti. {73.3} Puna caparaṃ bhikkhave asappuriso yo hoti attano vaṇṇo taṃ apuṭṭhopi pātukaroti ko pana vādo puṭṭhassa puṭṭho kho pana pañhābhinīto ahāpetvā alambetvā paripūraṃ vitthārena

--------------------------------------------------------------------------------------------- page101.

Attano vaṇṇaṃ bhāsitā hoti veditabbametaṃ bhikkhave asappuriso ayaṃ bhavanti . imehi kho bhikkhave catūhi dhammehi samannāgato asappurisoti 1- veditabbo. {73.4} Catūhi bhikkhave dhammehi samannāgato sappurisoti 1- veditabbo katamehi catūhi idha bhikkhave sappuriso yo hoti parassa avaṇṇo taṃ puṭṭhopi na pātukaroti ko pana vādo apuṭṭhassa puṭṭho kho pana pañhābhinīto hāpetvā lambetvā aparipūraṃ avitthārena parassa avaṇṇaṃ bhāsitā hoti veditabbametaṃ bhikkhave sappuriso ayaṃ bhavanti. {73.5} Puna caparaṃ bhikkhave sappuriso yo hoti parassa vaṇṇo taṃ apuṭṭhopi pātukaroti ko pana vādo puṭṭhassa puṭṭho kho pana pañhābhinīto ahāpetvā alambetvā paripūraṃ vitthārena parassa vaṇṇaṃ bhāsitā hoti veditabbametaṃ bhikkhave sappuriso ayaṃ bhavanti. {73.6} Puna caparaṃ bhikkhave sappuriso yo hoti attano avaṇṇo taṃ apuṭṭhopi pātukaroti ko pana vādo puṭṭhassa puṭṭho kho pana pañhābhinīto ahāpetvā alambetvā paripūraṃ vitthārena attano avaṇṇaṃ bhāsitā hoti veditabbametaṃ bhikkhave sappuriso ayaṃ bhavanti. {73.7} Puna caparaṃ bhikkhave sappuriso yo hoti attano vaṇṇo taṃ puṭṭhopi na pātukaroti ko pana vādo apuṭṭhassa puṭṭho kho pana pañhābhinīto hāpetvā lambetvā aparipūraṃ avitthārena attano vaṇṇaṃ bhāsitā hoti @Footnote: 1 Ma. Yu. itisaddo natthi.

--------------------------------------------------------------------------------------------- page102.

Veditabbametaṃ bhikkhave sappuriso ayaṃ bhavanti . imehi kho bhikkhave catūhi dhammehi samannāgato sappurisoti 1- veditabbo. {73.8} Seyyathāpi bhikkhave vadhukā yaññadeva rattiṃ vā divasaṃ vā ānītā hoti tāvadevassā tibbaṃ hirottappaṃ paccupaṭṭhitaṃ hoti sassuyāpi sassurepi sāmikepi antamaso dāsakammakaraporisesu sā aparena samayena saṃvāsamanvāya [2]- sassuṃpi sassuraṃpi sāmikaṃpi evamāha apetha kiṃ pana tumhe jānāthāti evameva kho bhikkhave idhekacco bhikkhu yaññadeva rattiṃ vā divasaṃ vā agārasmā anagāriyaṃ pabbajito hoti tāvadevassa tibbaṃ hirottappaṃ paccupaṭṭhitaṃ hoti bhikkhūsu bhikkhunīsu upāsakesu upāsikāsu antamaso ārāmikasamaṇuddesesu so aparena samayena saṃvāsamanvāya [2]- ācariyaṃpi upajjhāyaṃpi evamāha apetha kiṃ pana tumhe jānāthāti tasmā tiha bhikkhave evaṃ sikkhitabbaṃ adhunāgatavadhukasamena 3- cetasā viharissāmāti evañhi vo bhikkhave sikkhitabbanti. [74] Cattārīmāni bhikkhave aggāni 4- katamāni cattāri sīlaggaṃ 5- samādhaggaṃ paññaggaṃ 6- vimuttaggaṃ imāni kho bhikkhave cattāri aggānīti. [75] Cattārīmāni bhikkhave aggāni katamāni cattāri rūpaggaṃ vedanaggaṃ saññaggaṃ bhavaggaṃ imāni kho bhikkhave cattāri aggānīti. [76] Ekaṃ samayaṃ bhagavā kusinārāyaṃ viharati upavattane mallānaṃ sālavane antare yamakasālānaṃ parinibbānasamaye . tatra kho bhagavā @Footnote: 1 Ma. Yu. itisaddo natthi. 2 Ma. Yu. vissāsamanvāya. @3 Ma. Yu. adhunāgatavadhukāsamena. 4-5 Yu. aṅgāni ... sīlaṅgaṃ ... aṅgānīti. @6 Ma. paññāggaṃ.

--------------------------------------------------------------------------------------------- page103.

Bhikkhū āmantesi bhikkhavoti . bhadanteti te bhikkhū bhagavato paccassosuṃ . bhagavā etadavoca siyā kho pana bhikkhave ekabhikkhussapi kaṅkhā vā vimati vā buddhe vā dhamme vā saṅghe vā magge vā paṭipadāya vā pucchatha bhikkhave mā pacchāvippaṭisārino ahuvattha sammukhībhūto no satthā ahosi nāsakkhimhā bhagavantaṃ sammukhā paṭipucchitunti evaṃ vutte te bhikkhū tuṇhī ahesuṃ . dutiyampi kho bhagavā bhikkhū āmantesi ... tatiyampi kho bhagavā bhikkhū āmantesi siyā kho pana bhikkhave ekabhikkhussapi kaṅkhā vā vimati vā buddhe vā dhamme vā saṅghe vā magge vā paṭipadāya vā pucchatha bhikkhave mā pacchāvippaṭisārino ahuvattha sammukhībhūto no satthā ahosi nāsakkhimhā bhagavantaṃ sammukhā paṭipucchitunti tatiyampi kho te bhikkhū tuṇhī ahesuṃ. {76.1} Athakho bhagavā bhikkhū āmantesi siyā kho pana bhikkhave satthu gāravenapi na puccheyyātha sahāyakopi bhikkhave sahāyakassa ārocetūti evaṃ vutte te bhikkhū tuṇhī ahesuṃ . athakho āyasmā ānando bhagavantaṃ etadavoca acchariyaṃ bhante abbhutaṃ bhante evaṃ pasanno ahaṃ bhante imasmiṃ bhikkhusaṅghe natthi imasmiṃ bhikkhusaṅghe ekabhikkhussapi kaṅkhā vā vimati vā buddhe vā dhamme vā saṅghe vā magge vā paṭipadāya vāti . pasādā kho tvaṃ ānanda vadesi ñāṇamevettha ānanda tathāgatassa natthi imasmiṃ bhikkhusaṅghe ekabhikkhussapi kaṅkhā vā vimati vā buddhe vā dhamme vā saṅghe vā

--------------------------------------------------------------------------------------------- page104.

