ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā
                 Suttantapiṭake aṅguttaranikāyassa
                       tatiyo bhāgo
                        -------
                       pañcakanipāto
           namo tassa bhagavato arahato sammāsambuddhassa.
                      Paṭhamapaṇṇāsako
                    sekhabalavaggo paṭhamo
     [1]   Evamme   sutaṃ  .  ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane  anāthapiṇḍikassa  ārāme  .  tatra  kho bhagavā bhikkhū āmantesi
bhikkhavoti  .  bhadanteti  te  bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca
pañcimāni  bhikkhave  sekhabalāni  katamāni  pañca saddhābalaṃ hiribalaṃ ottappabalaṃ
viriyabalaṃ   paññābalaṃ  imāni  kho  bhikkhave  pañca  sekhabalāni  tasmā  tiha
bhikkhave  evaṃ  sikkhitabbaṃ  saddhābalena  samannāgatā  bhavissāma  sekhabalena
hiribalena  samannāgatā  bhavissāma  sekhabalena  ottappabalena  samannāgatā
bhavissāma sekhabalena viriyabalena samannāgatā bhavissāma sekhabalena paññābalena
samannāgatā bhavissāma sekhabalenāti evaṃ hi vo bhikkhave sikkhitabbanti. [1]-
@Footnote: 1 ito paraṃ Po. Ma. idamavoca bhagavā attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.
     [2]  Pañcimāni  bhikkhave  sekhabalāni  katamāni pañca saddhābalaṃ hiribalaṃ
ottappabalaṃ   viriyabalaṃ   paññābalaṃ   .  katamañca  bhikkhave  saddhābalaṃ  idha
bhikkhave  ariyasāvako  saddho  hoti  saddahati  tathāgatassa  bodhiṃ  itipi so
bhagavā    arahaṃ   sammāsambuddho   vijjācaraṇasampanno   sugato   lokavidū
anuttaro    purisadammasārathi    satthā   devamanussānaṃ   buddho   bhagavāti
idaṃ vuccati bhikkhave saddhābalaṃ.
     {2.1}   Katamañca   bhikkhave   hiribalaṃ   idha  bhikkhave  ariyasāvako
hirimā   hoti   hiriyati   kāyaduccaritena   vacīduccaritena   manoduccaritena
hiriyati    pāpakānaṃ    akusalānaṃ   dhammānaṃ   samāpattiyā   idaṃ   vuccati
bhikkhave hiribalaṃ.
     {2.2}  Katamañca  bhikkhave  ottappabalaṃ  idha  bhikkhave  ariyasāvako
ottappī  hoti  ottappati  kāyaduccaritena  vacīduccaritena  manoduccaritena
ottappati   pāpakānaṃ   akusalānaṃ   dhammānaṃ   samāpattiyā   idaṃ  vuccati
bhikkhave ottappabalaṃ.
     {2.3}   Katamañca   bhikkhave   viriyabalaṃ  idha  bhikkhave  ariyasāvako
āraddhaviriyo   viharati   akusalānaṃ   dhammānaṃ  pahānāya  kusalānaṃ  dhammānaṃ
upasampadāya   thāmavā   daḷhaparakkamo   anikkhittadhuro   kusalesu  dhammesu
idaṃ vuccati bhikkhave viriyabalaṃ.
     {2.4}   Katamañca   bhikkhave  paññābalaṃ  idha  bhikkhave  ariyasāvako
paññavā    hoti    udayatthagāminiyā    paññāya   samannāgato   ariyāya
nibbedhikāya   sammādukkhakkhayagāminiyā  idaṃ  vuccati  bhikkhave  paññābalaṃ .
Imāni   kho   bhikkhave   pañca   sekhabalāni  tasmā  tiha  bhikkhave  evaṃ
Sikkhitabbaṃ  saddhābalena  samannāgatā  bhavissāma  sekhabalena  hiribalena ...
Ottappabalena    ...   viriyabalena   ...   paññābalena   samannāgatā
bhavissāma sekhabalenāti evaṃ hi vo bhikkhave sikkhitabbanti.
