ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
ไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā

page1.

Suttantapiṭake aṅguttaranikāyassa tatiyo bhāgo ------- pañcakanipāto namo tassa bhagavato arahato sammāsambuddhassa. Paṭhamapaṇṇāsako sekhabalavaggo paṭhamo [1] Evamme sutaṃ . ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tatra kho bhagavā bhikkhū āmantesi bhikkhavoti . bhadanteti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca pañcimāni bhikkhave sekhabalāni katamāni pañca saddhābalaṃ hiribalaṃ ottappabalaṃ viriyabalaṃ paññābalaṃ imāni kho bhikkhave pañca sekhabalāni tasmā tiha bhikkhave evaṃ sikkhitabbaṃ saddhābalena samannāgatā bhavissāma sekhabalena hiribalena samannāgatā bhavissāma sekhabalena ottappabalena samannāgatā bhavissāma sekhabalena viriyabalena samannāgatā bhavissāma sekhabalena paññābalena samannāgatā bhavissāma sekhabalenāti evaṃ hi vo bhikkhave sikkhitabbanti. [1]- @Footnote: 1 ito paraṃ Po. Ma. idamavoca bhagavā attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.

--------------------------------------------------------------------------------------------- page2.

[2] Pañcimāni bhikkhave sekhabalāni katamāni pañca saddhābalaṃ hiribalaṃ ottappabalaṃ viriyabalaṃ paññābalaṃ . katamañca bhikkhave saddhābalaṃ idha bhikkhave ariyasāvako saddho hoti saddahati tathāgatassa bodhiṃ itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavāti idaṃ vuccati bhikkhave saddhābalaṃ. {2.1} Katamañca bhikkhave hiribalaṃ idha bhikkhave ariyasāvako hirimā hoti hiriyati kāyaduccaritena vacīduccaritena manoduccaritena hiriyati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā idaṃ vuccati bhikkhave hiribalaṃ. {2.2} Katamañca bhikkhave ottappabalaṃ idha bhikkhave ariyasāvako ottappī hoti ottappati kāyaduccaritena vacīduccaritena manoduccaritena ottappati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā idaṃ vuccati bhikkhave ottappabalaṃ. {2.3} Katamañca bhikkhave viriyabalaṃ idha bhikkhave ariyasāvako āraddhaviriyo viharati akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ upasampadāya thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu idaṃ vuccati bhikkhave viriyabalaṃ. {2.4} Katamañca bhikkhave paññābalaṃ idha bhikkhave ariyasāvako paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammādukkhakkhayagāminiyā idaṃ vuccati bhikkhave paññābalaṃ . Imāni kho bhikkhave pañca sekhabalāni tasmā tiha bhikkhave evaṃ

--------------------------------------------------------------------------------------------- page3.

Sikkhitabbaṃ saddhābalena samannāgatā bhavissāma sekhabalena hiribalena ... Ottappabalena ... viriyabalena ... paññābalena samannāgatā bhavissāma sekhabalenāti evaṃ hi vo bhikkhave sikkhitabbanti. [3] Pañcahi bhikkhave dhammehi samannāgato bhikkhu diṭṭheva dhamme dukkhaṃ viharati savighātaṃ saupāyāsaṃ sapariḷāhaṃ kāyassa [1]- bhedā parammaraṇā duggati pāṭikaṅkhā katamehi pañcahi idha bhikkhave bhikkhu assaddho hoti ahiriko hoti anottappī hoti kusīto 2- hoti duppañño hoti imehi kho bhikkhave pañcahi dhammehi samannāgato bhikkhu diṭṭheva dhamme dukkhaṃ viharati savighātaṃ saupāyāsaṃ sapariḷāhaṃ kāyassa bhedā parammaraṇā duggati pāṭikaṅkhā . Pañcahi bhikkhave dhammehi samannāgato bhikkhu diṭṭheva dhamme sukhaṃ viharati avighātaṃ anupāyāsaṃ apariḷāhaṃ kāyassa bhedā parammaraṇā sugati pāṭikaṅkhā katamehi pañcahi idha bhikkhave bhikkhu saddho hoti hirimā hoti ottappī hoti āraddhaviriyo hoti paññavā hoti imehi kho bhikkhave pañcahi dhammehi samannāgato bhikkhu diṭṭheva dhamme sukhaṃ viharati avighātaṃ anupāyāsaṃ apariḷāhaṃ kāyassa bhedā parammaraṇā sugati pāṭikaṅkhāti. [4] Pañcahi bhikkhave dhammehi samannāgato bhikkhu yathābhataṃ nikkhitto evaṃ niraye katamehi pañcahi idha bhikkhave bhikkhu assaddho hoti ahiriko hoti anottappī hoti kusīto @Footnote: 1 Ma. sabbattha vāresu etthantare casaddo atthi . 2 Po. Yu. sabbattha vāresu @kusito.