Magge vā paṭipadāya vāti imesaṃ hi ānanda pañcannaṃ bhikkhusatānaṃ yo pacchimako bhikkhu so sotāpanno avinipātadhammo niyato sambodhiparāyanoti. [77] Cattārīmāni bhikkhave acinteyyāni na cintetabbāni yāni cintento ummādassa vighātassa bhāgī assa katamāni cattāri buddhānaṃ bhikkhave buddhavisayo acinteyyo na cintetabbo yaṃ cintento ummādassa vighātassa bhāgī assa jhāyissa bhikkhave jhānavisayo acinteyyo na cintetabbo yaṃ cintento ummādassa vighātassa bhāgī assa kammavipāko bhikkhave acinteyyo na cintetabbo yaṃ cintento ummādassa vighātassa bhāgī assa lokacintā bhikkhave acinteyyā na cintetabbā yaṃ cintento ummādassa vighātassa bhāgī assa imāni kho bhikkhave cattāri acinteyyāni na cintetabbāni yāni cintento ummādassa vighātassa bhāgī assāti. [78] Catasso imā bhikkhave dakkhiṇāvisuddhiyo katamā catasso atthi bhikkhave dakkhiṇā dāyakato visujjhati no paṭiggāhakato atthi bhikkhave dakkhiṇā paṭiggāhakato visujjhati no dāyakato atthi bhikkhave dakkhiṇā neva dāyakato visujjhati no paṭiggāhakato atthi bhikkhave dakkhiṇā dāyakato ceva visujjhati paṭiggāhakato ca. {78.1} Kathañca bhikkhave dakkhiṇā dāyakato visujjhati no paṭiggahakato idha bhikkhave dāyako hoti sīlavā kalyāṇadhammo paṭiggāhako hoti dussīlo

--------------------------------------------------------------------------------------------- page105.

Pāpadhammo evaṃ kho bhikkhave dakkhiṇā dāyakato visujjhati no paṭiggāhakato. {78.2} Kathañca bhikkhave dakkhiṇā paṭiggāhakato visujjhati no dāyakato idha bhikkhave dāyako hoti dussīlo pāpadhammo paṭiggāhako hoti sīlavā kalyāṇadhammo evaṃ kho bhikkhave dakkhiṇā paṭiggāhakato visujjhati no dāyakato. {78.3} Kathañca bhikkhave dakkhiṇā neva dāyakato visujjhati no paṭiggāhakato idha bhikkhave dāyako hoti dussīlo pāpadhammo paṭiggāhakopi hoti dussīlo pāpadhammo evaṃ kho bhikkhave dakkhiṇā neva dāyakato visujjhati no paṭiggāhakato . kathañca bhikkhave dakkhiṇā dāyakato ceva visujjhati paṭiggāhakato ca idha bhikkhave dāyako hoti sīlavā kalyāṇadhammo paṭiggāhakopi hoti sīlavā kalyāṇadhammo evaṃ kho bhikkhave dakkhiṇā dāyakato ceva visujjhati paṭiggāhakato ca. Imā kho bhikkhave catasso dakkhiṇāvisuddhiyoti. [79] Athakho āyasmā sārīputto yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi ekamantaṃ nisinno kho āyasmā sārīputto bhagavantaṃ etadavoca ko nu kho bhante hetu ko paccayo yena midhekaccassa tādisāva vaṇijjā payuttā chedagāminī hoti ko pana bhante hetu ko paccayo yena midhekaccassa tādisāva vaṇijjā payuttā na yathādhippāyā hoti ko nu kho bhante hetu ko paccayo yena midhekaccassa tādisāva vaṇijjā payuttā yathādhippāyā hoti ko pana bhante hetu ko paccayo

--------------------------------------------------------------------------------------------- page106.

Yena midhekaccassa tādisāva vaṇijjā payuttā parādhippāyā hotīti. {79.1} Idha sārīputta ekacco samaṇaṃ vā brāhmaṇaṃ vā upasaṅkamitvā pavāreti vada 1- bhante paccayenāti so yena pavāreti taṃ na deti so ce tato cuto itthattaṃ āgacchati so yaññadeva vaṇijjaṃ payojeti sāssa hoti chedagāminī. {79.2} Idha pana sārīputta ekacco samaṇaṃ vā brāhmaṇaṃ vā upasaṅkamitvā pavāreti vada bhante paccayenāti so yena pavāreti taṃ na yathādhippāyaṃ deti so ce tato cuto itthattaṃ āgacchati so yaññadeva vaṇijjaṃ payojeti sāssa hoti na yathādhippāyā. {79.3} Idha pana sārīputta ekacco samaṇaṃ vā brāhmaṇaṃ vā upasaṅkamitvā pavāreti vada bhante paccayenāti so yena pavāreti taṃ yathādhippāyaṃ deti so ce tato cuto itthattaṃ āgacchati so yaññadeva vaṇijjaṃ payojeti sāssa hoti yathādhippāyā. {79.4} Idha pana sārīputta ekacco samaṇaṃ vā brāhmaṇaṃ vā upasaṅkamitvā pavāreti vada bhante paccayenāti so yena pavāreti taṃ parādhippāyaṃ deti so ce tato cuto itthattaṃ āgacchati so yaññadeva vaṇijjaṃ payojeti sāssa hoti parādhippāyā. {79.5} Ayaṃ kho sārīputta hetu ayaṃ paccayo yena midhekaccassa tādisāva vaṇijjā payuttā chedagāminī hoti ayaṃ pana sārīputta hetu ayaṃ paccayo yena midhekaccassa tādisāva vaṇijjā payuttā na yathādhippāyā hoti ayaṃ kho sārīputta hetu ayaṃ paccayo yena midhekaccassa tādisāva @Footnote: 1 Ma. vadatu. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page107.

Vaṇijjā payuttā yathādhippāyā hoti ayaṃ pana sārīputta hetu ayaṃ paccayo yena midhekaccassa tādisāva vaṇijjā payuttā parādhippāyā hotīti. [80] Ekaṃ samayaṃ bhagavā kosambiyaṃ viharati ghositārāme. Athakho āyasmā ānando yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca ko nu kho bhante hetu ko paccayo yena mātugāmo neva sabhāyaṃ nisīdati na kammantaṃ payojeti na kammojaṃ gacchatīti . kodhano ānanda mātugāmo issukī ānanda mātugāmo maccharī ānanda mātugāmo duppañño ānanda mātugāmo ayaṃ kho ānanda hetu ayaṃ paccayo yena mātugāmo neva sabhāyaṃ nisīdati na kammantaṃ payojeti na kammojaṃ gacchatīti. Apaṇṇakavaggo tatiyo. Tassuddānaṃ padhānadiṭṭhisappurisavadhukā dve ca honti aggāni kusinārāya acintitaṃ dakkhiṇāya vaṇijjā kammojena vaggoti. ------------------- Macalavaggo catuttho [81] Catūhi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye katamehi catūhi pāṇātipātī hoti adinnādāyī

--------------------------------------------------------------------------------------------- page108.

Hoti kāmesu micchācārī hoti musāvādī hoti imehi kho bhikkhave catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. Catūhi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge katamehi catūhi pāṇātipātā paṭivirato hoti adinnādānā paṭivirato hoti kāmesu micchācārā paṭivirato hoti musāvādā paṭivirato hoti imehi kho bhikkhave catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ saggeti. [82] Catūhi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye katamehi catūhi musāvādī hoti pisuṇavāco hoti pharusavāco hoti samphappalāpī hoti imehi kho bhikkhave catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye . catūhi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge katamehi catūhi musāvādā paṭivirato hoti pisuṇāya vācāya paṭivirato hoti pharusāya vācāya paṭivirato hoti samphappalāpā paṭivirato hoti imehi kho bhikkhave catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ saggeti. [83] Catūhi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye katamehi catūhi ananuvicca apariyogāhetvā avaṇṇārahassa vaṇṇaṃ bhāsati ananuvicca apariyogāhetvā vaṇṇārahassa avaṇṇaṃ bhāsati ananuvicca apariyogāhetvā appasādanīye ṭhāne

--------------------------------------------------------------------------------------------- page109.

