ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto
     [195]   Ekaṃ   samayaṃ   bhagavā   sakkesu   viharati   kapilavatthusmiṃ
nigrodhārāme   .   athakho   vappo  sakko  nigaṇṭhasāvako  yenāyasmā
mahāmoggallāno       tenupasaṅkami      upasaṅkamitvā      āyasmantaṃ
mahāmoggallānaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ  nisinnaṃ
kho   vappaṃ   sakkaṃ  nigaṇṭhasāvakaṃ  āyasmā  mahāmoggallāno  etadavoca
Idhassa  vappa  kāyena  saṃvuto  vācāya saṃvuto manasā saṃvuto avijjāvirāgā
vijjuppādā   passasi   no   tvaṃ   vappa   taṇṭhānaṃ   yatonidānaṃ   purisaṃ
dukkhavedaniyā   āsavā  assaveyyuṃ  abhisamparāyanti  .  passāmahaṃ  bhante
taṇṭhānaṃ    idhassa    bhante    pubbe   pāpakammaṃ   kataṃ   avipakkavipākaṃ
tatonidānaṃ   purisaṃ  dukkhavedaniyā  āsavā  assaveyyuṃ  abhisamparāyanti .
Ayameva    kho    panāyasmato   mahāmoggallānassa   vappena   sakkena
nigaṇṭhasāvakena saddhiṃ kathā vippakatā hoti.
     {195.1}   Athakho   bhagavā   sāyaṇhasamayaṃ   paṭisallānā  vuṭṭhito
yenupaṭṭhānasālā    tenupasaṅkami    upasaṅkamitvā    paññatte   āsane
nisīdi   nisajja   kho   bhagavā   āyasmantaṃ   mahāmoggallānaṃ  etadavoca
kāyanuttha   moggallāna   etarahi  kathāya  sannisinnā  kā  ca  pana  vo
antarā   kathā  vippakatāti  .  idhāhaṃ  bhante  vappaṃ  sakkaṃ  nigaṇṭhasāvakaṃ
etadavocaṃ  idhassa  vappa  kāyena  saṃvuto  vācāya  saṃvuto  manasā saṃvuto
avijjāvirāgā  vijjuppādā  passasi  no  tvaṃ  vappa  taṇṭhānaṃ  yatonidānaṃ
purisaṃ   dukkhavedaniyā   āsavā  assaveyyuṃ  abhisamparāyanti  evaṃ  vutte
bhante   vappo   sakko  nigaṇṭhasāvako  maṃ  etadavoca  passāmahaṃ  bhante
taṇṭhānaṃ  idhassa  bhante  pubbe  pāpakammaṃ  kataṃ  avipakkavipākaṃ  tatonidānaṃ
purisaṃ   dukkhavedaniyā  āsavā  assaveyyuṃ  abhisamparāyanti  ayaṃ  kho  no
bhante   vappena   sakkena   nigaṇṭhasāvakena  saddhiṃ  kathā  vippakatā  atha
bhagavā anuppattoti.
     {195.2}     Athakho    bhagavā    vappaṃ    sakkaṃ    nigaṇṭhasāvakaṃ
Etadavoca  sace  kho  me  tvaṃ  vappa  anuññeyyaṃ  ceva  anujāneyyāsi
paṭikkositabbañca   paṭikkoseyyāsi   yassa   ca   me   bhāsitassa   atthaṃ
na   jāneyyāsi   mameva   tatthuttariṃ   paṭipuccheyyāsi  idaṃ  bhante  kathaṃ
imassa  ko  atthoti  siyā no ettha kathāsallāpoti. Anuññeyyañcevāhaṃ
bhante    bhagavato    anujānissāmi    paṭikkositabbañca    paṭikkosissāmi
yassa  cāhaṃ  bhagavato  bhāsitassa  atthaṃ  na  jānissāmi bhagavantaṃyevetthuttariṃ
paṭipucchissāmi  idaṃ  bhante  kathaṃ  imassa  ko  atthoti  hotu  no  ettha
kathāsallāpoti.