     [3]   Pañcahi   bhikkhave   dhammehi   samannāgato   bhikkhu  diṭṭheva
dhamme  dukkhaṃ  viharati  savighātaṃ  saupāyāsaṃ  sapariḷāhaṃ kāyassa [1]- bhedā
parammaraṇā    duggati    pāṭikaṅkhā    katamehi   pañcahi   idha   bhikkhave
bhikkhu   assaddho   hoti   ahiriko  hoti  anottappī  hoti  kusīto  2-
hoti    duppañño    hoti   imehi   kho   bhikkhave   pañcahi   dhammehi
samannāgato   bhikkhu   diṭṭheva  dhamme  dukkhaṃ  viharati  savighātaṃ  saupāyāsaṃ
sapariḷāhaṃ    kāyassa    bhedā    parammaraṇā   duggati   pāṭikaṅkhā  .
Pañcahi   bhikkhave   dhammehi   samannāgato   bhikkhu   diṭṭheva  dhamme  sukhaṃ
viharati   avighātaṃ   anupāyāsaṃ   apariḷāhaṃ   kāyassa   bhedā  parammaraṇā
sugati  pāṭikaṅkhā  katamehi  pañcahi  idha  bhikkhave  bhikkhu saddho hoti hirimā
hoti  ottappī  hoti  āraddhaviriyo hoti paññavā hoti imehi kho bhikkhave
pañcahi  dhammehi  samannāgato  bhikkhu  diṭṭheva  dhamme  sukhaṃ  viharati avighātaṃ
anupāyāsaṃ apariḷāhaṃ kāyassa bhedā parammaraṇā sugati pāṭikaṅkhāti.
     [4]   Pañcahi   bhikkhave   dhammehi   samannāgato   bhikkhu  yathābhataṃ
nikkhitto    evaṃ    niraye   katamehi   pañcahi   idha   bhikkhave   bhikkhu
assaddho    hoti    ahiriko    hoti    anottappī    hoti    kusīto
@Footnote: 1 Ma. sabbattha vāresu etthantare casaddo atthi .  2 Po. Yu. sabbattha vāresu
@kusito.
Hoti    duppañño    hoti   imehi   kho   bhikkhave   pañcahi   dhammehi
samannāgato  bhikkhu  yathābhataṃ  nikkhitto  evaṃ  niraye  .  pañcahi  bhikkhave
dhammehi   samannāgato   bhikkhu  yathābhataṃ  nikkhitto  evaṃ  sagge  katamehi
pañcahi    idha    bhikkhave    bhikkhu    saddho    hoti    hirimā   hoti
ottappī    hoti    āraddhaviriyo    hoti    paññavā   hoti   imehi
kho   bhikkhave   pañcahi   dhammehi  samannāgato  bhikkhu  yathābhataṃ  nikkhitto
evaṃ saggeti.
     [5]   Yo   hi   koci   bhikkhave  bhikkhu  vā  bhikkhunī  vā  sikkhaṃ
paccakkhāya   hīnāyāvattati   tassa   diṭṭheva   dhamme   pañca  sahadhammikā
vādānupātā   1-   gārayhaṃ   ṭhānaṃ  āgacchanti  katame  pañca  saddhāpi
nāma   te   nāhosi   kusalesu   dhammesu   hirīpi   nāma  te  nāhosi
kusalesu   dhammesu   ottappaṃpi   nāma   te  nāhosi  kusalesu  dhammesu
viriyaṃpi   nāma   te   nāhosi   kusalesu   dhammesu  paññāpi  nāma  te
nāhosi   kusalesu   dhammesu  yo  hi  koci  bhikkhave  bhikkhu  vā  bhikkhunī
vā   sikkhaṃ   paccakkhāya   hīnāyāvattati   tassa   diṭṭheva  dhamme  ime
pañca sahadhammikā vādānupātā gārayhaṃ ṭhānaṃ āgacchanti.
     {5.1} Yo hi koci bhikkhave bhikkhu vā bhikkhunī vā sahāpi dukkhena sahāpi
domanassena   assumukhopi   2-   rudamāno  paripuṇṇaṃ  parisuddhaṃ  brahmacariyaṃ
carati  tassa  diṭṭheva  dhamme  pañca  sahadhammikā pāsaṃsaṃ 3- ṭhānaṃ āgacchanti
@Footnote: 1 Po. Ma. vādānupātā gārayhā ṭhānā. Yu. vādānuvādā gārayhā ṭhānā.