Pasādaṃ upadaṃseti ananuvicca apariyogāhetvā pasādanīye ṭhāne appasādaṃ upadaṃseti imehi kho bhikkhave catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye . catūhi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge katamehi catūhi anuvicca pariyogāhetvā avaṇṇārahassa avaṇṇaṃ bhāsati anuvicca pariyogāhetvā vaṇṇārahassa vaṇṇaṃ bhāsati anuvicca pariyogāhetvā appasādanīye ṭhāne appasādaṃ upadaṃseti anuvicca pariyogāhetvā pasādanīye ṭhāne pasādaṃ upadaṃseti imehi kho bhikkhave catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ saggeti. [84] Catūhi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye katamehi catūhi kodhagaru hoti na saddhammagaru makkhagaru hoti na saddhammagaru lābhagaru hoti na saddhammagaru sakkāragaru hoti na saddhammagaru imehi kho bhikkhave catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye . catūhi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge katamehi catūhi saddhammagaru hoti na kodhagaru saddhammagaru hoti na makkhagaru saddhammagaru hoti na lābhagaru saddhammagaru hoti na sakkāragaru imehi kho bhikkhave catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ saggeti. [85] Cattārome bhikkhave puggalā santo saṃvijjamānā lokasmiṃ katame cattāro tamo tamaparāyano tamo jotiparāyano joti

--------------------------------------------------------------------------------------------- page110.

Tamaparāyano joti jotiparāyano. {85.1} Kathañca bhikkhave puggalo tamo hoti tamaparāyano idha bhikkhave ekacco puggalo nīcakule paccājāto hoti caṇḍālakule vā veṇakule vā nesādakule vā rathakārakule vā pukkusakule vā daḷidde appannapānabhojane kasiravuttike yattha kasirena ghāsacchādo labbhati so ca hoti dubbaṇṇo duddasiko okoṭimako bahvābādho kāṇo vā kuṇī vā khañjo vā pakkhahato vā nalābhī annassa pānassa vatthassa yānassa mālāgandhavilepanassa seyyāvasathapadīpeyyassa so kāyena duccaritaṃ carati vācāya duccaritaṃ carati manasā duccaritaṃ carati so kāyena duccaritaṃ caritvā vācāya duccaritaṃ caritvā manasā duccaritaṃ caritvā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati evaṃ kho bhikkhave puggalo tamo hoti tamaparāyano. {85.2} Kathañca bhikkhave puggalo tamo hoti jotiparāyano idha bhikkhave ekacco puggalo nīcakule paccājāto hoti caṇḍālakule vā veṇakule vā nesādakule vā rathakārakule vā pukkusakule vā daḷidde appannapānabhojane kasiravuttike yattha kasirena ghāsacchādo labbhati so ca hoti dubbaṇṇo duddasiko okoṭimako bahvābādho kāṇo vā kuṇī vā khañjo vā pakkhahato vā nalābhī annassa pānassa vatthassa yānassa mālāgandhavilepanassa seyyāvasathapadīpeyyassa so kāyena sucaritaṃ carati vācāya sucaritaṃ carati manasā sucaritaṃ carati so kāyena sucaritaṃ caritvā

--------------------------------------------------------------------------------------------- page111.

Vācāya sucaritaṃ caritvā manasā sucaritaṃ caritvā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati evaṃ kho bhikkhave puggalo tamo hoti jotiparāyano. {85.3} Kathañca bhikkhave puggalo joti hoti tamaparāyano idha bhikkhave ekacco puggalo ucce kule paccājāto hoti khattiyamahāsālakule vā brāhmaṇamahāsālakule vā gahapatimahāsālakule vā aḍḍhe mahaddhane mahābhoge pahūtajātarūparajate pahūtavittūpakaraṇe pahūtadhanadhaññe so ca hoti abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato lābhī annassa pānassa vatthassa yānassa mālāgandhavilepanassa seyyāvasathapadīpeyyassa so kāyena duccaritaṃ carati vācāya duccaritaṃ carati manasā duccaritaṃ carati so kāyena duccaritaṃ caritvā vācāya duccaritaṃ caritvā manasā duccaritaṃ caritvā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati evaṃ kho bhikkhave puggalo joti hoti tamaparāyano. {85.4} Kathañca bhikkhave puggalo joti hoti jotiparāyano idha bhikkhave ekacco puggalo ucce kule paccājāto hoti khattiyamahāsālakule vā brāhmaṇamahāsālakule vā gahapatimahāsālakule vā aḍḍhe mahaddhane mahābhoge pahūtajātarūparajate pahūtavittūpakaraṇe pahūtadhanadhaññe so ca hoti abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato lābhī annassa pānassa vatthassa yānassa mālāgandhavilepanassa seyyāvasathapadīpeyyassa so kāyena sucaritaṃ

--------------------------------------------------------------------------------------------- page112.

Carati vācāya sucaritaṃ carati manasā sucaritaṃ carati so kāyena sucaritaṃ caritvā vācāya sucaritaṃ caritvā manasā sucaritaṃ caritvā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati evaṃ kho bhikkhave puggalo joti hoti jotiparāyano . ime kho bhikkhave cattāro puggalā santo saṃvijjamānā lokasminti. [86] Cattārome bhikkhave puggalā santo saṃvijjamānā lokasmiṃ katame cattāro oṇatoṇato oṇatuṇṇato uṇṇatoṇato uṇṇatuṇṇato . kathañca bhikkhave puggalo oṇatoṇato hoti idha bhikkhave ekacco puggalo nīcakule paccājāto hoti caṇḍālakule vā .pe. so kāyena duccaritaṃ carati vācāya duccaritaṃ carati manasā duccaritaṃ carati so kāyena duccaritaṃ caritvā vācāya duccaritaṃ caritvā manasā duccaritaṃ caritvā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati evaṃ kho bhikkhave puggalo oṇatoṇato hoti. Kathañca bhikkhave puggalo oṇatuṇṇato hoti idha bhikkhave ekacco puggalo nīcakule paccājāto hoti caṇḍālakule vā .pe. So kāyena sucaritaṃ carati vācāya sucaritaṃ carati manasā sucaritaṃ carati so kāyena sucaritaṃ caritvā vācāya sucaritaṃ caritvā manasā sucaritaṃ caritvā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati evaṃ kho bhikkhave puggalo oṇatuṇṇato hoti . kathañca bhikkhave puggalo uṇṇatoṇato hoti idha bhikkhave ekacco puggalo

--------------------------------------------------------------------------------------------- page113.

Ucce kule paccājāto hoti khattiyamahāsālakule vā .pe. so kāyena duccaritaṃ caritvā vācāya duccaritaṃ caritvā manasā duccaritaṃ caritvā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati evaṃ kho bhikkhave puggalo uṇṇatoṇato hoti . Kathañca bhikkhave puggalo uṇṇatuṇṇato hoti idha bhikkhave ekacco puggalo ucce kule paccājāto hoti khattiyamahāsālakule vā .pe. so kāyena sucaritaṃ caritvā vācāya sucaritaṃ caritvā manasā sucaritaṃ caritvā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati evaṃ kho bhikkhave puggalo uṇṇatuṇṇato hoti . ime kho bhikkhave cattāro puggalā santo saṃvijjamānā lokasminti. [87] Cattārome bhikkhave puggalā santo saṃvijjamānā lokasmiṃ katame cattāro samaṇamacalo samaṇapuṇḍarīko samaṇapadumo samaṇesu samaṇasukhumālo. {87.1} Kathañca bhikkhave puggalo samaṇamacalo hoti idha bhikkhave bhikkhu sekho hoti paṭipado 1- anuttaraṃ yogakkhemaṃ patthayamāno viharati seyyathāpi bhikkhave rañño khattiyassa muddhābhisittassa 2- jeṭṭho putto abhiseko anabhisitto macalappatto evameva kho bhikkhave bhikkhu sekho hoti paṭipado 3- anuttaraṃ yogakkhemaṃ patthayamāno viharati evaṃ kho bhikkhave puggalo samaṇamacalo hoti. {87.2} Kathañca bhikkhave puggalo samaṇapuṇḍarīko hoti idha bhikkhave bhikkhu āsavānaṃ khayā @Footnote: 1-3 Ma. pāṭipado. 2 Ma. muddhāvasittassa.

