ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto
     [197]    Ekaṃ   samayaṃ   bhagavā   sāvatthiyaṃ   viharati   jetavane
anāthapiṇḍikassa   ārāme   .   athakho   mallikā   devī  yena  bhagavā
tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi
ekamantaṃ  nisinnā  kho  mallikā  devī  bhagavantaṃ  etadavoca  ko  nu kho
bhante  hetu  ko  paccayo  yena  midhekacco  mātugāmo dubbaṇṇo ca 1-
hoti   dūrūpo   supāpiko   dassanāya   daliddo   ca   hoti  appassako
appabhogo   appesakkho   ca   ko   pana   bhante  hetu  ko  paccayo
yena   midhekacco   mātugāmo   dubbaṇṇo   ca  hoti  dūrūpo  supāpiko
dassanāya   aḍḍho   ca   hoti   mahaddhano   mahābhogo   mahesakkho  ca
ko   nu  kho  bhante  hetu  ko  paccayo  yena  midhekacco  mātugāmo
abhirūpo   ca   hoti   dassanīyo   pāsādiko   paramāya  vaṇṇapokkharatāya
samannāgato   daliddo   ca   hoti   appassako  appabhogo  appesakkho
ca   ko  pana  bhante  hetu  ko  paccayo  yena  midhekacco  mātugāmo
abhirūpo   ca   hoti   dassanīyo   pāsādiko   paramāya  vaṇṇapokkharatāya
samannāgato aḍḍho ca hoti mahaddhano mahābhogo mahesakkho cāti.
@Footnote: 1 Ma. dubbaṇṇā ca hoti durūpā supāpikā .... itoparaṃ idisaṃ ītthīliṅgaṃ hoti.
     {197.1}   Idha   mallike   ekacco  mātugāmo  kodhano  hoti
upāyāsabahulo   appampi   vutto  samāno  abhisajjati  kuppati  byāpajjati
patitthīyati   kopañca   dosañca   appaccayañca  pātukaroti  so  na  dātā
hoti   samaṇassa   vā   brāhmaṇassa   vā   annaṃ   pānaṃ   vatthaṃ  yānaṃ
mālāgandhavilepanaṃ   seyyāvasathapadīpeyyaṃ   issāmanako   kho   pana  hoti
paralābhasakkāragarukāramānanavandanapūjanāsu     issati     upadussati    issaṃ
bandhati  so  ce  tato  cuto itthattaṃ āgacchati so yattha yattha paccājāyati
dubbaṇṇo   ca   hoti   dūrūpo   supāpiko  dassanāya  daliddo  ca  hoti
appassako appabhogo appesakkho ca.
     {197.2}  Idha  pana  mallike  ekacco  mātugāmo  kodhano hoti
upāyāsabahulo   appampi   vutto  samāno  abhisajjati  kuppati  byāpajjati
patitthīyati   kopañca   dosañca   appaccayañca   pātukaroti   so   dātā
hoti   samaṇassa   vā   brāhmaṇassa   vā   annaṃ   pānaṃ   vatthaṃ  yānaṃ
mālāgandhavilepanaṃ   seyyāvasathapadīpeyyaṃ   anissāmanako   kho  pana  hoti
paralābhasakkāragarukāramānanavandanapūjanāsu   na   issati   na   upadussati  na
issaṃ   bandhati   so   ce   tato  cuto  itthattaṃ  āgacchati  so  yattha
yattha   paccājāyati   dubbaṇṇo   ca   hoti  dūrūpo  supāpiko  dassanāya
aḍḍho ca hoti mahaddhano mahābhogo mahesakkho ca.
     {197.3}   Idha   pana  mallike  ekacco  mātugāmo  akkodhano
hoti     anupāyāsabahulo    bahumpi    vutto    samāno    nābhisajjati
na     kuppati    na    byāpajjati    na    patitthīyati    na    kopañca
dosañca     appaccayañca    pātukaroti    so    na    dātā    hoti
Samaṇassa   vā   brāhmaṇassa  vā  annaṃ  pānaṃ  vatthaṃ  yānaṃ  mālāgandha-
vilepanaṃ    seyyāvasathapadīpeyyaṃ    issāmanako    kho    pana    hoti
paralābhasakkāragarukāramānanavandanapūjanāsu         issati        upadussati
issaṃ  bandhati  so  ce  tato  cuto  itthattaṃ  āgacchati  so  yattha yattha
paccājāyati    abhirūpo    ca   hoti   dassanīyo   pāsādiko   paramāya
vaṇṇapokkharatāya    samannāgato    daliddo    ca    hoti    appassako
appabhogo appesakkho ca.