--------------------------------------------------------------------------------------------- page4.

Hoti duppañño hoti imehi kho bhikkhave pañcahi dhammehi samannāgato bhikkhu yathābhataṃ nikkhitto evaṃ niraye . pañcahi bhikkhave dhammehi samannāgato bhikkhu yathābhataṃ nikkhitto evaṃ sagge katamehi pañcahi idha bhikkhave bhikkhu saddho hoti hirimā hoti ottappī hoti āraddhaviriyo hoti paññavā hoti imehi kho bhikkhave pañcahi dhammehi samannāgato bhikkhu yathābhataṃ nikkhitto evaṃ saggeti. [5] Yo hi koci bhikkhave bhikkhu vā bhikkhunī vā sikkhaṃ paccakkhāya hīnāyāvattati tassa diṭṭheva dhamme pañca sahadhammikā vādānupātā 1- gārayhaṃ ṭhānaṃ āgacchanti katame pañca saddhāpi nāma te nāhosi kusalesu dhammesu hirīpi nāma te nāhosi kusalesu dhammesu ottappaṃpi nāma te nāhosi kusalesu dhammesu viriyaṃpi nāma te nāhosi kusalesu dhammesu paññāpi nāma te nāhosi kusalesu dhammesu yo hi koci bhikkhave bhikkhu vā bhikkhunī vā sikkhaṃ paccakkhāya hīnāyāvattati tassa diṭṭheva dhamme ime pañca sahadhammikā vādānupātā gārayhaṃ ṭhānaṃ āgacchanti. {5.1} Yo hi koci bhikkhave bhikkhu vā bhikkhunī vā sahāpi dukkhena sahāpi domanassena assumukhopi 2- rudamāno paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carati tassa diṭṭheva dhamme pañca sahadhammikā pāsaṃsaṃ 3- ṭhānaṃ āgacchanti @Footnote: 1 Po. Ma. vādānupātā gārayhā ṭhānā. Yu. vādānuvādā gārayhā ṭhānā. @2 Ma. pisaddo natthi. ito paraṃ īdisameva . 3 Po. Ma. Yu. pāsaṃsā ṭhānā. @ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page5.

Katame pañca saddhāpi nāma te ahosi kusalesu dhammesu hirīpi nāma te ahosi kusalesu dhammesu ottappaṃpi nāma te ahosi kusalesu dhammesu viriyaṃpi nāma te ahosi kusalesu dhammesu paññāpi nāma te ahosi kusalesu dhammesu yo hi koci bhikkhave bhikkhu vā bhikkhunī vā sahāpi dukkhena sahāpi domanassena assumukhopi rudamāno paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carati tassa diṭṭheva dhamme ime pañca sahadhammikā pāsaṃsaṃ ṭhānaṃ āgacchantīti. [6] Na tāva bhikkhave akusalassa samāpatti hoti yāva saddhā paccupaṭṭhitā hoti kusalesu dhammesu yato ca kho bhikkhave saddhā antarahitā hoti assaddhiyaṃ pariyuddhāya 1- tiṭṭhati atha akusalassa samāpatti hoti na tāva bhikkhave akusalassa samāpatti hoti yāva hirī paccupaṭṭhitā hoti kusalesu dhammesu yato ca kho bhikkhave hirī antarahitā hoti ahirikaṃ pariyuddhāya tiṭṭhati atha akusalassa samāpatti hoti na tāva bhikkhave akusalassa samāpatti hoti yāva ottappaṃ paccupaṭṭhitaṃ hoti kusalesu dhammesu yato ca kho bhikkhave ottappaṃ antarahitaṃ hoti anottappaṃ pariyuddhāya tiṭṭhati atha akusalassa samāpatti hoti na tāva bhikkhave akusalassa samāpatti hoti yāva viriyaṃ paccupaṭṭhitaṃ hoti kusalesu dhammesu yato ca kho bhikkhave viriyaṃ antarahitaṃ hoti @Footnote: 1 Ma. Yu. pariyuṭṭhāya. sabbattha vāresu īdisameva.

--------------------------------------------------------------------------------------------- page6.