--------------------------------------------------------------------------------------------- page114.

Anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati no ca kho aṭṭha vimokkhe kāyena phusitvā viharati evaṃ kho bhikkhave puggalo samaṇapuṇḍarīko hoti. {87.3} Kathañca bhikkhave puggalo samaṇapadumo hoti idha bhikkhave bhikkhu āsavanaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati aṭṭha ca vimokkhe kāyena phusitvā viharati evaṃ kho bhikkhave puggalo samaṇapadumo hoti. {87.4} Kathañca bhikkhave puggalo samaṇesu samaṇasukhumālo hoti idha bhikkhave bhikkhu yācitova bahulaṃ cīvaraṃ paribhuñjati appaṃ ayācito yācitova bahulaṃ piṇḍapātaṃ paribhuñjati appaṃ ayācito yācitova bahulaṃ senāsanaṃ paribhuñjati appaṃ ayācito yācitova bahulaṃ gilānapaccayabhesajjaparikkhāraṃ paribhuñjati appaṃ ayācito yehi kho pana sabrahmacārīhi saddhiṃ viharati tyassa manāpeneva bahulaṃ kāyakammena samudācaranti appaṃ amanāpena manāpeneva bahulaṃ vacīkammena samudācaranti appaṃ amanāpena manāpeneva bahulaṃ manokammena samudācaranti appaṃ amanāpena manāpaṃyeva [1]- upahāraṃ upaharanti appaṃ amanāpaṃ yāni kho pana tāni vedayitāni pittasamuṭṭhānāni vā semhasamuṭṭhānāni vā vātasamuṭṭhānāni vā sannipātikāni vā utupariṇāmajāni vā visamaparihārajāni vā opakkamikāni vā kammavipākajāni vā tānassa 2- na bahudeva uppajjanti appābādho hoti catunnaṃ jhānānaṃ ābhicetasikānaṃ @Footnote: 1 Ma. bahulaṃ. 2 Ma. tāni panassa.

--------------------------------------------------------------------------------------------- page115.

Diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati evaṃ kho bhikkhave puggalo samaṇesu samaṇasukhumālo hoti. {87.5} Yañhi taṃ bhikkhave sammā vadamāno vadeyya samaṇesu samaṇasukhumāloti mameva taṃ bhikkhave sammā vadamāno vadeyya samaṇesu samaṇasukhumāloti ahañhi bhikkhave yācitova bahulaṃ cīvaraṃ paribhuñjāmi appaṃ ayācito yācitova bahulaṃ piṇḍapātaṃ paribhuñjāmi appaṃ ayācito yācitova bahulaṃ senāsanaṃ paribhuñjāmi appaṃ ayācito yācitova bahulaṃ gilānapaccayabhesajjaparikkhāraṃ paribhuñjāmi appaṃ ayācito yehi kho pana bhikkhūhi saddhiṃ viharāmi te me manāpeneva bahulaṃ kāyakammena samudācaranti appaṃ amanāpena manāpeneva bahulaṃ vacīkammena samudācaranti appaṃ amanāpena manāpeneva bahulaṃ manokammena samudācaranti appaṃ amanāpena manāpaṃyeva upahāraṃ upaharanti appaṃ amanāpaṃ yāni kho pana tāni vedayitāni pittasamuṭṭhānāni vā semhasamuṭṭhānāni vā vātasamuṭṭhānāni vā sannipātikāni vā utupariṇāmajāni vā visamaparihārajāni vā opakkamikāni vā kammavipākajāni vā tāni me na bahudeva uppajjanti appābādhohamasmi catunnaṃ kho panasmi jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī akicchalābhī akasiralābhī āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā

--------------------------------------------------------------------------------------------- page116.

Sacchikatvā upasampajja viharāmi yañhi taṃ bhikkhave sammā vadamāno vadeyya samaṇesu samaṇasukhumāloti mameva taṃ bhikkhave sammā vadamāno vadeyya samaṇesu samaṇasukhumāloti . ime kho bhikkhave cattāro puggalā santo saṃvijjamānā lokasminti. [88] Cattārome *- bhikkhave puggalā santo saṃvijjamānā lokasmiṃ katame cattāro samaṇamacalo samaṇapuṇḍarīko samaṇapadumo samaṇesu samaṇasukhumālo. {88.1} Kathañca bhikkhave puggalo samaṇamacalo hoti idha bhikkhave bhikkhu tiṇṇaṃ saññojanānaṃ parikkhayā sotāpanno hoti avinipātadhammo niyato sambodhiparāyano evaṃ kho bhikkhave puggalo samaṇamacalo hoti. {88.2} Kathañca bhikkhave puggalo samaṇapuṇḍarīko hoti idha bhikkhave bhikkhu tiṇṇaṃ saññojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmī hoti sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karoti evaṃ kho bhikkhave puggalo samaṇapuṇḍarīko hoti. {88.3} Kathañca bhikkhave puggalo samaṇapadumo hoti idha bhikkhave bhikkhu pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā evaṃ kho bhikkhave puggalo samaṇapadumo hoti. {88.4} Kathañca bhikkhave puggalo samaṇesu samaṇasukhumālo hoti idha bhikkhave bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati evaṃ kho bhikkhave puggalo samaṇesu samaṇasukhumālo hoti . @Footnote:* mīkār—kṛ´์ khagœ cattarome peḌna cattārome

--------------------------------------------------------------------------------------------- page117.

Ime kho bhikkhave cattāro puggalā santo saṃvijjamānā lokasminti. [89] Cattārome bhikkhave puggalā santo saṃvijjamānā lokasmiṃ katame cattāro samaṇamacalo samaṇapuṇḍarīko samaṇapadumo samaṇesu samaṇasukhumālo. {89.1} Kathañca bhikkhave puggalo samaṇamacalo hoti idha bhikkhave bhikkhu sammādiṭṭhiko hoti sammāsaṅkappo hoti sammāvāco hoti sammākammanto hoti sammāājīvo hoti sammāvāyāmo hoti sammāsati hoti sammāsamādhi hoti evaṃ kho bhikkhave puggalo samaṇamacalo hoti. {89.2} Kathañca bhikkhave puggalo samaṇapuṇḍarīko hoti idha bhikkhave bhikkhu sammādiṭṭhiko hoti sammāsaṅkappo hoti sammāvāco hoti sammākammanto hoti sammāājīvo hoti sammāvāyāmo hoti sammāsati hoti sammāsamādhi hoti sammāñāṇī hoti sammāvimutti hoti no ca kho aṭṭha vimokkhe kāyena phusitvā 1- viharati evaṃ kho bhikkhave puggalo samaṇapuṇḍarīko hoti. {89.3} Kathañca bhikkhave puggalo samaṇapadumo hoti idha bhikkhave bhikkhu sammādiṭṭhiko hoti .pe. sammāñāṇī hoti sammāvimutti hoti aṭṭha ca vimokkhe kāyena phusitvā 2- viharati evaṃ kho bhikkhave puggalo samaṇapadumo hoti. {89.4} Kathañca bhikkhave puggalo samaṇesu samaṇasukhumālo hoti idha bhikkhave bhikkhu yācitova bahulaṃ cīvaraṃ paribhuñjati appaṃ ayācito .pe. yañhi taṃ bhikkhave sammā vadamāno vadeyya samaṇesu samaṇasukhumāloti mameva taṃ @Footnote: 1-2 Yu. phassitvā.