     {197.4}  Idha  pana  mallike  ekacco mātugāmo akkodhano hoti
anupāyāsabahulo   bahumpi   vutto   samāno   nābhisajjati  na  kuppati  na
byāpajjati   na  patitthīyati  na  kopañca  dosañca  appaccayañca  pātukaroti
so  dātā  hoti  samaṇassa  vā  brāhmaṇassa  vā  annaṃ pānaṃ vatthaṃ yānaṃ
mālāgandhavilepanaṃ   seyyāvasathapadīpeyyaṃ   anissāmanako   kho  pana  hoti
paralābhasakkāragarukāramānanavandanapūjanāsu   na   issati   na   upadussati  na
issaṃ   bandhati   so   ce   tato  cuto  itthattaṃ  āgacchati  so  yattha
yattha   paccājāyati   abhirūpo   ca  hoti  dassanīyo  pāsādiko  paramāya
vaṇṇapokkharatāya   samannāgato   aḍḍho   ca  hoti  mahaddhano  mahābhogo
mahesakkho ca.
     {197.5}  Ayaṃ  kho  mallike  hetu  ayaṃ  paccayo yena midhekacco
mātugāmo    dubbaṇṇo    ca    hoti    dūrūpo   supāpiko   dassanāya
daliddo   ca   hoti   appassako  appabhogo  appesakkho  ca  ayaṃ  pana
mallike  hetu  ayaṃ  paccayo  yena  midhekacco  mātugāmo  dubbaṇṇo  ca
hoti    dūrūpo   supāpiko   dassanāya   aḍḍho   ca   hoti   mahaddhano
Mahābhogo   mahesakkho   ca   ayaṃ   kho   mallike  hetu  ayaṃ  paccayo
yena   midhekacco   mātugāmo  abhirūpo  ca  hoti  dassanīyo  pāsādiko
paramāya   vaṇṇapokkharatāya   samannāgato   daliddo  ca  hoti  appassako
appabhogo   appesakkho   ca   ayaṃ   pana  mallike  hetu  ayaṃ  paccayo
yena   midhekacco   mātugāmo  abhirūpo  ca  hoti  dassanīyo  pāsādiko
paramāya   vaṇṇapokkharatāya   samannāgato   aḍḍho   ca   hoti  mahaddhano
mahābhogo mahesakkho cāti.
     {197.6}  Evaṃ  vutte  mallikā  devī bhagavantaṃ etadavoca sā 1-
nūnāhaṃ   bhante   aññāya  2-  jātiyā  kodhanā  ahosiṃ  upāyāsabahulā
appampi   vuttā   samānā   abhisajjiṃ  kuppiṃ  byāpajjiṃ  patitthīyiṃ  kopañca
dosañca   appaccayañca   pātvākāsiṃ   sāhaṃ   bhante  etarahi  dubbaṇṇā
dūrūpā  supāpikā  dassanāya  sā  3-  nūnāhaṃ  bhante aññāya 4- jātiyā
adāsiṃ   samaṇassa   vā   brāhmaṇassa   vā   annaṃ   pānaṃ  vatthaṃ  yānaṃ
mālāgandhavilepanaṃ   seyyāvasathapadīpeyyaṃ   sāhaṃ   bhante  etarahi  aḍḍhā
mahaddhanā   mahābhogā   sā  5-  nūnāhaṃ  bhante  aññāya  6-  jātiyā
anissāmanakā    7-    ahosiṃ    paralābhasakkāragarukāramānanavandanapūjanāsu
na  issiṃ  na  upadussiṃ  na  issaṃ bandhiṃ sāhaṃ bhante etarahi mahesakkhā santi
kho   pana   bhante   imasmiṃ   rājakule   khattiyakaññāpi  brāhmaṇakaññāpi
gahapatikaññāpi    tāsāhaṃ    issarādhipaccaṃ    kāremi   esāhaṃ   bhante
ajjatagge     akkodhanā     bhavissāmi     anupāyāsabahulā     bahumpi
@Footnote:1-3-5 Ma. Yu. yannūnāhaṃ. 2-4-6 Ma. Yu. aññaṃ jātiṃ. 7 Ma. Yu. anissāmanikā.
Vuttā   samānā   nābhisajjissāmi  na  kuppissāmi  na  byāpajjissāmi  na
patitthīyissāmi    na    kopañca    dosañca   appaccayañca   pātukarissāmi
dassāmi  samaṇassa  brāhmaṇassa  annaṃ  pānaṃ  vatthaṃ  yānaṃ mālāgandhavilepanaṃ
seyyāvasathapadīpeyyaṃ     anissāmanakā     bhavissāmi     paralābhasakkāra-
garukāramānanavandanapūjanāsu     na     ississāmi    na    upadussissāmi
na    issaṃ    bandhissāmi    abhikkantaṃ   bhante   .pe.   upāsikaṃ   maṃ
bhante bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.



             The Pali Tipitaka in Roman Character Volume 21 page 275-279. https://84000.org/tipitaka/read/roman_item.php?book=21&item=197&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=21&item=197&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=21&item=197&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=21&item=197&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=21&i=197              Contents of The Tipitaka Volume 21 https://84000.org/tipitaka/read/?index_21 https://84000.org/tipitaka/english/?index_21

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]