@2 Ma. pisaddo natthi. ito paraṃ īdisameva .  3 Po. Ma. Yu. pāsaṃsā ṭhānā.
@ito paraṃ īdisameva.
Katame   pañca   saddhāpi   nāma   te   ahosi  kusalesu  dhammesu  hirīpi
nāma   te   ahosi   kusalesu   dhammesu  ottappaṃpi  nāma  te  ahosi
kusalesu    dhammesu   viriyaṃpi   nāma   te   ahosi   kusalesu   dhammesu
paññāpi   nāma   te  ahosi  kusalesu  dhammesu  yo  hi  koci  bhikkhave
bhikkhu  vā  bhikkhunī  vā  sahāpi  dukkhena  sahāpi  domanassena  assumukhopi
rudamāno    paripuṇṇaṃ    parisuddhaṃ    brahmacariyaṃ   carati   tassa   diṭṭheva
dhamme ime pañca sahadhammikā pāsaṃsaṃ ṭhānaṃ āgacchantīti.
     [6]   Na   tāva   bhikkhave   akusalassa   samāpatti   hoti  yāva
saddhā   paccupaṭṭhitā   hoti   kusalesu  dhammesu  yato  ca  kho  bhikkhave
saddhā   antarahitā   hoti   assaddhiyaṃ   pariyuddhāya   1-   tiṭṭhati  atha
akusalassa   samāpatti   hoti    na   tāva  bhikkhave  akusalassa  samāpatti
hoti  yāva  hirī  paccupaṭṭhitā  hoti  kusalesu dhammesu yato ca kho bhikkhave
hirī  antarahitā  hoti  ahirikaṃ  pariyuddhāya  tiṭṭhati  atha akusalassa samāpatti
hoti  na  tāva  bhikkhave akusalassa samāpatti hoti yāva ottappaṃ paccupaṭṭhitaṃ
hoti  kusalesu  dhammesu  yato  ca  kho  bhikkhave  ottappaṃ antarahitaṃ hoti
anottappaṃ    pariyuddhāya    tiṭṭhati   atha   akusalassa   samāpatti   hoti
na   tāva  bhikkhave  akusalassa  samāpatti  hoti  yāva  viriyaṃ  paccupaṭṭhitaṃ
hoti   kusalesu  dhammesu  yato  ca  kho  bhikkhave  viriyaṃ  antarahitaṃ  hoti
@Footnote: 1 Ma. Yu. pariyuṭṭhāya. sabbattha vāresu īdisameva.
Kosajjaṃ   pariyuddhāya   tiṭṭhati  atha  akusalassa  samāpatti  hoti  na  tāva
bhikkhave   akusalassa   samāpatti   hoti  yāva  paññā  paccupaṭṭhitā  hoti
kusalesu  dhammesu  yato  ca  kho  bhikkhave paññā antarahitā hoti duppaññā
pariyuddhāya tiṭṭhati atha akusalassa samāpatti hotīti.
     [7]  Yebhuyyena  bhikkhave  sattā  kāmesu laḷitā 1- asitabyābhaṅgiṃ
bhikkhave   kulaputto   ohāya   agārasmā   anagāriyaṃ   pabbajito  hoti
saddho   pabbajito   2-   kulaputtoti   alaṃ   vacanāya   taṃ  kissa  hetu
labbhā  hi  3-  bhikkhave  yobbanena  kāmā  te  ca  kho  yādisā  vā
tādisā  vā  ye  ca  bhikkhave  hīnā  kāmā ye ca majjhimā kāmā ye ca
paṇītā    kāmā    sabbe   kāmātveva   saṅkhaṃ   gacchanti   seyyathāpi
bhikkhave    kumāro   mando   uttānaseyyako   dhātiyā   pamādamanvāya
kaṭṭhaṃ  vā  kathalaṃ  4-  vā  mukhe  āhareyya  tamenaṃ  dhātī  5- sīghaṃ sīghaṃ
manasikareyya sīghaṃ sīghaṃ manasikaritvā sīghaṃ sīghaṃ āhareyya
     {7.1}  no ce sakkuṇeyya sīghaṃ sīghaṃ āharituṃ vāmena hatthena sīghaṃ 6-
pariggahetvā   dakkhiṇena   hatthena   vaṅkaṅgulaṃ   7-  karitvā  salohitaṃpi
āhareyya  taṃ  kissa hetu atthesā bhikkhave kumārassa vihesā nesā natthīti
vadāmi  karaṇīyañca  kho  evaṃ  8-  bhikkhave dhātiyā atthakāmāya hitesiniyā
anukampikāya  anukampaṃ  upādāya  .  yato  ca  kho  bhikkhave  so kumāro
@Footnote: 1 Po. caḷitā. Yu. palālitā .  2 Ma. saddhāpabbajito .  3 Po. Ma. Yu.