--------------------------------------------------------------------------------------------- page118.

Bhikkhave sammā vadamāno vadeyya samaṇesu samaṇasukhumāloti . Ahañhi bhikkhave yācitova bahulaṃ cīvaraṃ paribhuñjāmi appaṃ ayācito .pe. ime kho bhikkhave cattāro puggalā santo saṃvijjamānā lokasminti. [90] Cattārome bhikkhave puggalā santo saṃvijjamānā lokasmiṃ katame cattāro samaṇamacalo samaṇapuṇḍarīko samaṇapadumo samaṇesu samaṇasukhumālo. {90.1} Kathañca bhikkhave puggalo samaṇamacalo hoti idha bhikkhave bhikkhu sekho hoti appattamānaso anuttaraṃ yogakkhemaṃ patthayamāno viharati evaṃ kho bhikkhave puggalo samaṇamacalo hoti. {90.2} Kathañca bhikkhave puggalo samaṇapuṇḍarīko hoti idha bhikkhave bhikkhu pañcasu upādānakkhandhesu udayabbayānupassī viharati iti rūpaṃ iti rūpassa samudayo iti rūpassa atthaṅgamo iti vedanā ... Iti saññā ... iti saṅkhārā ... iti viññāṇaṃ iti viññāṇassa samudayo iti viññāṇassa atthaṅgamoti no ca kho aṭṭha vimokkhe kāyena phusitvā viharati evaṃ kho bhikkhave puggalo samaṇapuṇḍarīko hoti. {90.3} Kathañca bhikkhave puggalo samaṇapadumo hoti idha bhikkhave bhikkhu pañcasu upādānakkhandhesu udayabbayānupassī viharati iti rūpaṃ iti rūpassa samudayo iti rūpassa atthaṅgamo iti vedanā ... Iti saññā ... iti saṅkhārā ... iti viññāṇaṃ iti viññāṇassa samudayo iti viññāṇassa atthaṅgamoti aṭṭha ca vimokkhe kāyena phusitvā

--------------------------------------------------------------------------------------------- page119.

Viharati evaṃ kho bhikkhave puggalo samaṇapadumo hoti. {90.4} Kathañca bhikkhave puggalo samaṇesu samaṇasukhumālo hoti idha bhikkhave bhikkhu yācitova bahulaṃ cīvaraṃ paribhuñjati appaṃ ayācito .pe. yañhi taṃ bhikkhave sammā vadamāno vadeyya samaṇesu samaṇasukhumāloti mameva taṃ bhikkhave sammā vadamāno vadeyya samaṇesu samaṇasukhumāloti . ahañhi bhikkhave yācitova bahulaṃ cīvaraṃ paribhuñjāmi appaṃ ayācito .pe. ime kho bhikkhave cattāro puggalā santo saṃvijjamānā lokasminti. Macalavaggo catuttho. Tassuddānaṃ pāṇātipāto ca musā vaṇṇakodhatamoṇatā putto saññojanañceva diṭṭhi khandhena te dasāti. ------------ Asuravaggo pañcamo [91] Cattārome bhikkhave puggalā santo saṃvijjamānā lokasmiṃ katame cattāro asuro asuraparivāro asuro devaparivāro devo asuraparivāro devo devaparivāro. {91.1} Kathañca bhikkhave puggalo asuro hoti asuraparivāro idha bhikkhave ekacco puggalo dussīlo hoti pāpadhammo parisāpissa hoti dussīlā pāpadhammā evaṃ kho bhikkhave puggalo asuro hoti asuraparivāro. {91.2} Kathañca bhikkhave puggalo asuro

--------------------------------------------------------------------------------------------- page120.

Hoti devaparivāro idha bhikkhave ekacco puggalo dussīlo hoti pāpadhammo parisā ca khvassa hoti sīlavatī kalyāṇadhammā evaṃ kho bhikkhave puggalo asuro hoti devaparivāro. {91.3} Kathañca bhikkhave puggalo devo hoti asuraparivāro idha bhikkhave ekacco puggalo sīlavā hoti kalyāṇadhammo parisā ca khvassa hoti dussīlā pāpadhammā evaṃ kho bhikkhave [1]- devo hoti asuraparivāro. {91.4} Kathañca bhikkhave puggalo devo hoti devaparivāro idha bhikkhave ekacco puggalo sīlavā hoti kalyāṇadhammo parisāpissa hoti sīlavatī kalyāṇadhammā evaṃ kho bhikkhave puggalo devo hoti devaparivāro . ime kho bhikkhave cattāro puggalā santo saṃvijjamānā lokasminti. [92] Cattārome bhikkhave puggalā santo saṃvijjamānā lokasmiṃ katame cattāro idha bhikkhave ekacco puggalo lābhī hoti ajjhattaṃ cetosamathassa na lābhī adhipaññādhammavipassanāya idha pana bhikkhave ekacco puggalo lābhī hoti adhipaññādhammavipassanāya na lābhī ajjhattaṃ cetosamathassa idha pana bhikkhave ekacco puggalo neva 2- lābhī hoti ajjhattaṃ cetosamathassa na 3- lābhī adhipaññādhamma- vipassanāya idha pana bhikkhave ekacco puggalo lābhī ceva hoti ajjhattaṃ cetosamathassa lābhī ca adhipaññādhammavipassanāya ime kho bhikkhave cattāro puggalā santo saṃvijjamānā lokasminti. @Footnote: 1 Ma. Yu. puggalo. 2-3 Po. Ma. Yu. na ceva ... na ca. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page121.

[93] Cattārome bhikkhave puggalā santo saṃvijjamānā lokasmiṃ katame cattāro idha bhikkhave ekacco puggalo lābhī hoti ajjhattaṃ cetosamathassa na lābhī adhipaññādhammavipassanāya idha pana bhikkhave ekacco puggalo lābhī hoti adhipaññādhammavipassanāya na lābhī ajjhattaṃ cetosamathassa idha pana bhikkhave ekacco puggalo neva lābhī hoti ajjhattaṃ cetosamathassa na lābhī adhipaññādhammavipassanāya idha pana bhikkhave ekacco puggalo lābhī ceva hoti ajjhattaṃ cetosamathassa lābhī ca adhipaññādhammavipassanāya. {93.1} Tatra bhikkhave yvāyaṃ puggalo lābhī hoti ajjhattaṃ cetosamathassa na lābhī adhipaññādhammavipassanāya tena bhikkhave puggalena ajjhattaṃ cetosamathe patiṭṭhāya adhipaññādhammavipassanāya yogo karaṇīyo so aparena samayena lābhī ceva hoti ajjhattaṃ cetosamathassa lābhī ca adhipaññādhammavipassanāya. {93.2} Tatra bhikkhave yvāyaṃ puggalo lābhī adhipaññādhamma- vipassanāya na lābhī ajjhattaṃ cetosamathassa tena bhikkhave puggalena adhipaññādhammavipassanāya patiṭṭhāya ajjhattaṃ cetosamathe yogo karaṇīyo so aparena samayena lābhī ceva hoti adhipaññādhammavipassanāya lābhī ca ajjhattaṃ cetosamathassa. {93.3} Tatra bhikkhave yvāyaṃ puggalo neva lābhī ajjhattaṃ cetosamathassa na lābhī adhipaññādhammavipassanāya tena bhikkhave puggalena tesaṃyeva kusalānaṃ dhammānaṃ paṭilābhāya adhimatto chando ca vāyāmo ca ussāho ca ussoḷhī ca appaṭivāṇī ca

--------------------------------------------------------------------------------------------- page122.

