ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā
     [9]   Pañcahi   bhikkhave   dhammehi   samannāgato  bhikkhu  agāravo
appatisso     cavati     nappatiṭṭhāti    saddhamme    katamehi    pañcahi
assaddho   bhikkhave   bhikkhu   agāravo   appatisso   cavati  nappatiṭṭhāti
saddhamme    ahiriko    bhikkhave   bhikkhu   agāravo   appatisso   cavati
nappatiṭṭhāti    saddhamme    anottappī    bhikkhave    bhikkhu    agāravo
appatisso    cavati   nappatiṭṭhāti   saddhamme   kusīto   bhikkhave   bhikkhu
agāravo    appatisso    cavati    nappatiṭṭhāti    saddhamme   duppañño
bhikkhave   bhikkhu   agāravo   appatisso   cavati   nappatiṭṭhāti  saddhamme
imehi   kho   bhikkhave   pañcahi   dhammehi  samannāgato  bhikkhu  agāravo
appatisso cavati nappatiṭṭhāti saddhamme.
     {9.1}   Pañcahi   bhikkhave  dhammehi  samannāgato  bhikkhu  sagāravo
sappatisso   na   cavati   patiṭṭhāti   saddhamme   katamehi  pañcahi  saddho
bhikkhave   bhikkhu   sagāravo   sappatisso   na  cavati  patiṭṭhāti  saddhamme
hirimā     bhikkhave     bhikkhu    sagāravo    sappatisso    na    cavati
patiṭṭhāti     saddhamme     ottappī     bhikkhave    bhikkhu    sagāravo
Sappatisso   na   cavati   patiṭṭhāti   saddhamme   āraddhaviriyo   bhikkhave
bhikkhu   sagāravo   sappatisso   na   cavati  patiṭṭhāti  saddhamme  paññavā
bhikkhave   bhikkhu   sagāravo   sappatisso   na  cavati  patiṭṭhāti  saddhamme
imehi   kho   bhikkhave   pañcahi   dhammehi  samannāgato  bhikkhu  sagāravo
sappatisso na cavati patiṭṭhāti saddhammeti.
     [10]   Pañcahi   bhikkhave   dhammehi  samannāgato  bhikkhu  agāravo
appatisso  abhabbo  imasmiṃ  dhammavinaye  vuḍḍhiṃ 1- virūḷhiṃ vepullaṃ āpajjituṃ
katamehi    pañcahi   assaddho   bhikkhave   bhikkhu   agāravo   appatisso
abhabbo   imasmiṃ   dhammavinaye  vuḍḍhiṃ  virūḷhiṃ  vepullaṃ  āpajjituṃ  ahiriko
bhikkhave  bhikkhu ... Anottappī bhikkhave bhikkhu ... Kusīto bhikkhave bhikkhu ...
Duppañño  bhikkhave  bhikkhu  agāravo  appatisso  abhabbo imasmiṃ dhammavinaye
vuḍḍhiṃ    virūḷhiṃ   vepullaṃ   āpajjituṃ   imehi   kho   bhikkhave   pañcahi
dhammehi  samannāgato  bhikkhu  agāravo appatisso abhabbo imasmiṃ dhammavinaye
vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjituṃ.
     {10.1}   Pañcahi  bhikkhave  dhammehi  samannāgato  bhikkhu  sagāravo
sappatisso    bhabbo    imasmiṃ    dhammavinaye   vuḍḍhiṃ   virūḷhiṃ   vepullaṃ
āpajjituṃ   katamehi  pañcahi  saddho  bhikkhave  bhikkhu  sagāravo  sappatisso
bhabbo   imasmiṃ   dhammavinaye   vuḍḍhiṃ   virūḷhiṃ  vepullaṃ  āpajjituṃ  hirimā
bhikkhave  bhikkhu  ...  ottappī  bhikkhave bhikkhu ... Āraddhaviriyo  bhikkhave
bhikkhu   ...   paññavā   bhikkhave   bhikkhu   sagāravo  sappatisso  bhabbo
imasmiṃ   dhammavinaye   vuḍḍhiṃ   virūḷhiṃ   vepullaṃ   āpajjituṃ   imehi  kho
@Footnote: 1 Po. Ma. Yu. vuddhiṃ. sabbattha īdisameva.