     {195.3}  Taṃ  kiṃ  maññasi  vappa ye kāyasamārambhapaccayā uppajjanti
āsavā  vighātapariḷāhā  kāyasamārambhā  paṭiviratassa  evaṃsa  te  āsavā
vighātapariḷāhā  na  honti  so  navañca  kammaṃ  na  karoti  purāṇañca kammaṃ
phussa   phussa   byantīkaroti   sandiṭṭhikā  nijjarā  akālikā  ehipassikā
opanayikā  paccattaṃ  veditabbā  viññūhi  passasi  no  tvaṃ  vappa  taṇṭhānaṃ
yatonidānaṃ   purisaṃ  dukkhavedaniyā  āsavā  assaveyyuṃ  abhisamparāyanti .
No hetaṃ bhante.
     {195.4}  Taṃ  kiṃ  maññasi  vappa  ye vacīsamārambhapaccayā uppajjanti
āsavā   vighātapariḷāhā  vacīsamārambhā  paṭiviratassa  evaṃsa  te  āsavā
vighātapariḷāhā   na   honti   so   navañca  kammaṃ  na  karoti  purāṇañca
kammaṃ    phussa    phussa   byantīkaroti   sandiṭṭhikā   nijjarā   akālikā
ehipassikā    opanayikā    paccattaṃ    veditabbā    viññūhi    passasi
no   tvaṃ   vappa   taṇṭhānaṃ   yatonidānaṃ   purisaṃ  dukkhavedaniyā  āsavā
Assaveyyuṃ abhisamparāyanti. No hetaṃ bhante.
     {195.5}  Taṃ  kiṃ  maññasi  vappa ye manosamārambhapaccayā uppajjanti
āsavā  vighātapariḷāhā  manosamārambhā  paṭiviratassa  evaṃsa  te  āsavā
vighātapariḷāhā  na  honti  so  navañca  kammaṃ  na  karoti  purāṇañca kammaṃ
phussa   phussa   byantīkaroti   sandiṭṭhikā  nijjarā  akālikā  ehipassikā
opanayikā  paccattaṃ  veditabbā  viññūhi  passasi  no  tvaṃ  vappa  taṇṭhānaṃ
yatonidānaṃ   purisaṃ  dukkhavedaniyā  āsavā  assaveyyuṃ  abhisamparāyanti .
No hetaṃ bhante.
     {195.6}   Taṃ  kiṃ  maññasi  vappa  ye  avijjāpaccayā  uppajjanti
āsavā    vighātapariḷāhā   avijjāvirāgā   vijjuppādā   evaṃsa   te
āsavā   vighātapariḷāhā   na   honti   so   navañca  kammaṃ  na  karoti
purāṇañca    kammaṃ    phussa   phussa   byantīkaroti   sandiṭṭhikā   nijjarā
akālikā   ehipassikā   opanayikā  paccattaṃ  veditabbā  viññūhi  passasi
no   tvaṃ   vappa   taṇṭhānaṃ   yatonidānaṃ   purisaṃ  dukkhavedaniyā  āsavā
assaveyyuṃ abhisamparāyanti. No hetaṃ bhante.