Sati ca sampajaññañca karaṇīyaṃ seyyathāpi bhikkhave ādittacelo vā ādittasīso vā tassa 1- tasseva celassa vā sīsassa vā nibbāpanāya adhimattaṃ chandañca vāyāmañca ussāhañca ussoḷhiñca appaṭivāṇiñca satiñca sampajaññañca kareyya evameva kho bhikkhave tena puggalena tesaṃyeva kusalānaṃ dhammānaṃ paṭilābhāya adhimatto chando ca vāyāmo ca ussāho ca ussoḷhī ca appaṭivāṇī ca sati ca sampajaññañca karaṇīyaṃ so aparena samayena lābhī ceva hoti ajjhattaṃ cetosamathassa lābhī ca adhipaññādhammavipassanāya. {93.4} Tatra bhikkhave yvāyaṃ puggalo lābhī ceva ajjhattaṃ cetosamathassa lābhī ca adhipaññādhammavipassanāya tena bhikkhave puggalena tesuyeva kusalesu dhammesu patiṭṭhāya uttariṃ 2- āsavānaṃ khayāya yogo karaṇīyo . ime kho bhikkhave cattāro puggalā santo saṃvijjamānā lokasminti. [94] Cattārome bhikkhave puggalā santo saṃvijjamānā lokasmiṃ katame cattāro idha bhikkhave ekacco puggalo lābhī hoti ajjhattaṃ cetosamathassa na lābhī adhipaññādhammavipassanāya idha pana bhikkhave ekacco puggalo lābhī hoti adhipaññādhammavipassanāya na lābhī ajjhattaṃ cetosamathassa idha pana bhikkhave ekacco puggalo neva lābhī hoti ajjhattaṃ cetosamathassa na lābhī adhipaññādhammavipassanāya idha pana bhikkhave ekacco puggalo lābhī ceva hoti ajjhattaṃ cetosamathassa lābhī adhipaññādhammavipassanāya . tatra bhikkhave yvāyaṃ puggalo @Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi. 2 Po. Ma. uttari.

--------------------------------------------------------------------------------------------- page123.

Lābhī ajjhattaṃ cetosamathassa na lābhī adhipaññādhammavipassanāya tena bhikkhave puggalena yvāyaṃ puggalo lābhī adhipaññādhammavipassanāya so upasaṅkamitvā evamassa vacanīyo kathannu kho āvuso saṅkhārā daṭṭhabbā kathaṃ saṅkhārā sammasitabbā kathaṃ saṅkhārā vipassitabbāti tassa so yathādiṭṭhaṃ yathāviditaṃ byākaroti 1- evaṃ kho āvuso saṅkhārā daṭṭhabbā evaṃ saṅkhārā sammasitabbā evaṃ saṅkhārā vipassitabbāti so aparena samayena lābhī ceva hoti ajjhattaṃ cetosamathassa lābhī ca adhipaññādhammavipassanāya. {94.1} Tatra bhikkhave yvāyaṃ puggalo lābhī adhipaññādhamma- vipassanāya na lābhī ajjhattaṃ cetosamathassa tena bhikkhave puggalena yvāyaṃ puggalo lābhī ajjhattaṃ cetosamathassa so upasaṅkamitvā evamassa vacanīyo kathannu kho āvuso cittaṃ saṇṭhapetabbaṃ kathaṃ cittaṃ sanniyādetabbaṃ 2- kathaṃ cittaṃ ekodikattabbaṃ kathaṃ cittaṃ samādahātabbanti tassa so yathādiṭṭhaṃ yathāviditaṃ byākaroti evaṃ kho āvuso cittaṃ saṇṭhapetabbaṃ evaṃ cittaṃ sanniyādetabbaṃ 3- evaṃ cittaṃ ekodikattabbaṃ evaṃ cittaṃ samādahātabbanti so aparena samayena lābhī ceva hoti adhipaññādhammavipassanāya lābhī ca ajjhattaṃ cetosamathassa. {94.2} Tatra bhikkhave yvāyaṃ puggalo neva lābhī ajjhattaṃ cetosamathassa na lābhī adhipaññādhammavipassanāya tena bhikkhave puggalena yvāyaṃ puggalo lābhī ceva ajjhattaṃ cetosamathassa @Footnote: 1 Po. pātukaroti. 2-3 Ma. Yu. sannisādetabbaṃ.

--------------------------------------------------------------------------------------------- page124.

Lābhī ca adhipaññādhammavipassanāya so upasaṅkamitvā evamassa vacanīyo kathannu kho āvuso cittaṃ saṇṭhapetabbaṃ kathaṃ cittaṃ sanniyādetabbaṃ 1- kathaṃ cittaṃ ekodikattabbaṃ kathaṃ cittaṃ samādahātabbaṃ kathaṃ 2- saṅkhārā daṭṭhabbā kathaṃ saṅkhārā sammasitabbā kathaṃ saṅkhārā vipassitabbāti tassa so yathādiṭṭhaṃ yathāviditaṃ byākaroti evaṃ kho āvuso cittaṃ saṇṭhapetabbaṃ evaṃ cittaṃ sanniyādetabbaṃ evaṃ cittaṃ ekodikattabbaṃ evaṃ cittaṃ samādahātabbaṃ evaṃ 3- saṅkhārā daṭṭhabbā evaṃ saṅkhārā sammasitabbā evaṃ saṅkhārā vipassitabbāti so aparena samayena lābhī ceva hoti ajjhattaṃ cetosamathassa lābhī ca adhipaññādhammavipassanāya. {94.3} Tatra bhikkhave yvāyaṃ puggalo lābhī ceva ajjhattaṃ cetosamathassa lābhī ca adhipaññādhammavipassanāya tena bhikkhave puggalena tesuyeva kusalesu dhammesu patiṭṭhāya uttariṃ āsavānaṃ khayāya yogo karaṇīyo . ime kho bhikkhave cattāro puggalā santo saṃvijjamānā lokasminti. [95] Cattārome bhikkhave puggalā santo saṃvijjamānā lokasmiṃ katame cattāro neva attahitāya paṭipanno no parahitāya parahitāya paṭipanno no attahitāya attahitāya paṭipanno no parahitāya attahitāya ca 4- paṭipanno parahitāya ca. {95.1} Seyyathāpi bhikkhave chavālātaṃ ubhato padittaṃ majjhe gūthagataṃ neva gāme kaṭṭhatthaṃ pharati na araññe @Footnote: 1 Ma. Yu. sannisādetabbaṃ. 2 Ma. Yu. kathaṃ saṅkhārā ... vipassitabbātīti ime @pāṭhā natthi. 3 Ma. Yu. evaṃ saṅkhārā ... vipassitabbāti ime pāṭhā natthi. @4 Ma. ceva.

--------------------------------------------------------------------------------------------- page125.