Bhikkhave   pañcahi   dhammehi   samannāgato   bhikkhu   sagāravo  sappatisso
bhabbo imasmiṃ dhammavinaye vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjitunti.
                     Sekhabalavaggo paṭhamo.
                         Tassuddānaṃ
         saṅkhittaṃ vitthataṃ dukkhaṃ 1-    bhataṃ sikkhāya pañcamaṃ
         samāpatti ca kāmesu         cavanā dve agāravāti.
                       ----------
                       Balavaggo dutiyo
     [11]   Pubbāhaṃ   bhikkhave  ananussutesu  dhammesu  abhiññāvosāna-
pāramippatto   paṭijānāmi  pañcimāni  bhikkhave  tathāgatassa  tathāgatabalāni
yehi    balehi    samannāgato    tathāgato    āsabhaṇṭhānaṃ   paṭijānāti
parisāsu    sīhanādaṃ    nadati    brahmacakkaṃ   pavatteti   katamāni   pañca
saddhābalaṃ    hiribalaṃ    ottappabalaṃ   viriyabalaṃ   paññābalaṃ   imāni   kho
bhikkhave   pañca   tathāgatassa   tathāgatabalāni   yehi  balehi  samannāgato
tathāgato   āsabhaṇṭhānaṃ   paṭijānāti  parisāsu  sīhanādaṃ  nadati  brahmacakkaṃ
pavattetīti.
     [12]   Pañcimāni   bhikkhave  sekhabalāni  katamāni  pañca  saddhābalaṃ
hiribalaṃ    ottappabalaṃ    viriyabalaṃ    paññābalaṃ   imāni   kho   bhikkhave
pañca   sekhabalāni   imesaṃ   kho   bhikkhave   pañcannaṃ  sekhabalānaṃ  etaṃ
aggaṃ   etaṃ   saṅgāhikaṃ   etaṃ  saṅghātaniyaṃ  yadidaṃ  paññābalaṃ  seyyathāpi
@Footnote: 1 Ma. dukkhā.
Bhikkhave   kūṭāgārassa   etaṃ   aggaṃ  etaṃ  saṅgāhikaṃ  etaṃ  saṅghātaniyaṃ
yadidaṃ   kūṭaṃ   evameva   kho   bhikkhave   imesaṃ   pañcannaṃ   sekhabalānaṃ
etaṃ   aggaṃ   etaṃ   saṅgāhikaṃ   etaṃ   saṅghātaniyaṃ   yadidaṃ   paññābalaṃ
tasmā    tiha   bhikkhave   evaṃ   sikkhitabbaṃ   saddhābalena   samannāgatā
bhavissāma  sekhabalena  hiribalena  ... Ottappabalena ... Viriyabalena ...
Paññābalena   samannāgatā   bhavissāma   sekhabalenāti   evaṃ   hi   vo
bhikkhave sikkhitabbanti.
     [13]   Pañcimāni   bhikkhave   balāni   katamāni   pañca  saddhābalaṃ
viriyabalaṃ   satibalaṃ   samādhibalaṃ   paññābalaṃ   imāni   kho   bhikkhave  pañca
balānīti.