     {195.7}   Evaṃ   sammāvimuttacittassa   kho   vappa  bhikkhuno  cha
satatavihārā   adhigatā   honti  so  cakkhunā  rūpaṃ  disvā  neva  sumano
hoti   na   dummano   upekkhako   viharati   sato   sampajāno  sotena
saddaṃ   sutvā   ...   ghānena   gandhaṃ   ghāyitvā  ...  jivhāya  rasaṃ
sāyitvā   ...   kāyena   phoṭṭhabbaṃ   phusitvā   ...   manasā  dhammaṃ
viññāya    neva    sumano   hoti   na   dummano   upekkhako   viharati
suto     sampajāno     so    kāyapariyantikaṃ    vedanaṃ    vediyamāno
Kāyapariyantikaṃ    vedanaṃ   vediyāmīti   pajānāti   jīvitapariyantikaṃ   vedanaṃ
vediyamāno    jīvitapariyantikaṃ   vedanaṃ   vediyāmīti   pajānāti   kāyassa
bhedā   uddhaṃ   jīvitapariyādānā   idheva   sabbavedayitāni  anabhinanditāni
sītī   bhavissantīti   pajānāti   seyyathāpi   vappa   thūṇaṃ   paṭicca  chāyā
paññāyati    atha    puriso   āgaccheyya   kuddālapiṭakaṃ   ādāya   so
taṃ   thūṇaṃ   mūle   chindeyya   mūle   chetvā   palikhaṇeyya   palikhaṇitvā
mūlāni    uddhareyya    antamaso    usīranāḷimattānipi   so   taṃ   thūṇaṃ
khaṇḍākhaṇḍikaṃ   chindeyya   khaṇḍākhaṇḍikaṃ   chetvā   phāleyya   phāletvā
sakalikaṃ   kareyya   sakalikaṃ   karitvā   vātātape  visoseyya  vātātape
visosetvā   agginā   daheyya   agginā   dahitvā  masiṃ  kareyya  masiṃ
karitvā mahāvāte vā ophuneyya nadiyā vā sīghasotāya pavāheyya
     {195.8}  evaṃ  hissa  vappa yā thūṇaṃ paṭicca chāyā sā ucchinnamūlā
tālāvatthukatā   anabhāvaṃkatā   āyatiṃanuppādadhammā  evameva  kho  vappa
evaṃsammāvimuttacittassa   bhikkhuno   cha  satatavihārā  adhigatā  honti  so
cakkhunā  rūpaṃ  disvā  neva  sumano  hoti  na  dummano  upekkhako viharati
sato  sampajāno  sotena  saddaṃ  sutvā ... Ghānena gandhaṃ ghāyitvā ...
Jivhāya  rasaṃ  sāyitvā  ...  kāyena phoṭṭhabbaṃ phusitvā ... Manasā dhammaṃ
viññāya  neva  sumano  hoti  na dummano upekkhako viharati sato sampajāno
so  kāyapariyantikaṃ  vedanaṃ  vediyamāno  kāyapariyantikaṃ  vedanaṃ  vediyāmīti
pajānāti   jīvitapariyantikaṃ   vedanaṃ   vediyamāno   jīvitapariyantikaṃ   vedanaṃ
Vediyāmīti   pajānāti   kāyassa   bhedā  uddhaṃ  jīvitapariyādānā  idheva
sabbavedayitāni anabhinanditāni sītī bhavissantīti pajānātīti.
     {195.9}   Evaṃ   vutte  vappo  sakko  nigaṇṭhasāvako  bhagavantaṃ
etadavoca   seyyathāpi   bhante  puriso  udayatthiko  assapaṇiyaṃ  poseyya
so   udayañceva   nādhigaccheyya   uttariñca   kilamathassa  vighātassa  bhāgī
assa  evameva  kho  ahaṃ  bhante udayatthiko bāle nigaṇṭhe payirupāsiṃ sohaṃ
udayañceva   nādhigacchiṃ   uttariñca   kilamathassa   vighātassa   bhāgī  ahosiṃ
esāhaṃ   bhante   ajjatagge  yo  me  bālesu  nigaṇṭhesu  pasādo  taṃ
mahāvāte   vā  ophunāmi  nadiyā  vā  sīghasotāya  pavāhemi  abhikkantaṃ
bhante  abhikkantaṃ  bhante  seyyathāpi  bhante  nikkujjitaṃ  vā  ukkujjeyya
paṭicchannaṃ   vā   vivareyya  mūḷhassa  vā  maggaṃ  ācikkheyya  andhakāre
vā   telappajjotaṃ   dhāreyya   cakkhumanto  rūpāni  dakkhantīti  evamevaṃ
bhagavatā    anekapariyāyena    dhammo    pakāsito    esāhaṃ   bhagavantaṃ
saraṇaṃ   gacchāmi   dhammañca   bhikkhusaṃghañca   upāsakaṃ   maṃ   bhante   bhagavā
dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.



             The Pali Tipitaka in Roman Character Volume 21 page 266-271. https://84000.org/tipitaka/read/roman_item.php?book=21&item=195&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=21&item=195&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=21&item=195&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=21&item=195&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=21&i=195              Contents of The Tipitaka Volume 21 https://84000.org/tipitaka/read/?index_21 https://84000.org/tipitaka/english/?index_21

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]