Kaṭṭhatthaṃ pharati tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi yvāyaṃ puggalo neva attahitāya paṭipanno no parahitāya tatra bhikkhave yvāyaṃ puggalo parahitāya paṭipanno no attahitāya ayaṃ imesaṃ dvinnaṃ puggalānaṃ abhikkantataro ca paṇītataro ca tatra bhikkhave yvāyaṃ puggalo attahitāya paṭipanno no parahitāya ayaṃ imesaṃ tiṇṇaṃ puggalānaṃ abhikkantataro ca paṇītataro ca tatra bhikkhave yvāyaṃ puggalo attahitāya ca paṭipanno parahitāya ca ayaṃ imesaṃ catunnaṃ puggalānaṃ aggo ca seṭṭho ca pāmokkho ca uttamo ca pavaro ca. {95.2} Seyyathāpi bhikkhave gavā khīraṃ khīramhā dadhi dadhimhā navanītaṃ navanītamhā sappi sappimhā sappimaṇḍo sappimaṇḍo tattha aggamakkhāyati evameva kho bhikkhave yvāyaṃ [1]- attahitāya ca paṭipanno parahitāya ca ayaṃ imesaṃ catunnaṃ puggalānaṃ aggo ca seṭṭho ca pāmokkho ca uttamo ca pavaro ca . Ime kho bhikkhave cattāro puggalā santo saṃvijjamānā lokasminti. [96] Cattārome bhikkhave puggalā santo saṃvijjamānā lokasmiṃ katame cattāro attahitāya paṭipanno no parahitāya parahitāya paṭipanno no attahitāya neva attahitāya paṭipanno no parahitāya attahitāya ca paṭipanno parahitāya ca. {96.1} Kathañca bhikkhave puggalo attahitāya paṭipanno hoti no parahitāya idha bhikkhave ekacco @Footnote: 1 Ma. Yu. puggalo.

--------------------------------------------------------------------------------------------- page126.

Puggalo attanā rāgavinayāya paṭipanno hoti no paraṃ rāgavinayāya samādapeti attanā dosavinayāya paṭipanno hoti no paraṃ dosavinayāya samādapeti attanā mohavinayāya paṭipanno hoti no paraṃ mohavinayāya samādapeti evaṃ kho bhikkhave puggalo attahitāya paṭipanno hoti no parahitāya. {96.2} Kathañca bhikkhave puggalo parahitāya paṭipanno hoti no attahitāya idha bhikkhave ekacco puggalo attanā na rāgavinayāya paṭipanno hoti paraṃ rāgavinayāya samādapeti attanā na dosavinayāya paṭipanno hoti paraṃ dosavinayāya samādapeti attanā na mohavinayāya paṭipanno hoti paraṃ mohavinayāya samādapeti evaṃ kho bhikkhave puggalo parahitāya paṭipanno hoti no attahitāya. {96.3} Kathañca bhikkhave puggalo neva attahitāya paṭipanno hoti no parahitāya idha bhikkhave ekacco puggalo attanā na rāgavinayāya paṭipanno hoti no paraṃ rāgavinayāya samādapeti attanā na dosavinayāya paṭipanno hoti no paraṃ dosavinayāya samādapeti attanā na mohavinayāya paṭipanno hoti no paraṃ mohavinayāya samādapeti evaṃ kho bhikkhave puggalo neva attahitāya paṭipanno hoti no parahitāya. {96.4} Kathañca bhikkhave puggalo attahitāya ca paṭipanno hoti parahitāya ca idha bhikkhave ekacco puggalo attanā ca rāgavinayāya paṭipanno hoti parañca rāgavinayāya samādapeti attanā ca dosavinayāya paṭipanno hoti parañca dosavinayāya samādapeti attanā

--------------------------------------------------------------------------------------------- page127.

Ca mohavinayāya paṭipanno hoti parañca mohavinayāya samādapeti evaṃ kho bhikkhave puggalo attahitāya ca paṭipanno hoti parahitāya ca . Ime kho bhikkhave cattāro puggalā santo saṃvijjamānā lokasminti. [97] Cattārome bhikkhave puggalā santo saṃvijjamānā lokasmiṃ katame cattāro attahitāya paṭipanno [1]- no parahitāya parahitāya paṭipanno no attahitāya neva attahitāya paṭipanno [1]- no parahitāya attahitāya ca paṭipanno [1]- parahitāya ca. {97.1} Kathañca bhikkhave puggalo attahitāya paṭipanno hoti no parahitāya idha bhikkhave ekacco puggalo khippanisantī ca hoti kusalesu dhammesu sutānañca dhammānaṃ dhārakajātiko hoti dhatānañca dhammānaṃ atthūpaparikkhī hoti atthamaññāya dhammamaññāya dhammānudhammapaṭipanno hoti no ca kalyāṇavāco hoti kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagaḷāya atthassa viññāpaniyā no 2- ca sandassako hoti samādapako samuttejako sampahaṃsako sabrahmacārīnaṃ evaṃ kho bhikkhave puggalo attahitāya paṭipanno hoti no parahitāya. {97.2} Kathañca bhikkhave puggalo parahitāya paṭipanno hoti no attahitāya idha bhikkhave ekacco puggalo na heva kho khippanisantī hoti kusalesu dhammesu no ca sutānaṃ dhammānaṃ dhārakajātiko hoti no ca dhatānaṃ dhammānaṃ atthūpaparikkhī hoti no ca atthamaññāya dhammamaññāya dhammānudhammapaṭipanno @Footnote: 1 Po. Ma. Yu. hoti. 2 Yu. neva.

--------------------------------------------------------------------------------------------- page128.

Hoti kalyāṇavāco ca hoti kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagaḷāya atthassa viññāpaniyā sandassako ca hoti samādapako samuttejako sampahaṃsako sabrahmacārīnaṃ evaṃ kho bhikkhave puggalo parahitāya paṭipanno hoti no attahitāya. {97.3} Kathañca bhikkhave puggalo neva attahitāya paṭipanno hoti no parahitāya idha bhikkhave ekacco puggalo naheva kho khippanisantī hoti kusalesu dhammesu no ca sutānaṃ dhammānaṃ dhārakajātiko hoti no ca dhatānaṃ dhammānaṃ atthūpaparikkhī hoti no ca atthamaññāya dhammamaññāya dhammānudhammapaṭipanno hoti no ca kalyāṇavāco hoti kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagaḷāya atthassa viññāpaniyā no ca sandassako hoti samādapako samuttejako sampahaṃsako sabrahmacārīnaṃ evaṃ kho bhikkhave puggalo neva attahitāya paṭipanno hoti no parahitāya. {97.4} Kathañca bhikkhave puggalo attahitāya ca paṭipanno hoti parahitāya ca idha bhikkhave ekacco puggalo khippanisantī ca hoti kusalesu dhammesu sutānañca dhammānaṃ dhārakajātiko hoti dhatānañca dhammānaṃ atthūpaparikkhī hoti atthamaññāya dhammamaññāya dhammānudhammapaṭipanno hoti kalyāṇavāco [1]- hoti kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagaḷāya atthassa viññāpaniyā sandassako ca hoti samādapako samuttejako sampahaṃsako sabrahmacārīnaṃ evaṃ kho bhikkhave puggalo attahitāya ca paṭipanno @Footnote: 1 Ma. Yu. ca.

--------------------------------------------------------------------------------------------- page129.

Hoti parahitāya ca . ime kho bhikkhave cattāro puggalā santo saṃvijjamānā lokasminti. [98] Cattārome bhikkhave puggalā santo saṃvijjamānā lokasmiṃ katame cattāro attahitāya paṭipanno no parahitāya parahitāya paṭipanno no attahitāya neva attahitāya paṭipanno no parahitāya attahitāya ca paṭipanno parahitāya ca ime kho bhikkhave cattāro puggalā santo saṃvijjamānā lokasminti. [99] Cattārome bhikkhave puggalā santo saṃvijjamānā lokasmiṃ katame cattāro attahitāya paṭipanno no parahitāya parahitāya paṭipanno no attahitāya neva attahitāya paṭipanno no parahitāya attahitāya ca paṭipanno parahitāya ca. {99.1} Kathañca bhikkhave puggalo attahitāya paṭipanno hoti no parahitāya idha bhikkhave ekacco puggalo attanā pāṇātipātā paṭivirato hoti no paraṃ pāṇātipātā veramaṇiyā samādapeti attanā adinnādānā paṭivirato hoti no paraṃ adinnādānā veramaṇiyā samādapeti attanā kāmesu micchācārā paṭivirato hoti no paraṃ kāmesu micchācārā veramaṇiyā samādapeti attanā musāvādā paṭivirato hoti no paraṃ musāvādā veramaṇiyā samādapeti attanā surāmerayamajjapamādaṭṭhānā paṭivirato hoti no paraṃ surāmerayamajjapamādaṭṭhānā veramaṇiyā samādapeti evaṃ kho

--------------------------------------------------------------------------------------------- page130.