Kosajjaṃ pariyuddhāya tiṭṭhati atha akusalassa samāpatti hoti na tāva bhikkhave akusalassa samāpatti hoti yāva paññā paccupaṭṭhitā hoti kusalesu dhammesu yato ca kho bhikkhave paññā antarahitā hoti duppaññā pariyuddhāya tiṭṭhati atha akusalassa samāpatti hotīti. [7] Yebhuyyena bhikkhave sattā kāmesu laḷitā 1- asitabyābhaṅgiṃ bhikkhave kulaputto ohāya agārasmā anagāriyaṃ pabbajito hoti saddho pabbajito 2- kulaputtoti alaṃ vacanāya taṃ kissa hetu labbhā hi 3- bhikkhave yobbanena kāmā te ca kho yādisā vā tādisā vā ye ca bhikkhave hīnā kāmā ye ca majjhimā kāmā ye ca paṇītā kāmā sabbe kāmātveva saṅkhaṃ gacchanti seyyathāpi bhikkhave kumāro mando uttānaseyyako dhātiyā pamādamanvāya kaṭṭhaṃ vā kathalaṃ 4- vā mukhe āhareyya tamenaṃ dhātī 5- sīghaṃ sīghaṃ manasikareyya sīghaṃ sīghaṃ manasikaritvā sīghaṃ sīghaṃ āhareyya {7.1} no ce sakkuṇeyya sīghaṃ sīghaṃ āharituṃ vāmena hatthena sīghaṃ 6- pariggahetvā dakkhiṇena hatthena vaṅkaṅgulaṃ 7- karitvā salohitaṃpi āhareyya taṃ kissa hetu atthesā bhikkhave kumārassa vihesā nesā natthīti vadāmi karaṇīyañca kho evaṃ 8- bhikkhave dhātiyā atthakāmāya hitesiniyā anukampikāya anukampaṃ upādāya . yato ca kho bhikkhave so kumāro @Footnote: 1 Po. caḷitā. Yu. palālitā . 2 Ma. saddhāpabbajito . 3 Po. Ma. Yu. @hisaddo natthi . 4 Ma. kaṭhalaṃ . 5 Ma. Yu. dhāti . 6 Ma. Yu. sīsaṃ. @7 Ma. vaṅkaṅguliṃ . 8 Ma. etaṃ.

--------------------------------------------------------------------------------------------- page7.

Vuḍḍho 1- hoti alaṃpañño anapekkhā pana 2- bhikkhave dhātī tasmiṃ kumārasmiṃ hoti attaguttodāni kumāro nālaṃ pamādāyāti {7.2} evameva kho bhikkhave yāvakīvañca bhikkhuno saddhāya akataṃ hoti kusalesu dhammesu hiriyā akataṃ hoti kusalesu dhammesu ottappena akataṃ hoti kusalesu dhammesu viriyena akataṃ hoti kusalesu dhammesu paññāya akataṃ hoti kusalesu dhammesu anurakkhitabbo tāva me so bhikkhave bhikkhu hoti yato ca kho bhikkhave bhikkhu no saddhāya kataṃ hoti kusalesu dhammesu hiriyā kataṃ hoti kusalesu dhammesu ottappena kataṃ hoti kusalesu dhammesu viriyena kataṃ hoti kusalesu dhammesu paññāya kataṃ hoti kusalesu dhammesu anapekkho panāhaṃ 3- bhikkhave tasmiṃ bhikkhusmiṃ homi attaguttodāni bhikkhave 4- bhikkhu nālaṃ pamādāyāti. [8] Pañcahi bhikkhave dhammehi samannāgato bhikkhu cavati nappatiṭṭhāti saddhamme katamehi pañhi assaddho bhikkhave bhikkhu cavati nappatiṭṭhāti saddhamme ahiriko bhikkhave bhikkhu cavati nappatiṭṭhāti saddhamme anottappī bhikkhave bhikkhu cavati nappatiṭṭhāti saddhamme kusīto bhikkhave bhikkhu cavati nappatiṭṭhāti saddhamme duppañño bhikkhave bhikkhu cavati nappatiṭṭhāti saddhamme imehi kho bhikkhave pañcahi dhammehi samannāgato bhikkhu cavati nappatiṭṭhāti saddhamme. {8.1} Pañcahi bhikkhave dhammehi samannāgato bhikkhu na cavati patiṭṭhāti saddhamme katamehi pañcahi saddho bhikkhave bhikkhu na @Footnote: 1 Po. Ma. Yu. sabbattha vuddho . 2 Ma. Yu. dāni . 3 Ma. Yu. dānāhaṃ. @4 Ma. Yu. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page8.

Cavati patiṭṭhāti saddhamme hirimā bhikkhave bhikkhu na cavati patiṭṭhāti saddhamme ottappī bhikkhave bhikkhu na cavati patiṭṭhāti saddhamme āraddhaviriyo bhikkhave bhikkhu na cavati patiṭṭhāti saddhamme paññavā bhikkhave bhikkhu na cavati patiṭṭhāti saddhamme imehi kho bhikkhave pañcahi dhammehi samannāgato bhikkhu na cavati patiṭṭhāti saddhammeti.


             The Pali Tipitaka in Roman Character Volume 22 page 1-8. https://84000.org/tipitaka/read/roman_item.php?book=22&item=1&items=8&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=22&item=1&items=8&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=22&item=1&items=8&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=1&items=8&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=1              Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22

ไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]