@hisaddo natthi .  4 Ma. kaṭhalaṃ .  5 Ma. Yu. dhāti .  6 Ma. Yu. sīsaṃ.
@7 Ma. vaṅkaṅguliṃ .  8 Ma. etaṃ.
Vuḍḍho  1-  hoti  alaṃpañño  anapekkhā  pana  2-  bhikkhave  dhātī  tasmiṃ
kumārasmiṃ hoti attaguttodāni kumāro nālaṃ pamādāyāti
     {7.2}  evameva  kho  bhikkhave  yāvakīvañca  bhikkhuno saddhāya akataṃ
hoti  kusalesu  dhammesu  hiriyā  akataṃ  hoti  kusalesu dhammesu ottappena
akataṃ  hoti  kusalesu  dhammesu  viriyena akataṃ hoti kusalesu dhammesu paññāya
akataṃ  hoti  kusalesu  dhammesu  anurakkhitabbo  tāva  me so bhikkhave bhikkhu
hoti  yato  ca  kho  bhikkhave  bhikkhu no saddhāya kataṃ hoti kusalesu dhammesu
hiriyā  kataṃ  hoti  kusalesu  dhammesu ottappena kataṃ hoti kusalesu dhammesu
viriyena  kataṃ  hoti  kusalesu  dhammesu  paññāya  kataṃ hoti kusalesu dhammesu
anapekkho   panāhaṃ   3-  bhikkhave  tasmiṃ  bhikkhusmiṃ  homi  attaguttodāni
bhikkhave 4- bhikkhu nālaṃ pamādāyāti.
     [8]    Pañcahi   bhikkhave   dhammehi   samannāgato   bhikkhu   cavati
nappatiṭṭhāti    saddhamme   katamehi   pañhi   assaddho   bhikkhave   bhikkhu
cavati  nappatiṭṭhāti  saddhamme  ahiriko  bhikkhave  bhikkhu  cavati  nappatiṭṭhāti
saddhamme     anottappī     bhikkhave     bhikkhu    cavati    nappatiṭṭhāti
saddhamme    kusīto    bhikkhave   bhikkhu   cavati   nappatiṭṭhāti   saddhamme
duppañño   bhikkhave   bhikkhu   cavati   nappatiṭṭhāti  saddhamme  imehi  kho
bhikkhave    pañcahi   dhammehi   samannāgato   bhikkhu   cavati   nappatiṭṭhāti
saddhamme.
     {8.1}   Pañcahi   bhikkhave  dhammehi  samannāgato  bhikkhu  na  cavati
patiṭṭhāti   saddhamme   katamehi   pañcahi   saddho   bhikkhave   bhikkhu   na
@Footnote: 1 Po. Ma. Yu. sabbattha vuddho .  2 Ma. Yu. dāni .  3 Ma. Yu. dānāhaṃ.
@4 Ma. Yu. ayaṃ pāṭho natthi.
Cavati   patiṭṭhāti   saddhamme  hirimā  bhikkhave  bhikkhu  na  cavati  patiṭṭhāti
saddhamme   ottappī   bhikkhave   bhikkhu   na   cavati  patiṭṭhāti  saddhamme
āraddhaviriyo    bhikkhave    bhikkhu    na    cavati   patiṭṭhāti   saddhamme
paññavā   bhikkhave   bhikkhu   na   cavati  patiṭṭhāti  saddhamme  imehi  kho
bhikkhave   pañcahi   dhammehi   samannāgato   bhikkhu   na   cavati  patiṭṭhāti
saddhammeti.



             The Pali Tipitaka in Roman Character Volume 22 page 1-8. https://84000.org/tipitaka/read/roman_item.php?book=22&item=1&items=8              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=22&item=1&items=8&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=22&item=1&items=8              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=1&items=8              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=1              Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22

แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]