Bhikkhave puggalo attahitāya paṭipanno hoti no parahitāya. {99.2} Kathañca bhikkhave puggalo parahitāya paṭipanno hoti no attahitāya idha bhikkhave ekacco puggalo attanā pāṇātipātā appaṭivirato hoti paraṃ pāṇātipātā veramaṇiyā samādapeti .pe. Attanā surāmerayamajjapamādaṭṭhānā appaṭivirato hoti paraṃ surāmerayamajjapamādaṭṭhānā veramaṇiyā samādapeti evaṃ kho bhikkhave puggalo parahitāya paṭipanno hoti no attahitāya. {99.3} Kathañca bhikkhave puggalo neva attahitāya paṭipanno hoti no parahitāya idha bhikkhave ekacco puggalo attanā pāṇātipātā appaṭivirato hoti no paraṃ pāṇātipātā veramaṇiyā samādapeti .pe. attanā surāmerayamajjapamādaṭṭhānā appaṭivirato hoti no paraṃ surāmerayamajjapamādaṭṭhānā veramaṇiyā samādapeti evaṃ kho bhikkhave puggalo neva attahitāya paṭipanno hoti no parahitāya. {99.4} Kathañca bhikkhave puggalo attahitāya ca paṭipanno hoti parahitāya ca idha bhikkhave ekacco puggalo attanā ca pāṇātipātā paṭivirato hoti parañca pāṇātipātā veramaṇiyā samādapeti attanā ca adinnādānā paṭivirato hoti parañca adinnādānā veramaṇiyā samādapeti attanā ca kāmesu micchācārā paṭivirato hoti parañca kāmesu micchācārā veramaṇiyā samādapeti attanā ca musāvādā paṭivirato hoti parañca musāvādā veramaṇiyā samādapeti attanā ca surāmerayamajjapamādaṭṭhānā paṭivirato hoti parañca

--------------------------------------------------------------------------------------------- page131.

Surāmerayamajjapamādaṭṭhānā veramaṇiyā samādapeti evaṃ kho bhikkhave puggalo attahitāya ca paṭipanno hoti parahitāya ca. Ime kho bhikkhave cattāro puggalā santo saṃvijjamānā lokasminti. [100] Athakho potaliyo paribbājako yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavatā saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi . ekamantaṃ nisinnaṃ kho potaliyaṃ paribbājakaṃ bhagavā etadavoca {100.1} cattārome potaliya puggalā santo saṃvijjamānā lokasmiṃ katame cattāro idha potaliya ekacco puggalo avaṇṇārahassa avaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena no ca kho vaṇṇārahassa vaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena idha pana potaliya ekacco puggalo vaṇṇārahassa vaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena no ca kho avaṇṇārahassa avaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena idha pana potaliya ekacco puggalo neva avaṇṇārahassa avaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena nopi 1- vaṇṇārahassa vaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena idha pana potaliya ekacco puggalo avaṇṇārahassa ca avaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena vaṇṇārahassa ca vaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena . ime kho potaliya cattāro puggalā santo saṃvijjamānā lokasmiṃ imesaṃ kho potaliya catunnaṃ puggalānaṃ katamo te puggalo khamati abhikkantataro ca paṇītataro cāti . cattārome bho gotama @Footnote: 1 Ma. no ca. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page132.

Puggalā santo saṃvijjamānā lokasmiṃ katame cattāro idha bho gotama ekacco puggalo avaṇṇārahassa avaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena no ca kho vaṇṇārahassa vaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena idha pana bho gotama ekacco puggalo vaṇṇārahassa vaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena no ca kho avaṇṇārahassa avaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena idha pana bho gotama ekacco puggalo neva avaṇṇārahassa avaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena nopi vaṇṇārahassa vaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena idha pana bho gotama ekacco puggalo avaṇṇārahassa ca avaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena vaṇṇārahassa ca vaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena. {100.2} Ime kho bho gotama cattāro puggalā santo saṃvijjamānā lokasmiṃ imesaṃ kho bho gotama catunnaṃ puggalānaṃ yvāyaṃ puggalo neva avaṇṇārahassa avaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena nopi vaṇṇārahassa vaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena ayaṃ me puggalo khamati imesaṃ catunnaṃ puggalānaṃ abhikkantataro ca paṇītataro ca taṃ kissa hetu abhikkantā hesā bho gotama yadidaṃ upekkhāti. {100.3} Cattārome potaliya puggalā santo saṃvijjamānā lokasmiṃ katame cattāro .pe. ime kho potaliya cattāro puggalā santo saṃvijjamānā lokasmiṃ imesaṃ kho potaliya catunnaṃ puggalānaṃ yvāyaṃ puggalo avaṇṇārahassa ca avaṇṇaṃ bhāsitā

--------------------------------------------------------------------------------------------- page133.

Hoti bhūtaṃ tacchaṃ kālena vaṇṇārahassa ca vaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena ayaṃ imesaṃ catunnaṃ puggalānaṃ abhikkantataro ca paṇītataro ca taṃ kissa hetu abhikkantā hesā potaliya yadidaṃ tatra 1- tatra kālaññutāti. {100.4} Cattārome bho gotama puggalā santo saṃvijjamānā lokasmiṃ katame cattāro idha bho gotama ekacco puggalo avaṇṇārahassa avaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena no ca kho vaṇṇārahassa vaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena idha pana bho gotama ekacco puggalo vaṇṇārahassa vaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena no ca kho avaṇṇārahassa avaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena idha pana bho gotama ekacco puggalo neva avaṇṇārahassa avaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena nopi vaṇṇārahassa vaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena idha pana bho gotama ekacco puggalo avaṇṇārahassa ca avaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena vaṇṇārahassa ca vaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena ime kho bho gotama cattāro puggalā santo saṃvijjamānā lokasmiṃ imesaṃ kho bho gotama catunnaṃ puggalānaṃ yvāyaṃ puggalo avaṇṇārahassa ca avaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena vaṇṇārahassa ca vaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena ayaṃ me puggalo khamati imesaṃ catunnaṃ puggalānaṃ abhikkantataro ca paṇītataro ca taṃ kissa hetu abhikkantā hesā bho gotama yadidaṃ tatra @Footnote: 1 Ma. Yu. tattha tattha.

--------------------------------------------------------------------------------------------- page134.

Tatra kālaññutā abhikkantaṃ bho gotama abhikkantaṃ bho gotama seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya andhakāre vā telappajjotaṃ dhāreyya cakkhumanto rūpāni dakkhantīti evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti. Asuravaggo pañcamo. Tassuddānaṃ asuro tayo samādhī chalāvātena pañcamaṃ rāgānaṃ santi attahitāya sikkhā potaliyena cāti. Dutiyo paṇṇāsako niṭṭhito. ----------------


             The Pali Tipitaka in Roman Character Volume 21 page 1-134. https://84000.org/tipitaka/read/roman_item.php?book=21&item=1&items=100&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=21&item=1&items=100&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=21&item=1&items=100&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=21&item=1&items=100&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=21&i=1              Contents of The Tipitaka Volume 21 https://84000.org/tipitaka/read/?index_21 https://84000.org/tipitaka/english/?index_21

ไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]