     [14]   Pañcimāni   bhikkhave   balāni   katamāni   pañca  saddhābalaṃ
viriyabalaṃ   satibalaṃ   samādhibalaṃ   paññābalaṃ   katamañca   bhikkhave   saddhābalaṃ
idha   bhikkhave   ariyasāvako   saddho   hoti  saddahati  tathāgatassa  bodhiṃ
itipi   so   bhagavā   arahaṃ   sammāsambuddho  vijjācaraṇasampanno  sugato
lokavidū    anuttaro    purisadammasārathi   satthā   devamanussānaṃ   buddho
bhagavāti   idaṃ  vuccati  bhikkhave  saddhābalaṃ  .  katamañca  bhikkhave  viriyabalaṃ
idha   bhikkhave   ariyasāvako   āraddhaviriyo   viharati  akusalānaṃ  dhammānaṃ
pahānāya    kusalānaṃ    dhammānaṃ   upasampadāya   thāmavā   daḷhaparakkamo
anikkhittadhuro  kusalesu  dhammesu  idaṃ  vuccati  bhikkhave  viriyabalaṃ. Katamañca
Bhikkhave   satibalaṃ   idha   bhikkhave   ariyasāvako   satimā  hoti  paramena
satinepakkena   samannāgato   cirakataṃpi   cirabhāsitaṃpi   saritā   anussaritā
idaṃ  vuccati  bhikkhave  satibalaṃ  .  katamañca  bhikkhave  samādhibalaṃ idha bhikkhave
ariyasāvako  vivicceva  kāmehi  vivicca  akusalehi dhammehi savitakkaṃ savicāraṃ
vivekajaṃ  pītisukhaṃ  paṭhamaṃ  jhānaṃ  upasampajja  viharati  vitakkavicārānaṃ  vūpasamā
ajjhattaṃ   sampasādanaṃ   cetaso   ekodibhāvaṃ  avitakkaṃ  avicāraṃ  samādhijaṃ
pītisukhaṃ  dutiyaṃ  jhānaṃ  upasampajja  viharati  pītiyā  ca  virāgā upekkhako ca
viharati  sato  ca  sampajāno  sukhañca  kāyena  paṭisaṃvedeti  yantaṃ  ariyā
ācikkhanti  upekkhako  satimā  sukhavihārīti  tatiyaṃ  jhānaṃ  upasampajja viharati
sukhassa   ca  pahānā  dukkhassa  ca  pahānā  pubbeva  somanassadomanassānaṃ
atthaṅgamā     adukkhamasukhaṃ     upekkhāsatipārisuddhiṃ     catutthaṃ     jhānaṃ
upasampajja  viharati  idaṃ  vuccati  bhikkhave  samādhibalaṃ  .  katamañca  bhikkhave
paññābalaṃ   idha   bhikkhave   ariyasāvako  paññavā  hoti  udayatthagāminiyā
paññāya    samannāgato   ariyāya   nibbedhikāya   sammādukkhakkhayagāminiyā
idaṃ vuccati bhikkhave paññābalaṃ. Imāni kho bhikkhave pañca balānīti.
     [15]   Pañcimāni   bhikkhave   balāni   katamāni   pañca  saddhābalaṃ
viriyabalaṃ   satibalaṃ   samādhibalaṃ   paññābalaṃ   kattha   ca  bhikkhave  saddhābalaṃ
daṭṭhabbaṃ    catūsu   sotāpattiyaṅgesu   ettha   saddhābalaṃ   daṭṭhabbaṃ  .
Kattha   ca   bhikkhave   viriyabalaṃ   daṭṭhabbaṃ   catūsu  sammappadhānesu  ettha
Viriyabalaṃ    daṭṭhabbaṃ    kattha    ca   bhikkhave   satibalaṃ   daṭṭhabbaṃ   catūsu
satipaṭṭhānesu   ettha  satibalaṃ  daṭṭhabbaṃ  .  kattha  ca  bhikkhave  samādhibalaṃ
daṭṭhabbaṃ   catūsu   jhānesu   ettha   samādhibalaṃ   daṭṭhabbaṃ   .  kattha  ca
bhikkhave   paññābalaṃ   daṭṭhabbaṃ   catūsu   ariyasaccesu   ettha   paññābalaṃ
daṭṭhabbaṃ. Imāni kho bhikkhave pañca balānīti.
     [16]   Pañcimāni   bhikkhave   balāni   katamāni   pañca  saddhābalaṃ
viriyabalaṃ   satibalaṃ   samādhibalaṃ   paññābalaṃ  .  imāni  kho  bhikkhave  pañca
balāni   .   imesaṃ   kho  bhikkhave  pañcannaṃ  balānaṃ  etaṃ  aggaṃ  etaṃ
saṅgāhikaṃ   etaṃ   saṅghātaniyaṃ   yadidaṃ  paññābalaṃ  .  seyyathāpi  bhikkhave
kūṭāgārassa   etaṃ  aggaṃ  etaṃ  saṅgāhikaṃ  etaṃ  saṅghātaniyaṃ  yadidaṃ  kūṭaṃ
evameva   kho   bhikkhave   imesaṃ   pañcannaṃ  balānaṃ  etaṃ  aggaṃ  etaṃ
saṅgāhikaṃ etaṃ saṅghātaniyaṃ yadidaṃ paññābalanti.



             The Pali Tipitaka in Roman Character Volume 22 page 8-13. https://84000.org/tipitaka/read/roman_item.php?book=22&item=9&items=8              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=22&item=9&items=8&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=22&item=9&items=8              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=9&items=8              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=9              Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]