ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā
     [178]   Taṃ   kiṃ   maññatha   bhikkhave   apinu  tumhehi  diṭṭhaṃ  vā
sutaṃ   vā   ayaṃ   puriso   pāṇātipātaṃ  pahāya  pāṇātipātā  paṭivirato
hoti   1-  tamenaṃ  rājāno  gahetvā  pāṇātipātāveramaṇīhetu  hananti
vā  bandhanti  vā  pabbājenti  vā  yathāpaccayaṃ vā karontīti. No hetaṃ
bhante.
     {178.1}  Sādhu  bhikkhave  mayāpi  kho  etaṃ bhikkhave neva diṭṭhaṃ na
sutaṃ  ayaṃ  puriso  pāṇātipātaṃ  pahāya  pāṇātipātā  paṭivirato  hoti 1-
tamenaṃ  rājāno  gahetvā  pāṇātipātāveramaṇīhetu  hananti  vā bandhanti
vā  pabbājenti  vā  yathāpaccayaṃ  vā karontīti apicakhvassa 2- tadeva 3-
@Footnote: 1 Ma. paṭiviratoti .  2 Ma. Yu. apicakhvāssa .  3 Ma. Yu. tameva.

--------------------------------------------------------------------------------------------- page233.

Pāpakammaṃ pavedeti 1- ayaṃ puriso itthiṃ vā purisaṃ vā jīvitā voropetīti 2- tamenaṃ rājāno gahetvā pāṇātipātahetu hananti vā bandhanti vā pabbājenti vā yathāpaccayaṃ vā karonti apinu tumhehi evarūpaṃ diṭṭhaṃ vā sutaṃ vāti diṭṭhañca no bhante sutañca suyyissati cāti. {178.2} Taṃ kiṃ maññatha bhikkhave apinu tumhehi diṭṭhaṃ vā sutaṃ vā ayaṃ puriso adinnādānaṃ pahāya adinnādānā paṭivirato hoti tamenaṃ rājāno gahetvā adinnādānāveramaṇīhetu hananti vā bandhanti vā pabbājenti vā yathāpaccayaṃ vā karontīti. No hetaṃ bhante. {178.3} Sādhu bhikkhave mayāpi kho etaṃ bhikkhave neva diṭṭhaṃ na sutaṃ ayaṃ puriso adinnādānaṃ pahāya adinnādānā paṭivirato hoti tamenaṃ rājāno gahetvā adinnādānāveramaṇīhetu hananti vā bandhanti vā pabbājenti vā yathāpaccayaṃ vā karontīti apicakhvassa tadeva pāpakammaṃ pavedeti ayaṃ puriso gāmā vā araññā vā adinnaṃ theyyasaṅkhātaṃ ādiyati 3- tamenaṃ rājāno gahetvā adinnādānahetu hananti vā bandhanti vā pabbājenti vā yathāpaccayaṃ vā karonti apinu tumhehi evarūpaṃ diṭṭhaṃ vā sutaṃ vāti diṭṭhañca no bhante sutañca suyyissati cāti . taṃ kiṃ maññatha bhikkhave apinu tumhehi diṭṭhaṃ vā sutaṃ vā ayaṃ puriso kāmesu micchācāraṃ pahāya kāmesu micchācārā paṭivirato hoti tamenaṃ rājāno gahetvā kāmesu micchācārāveramaṇīhetu hananti vā bandhanti vā pabbājenti vā yathāpaccayaṃ vā karontīti . no @Footnote: 1 Ma. Yu. pavedenti . 2 Ma. Yu. voropesīti . 3 Ma. Yu. ādiyīti.

--------------------------------------------------------------------------------------------- page234.

Hetaṃ bhante. {178.4} Sādhu bhikkhave mayāpi kho etaṃ bhikkhave neva diṭṭhaṃ na sutaṃ ayaṃ puriso kāmesu micchācāraṃ pahāya kāmesu micchācārā paṭivirato hoti tamenaṃ rājāno gahetvā kāmesu micchācārāveramaṇīhetu hananti vā bandhanti vā pabbājenti vā yathāpaccayaṃ vā karontīti apicakhvassa tadeva pāpakammaṃ pavedeti ayaṃ puriso paritthīsu parakumārīsu cārittaṃ āpajjati 1- tamenaṃ rājāno gahetvā kāmesu micchācārahetu hananti vā bandhanti vā pabbājenti vā yathāpaccayaṃ vā karonti apinu tumhehi evarūpaṃ diṭṭhaṃ vā sutaṃ vāti diṭṭhañca no bhante sutañca suyyissati cāti. {178.5} Taṃ kiṃ maññatha bhikkhave apinu tumhehi diṭṭhaṃ vā sutaṃ vā ayaṃ puriso musāvādaṃ pahāya musāvādā paṭivirato hoti tamenaṃ rājāno gahetvā musāvādāveramaṇīhetu hananti vā bandhanti vā pabbājenti vā yathāpaccayaṃ vā karontīti . no hetaṃ bhante. {178.6} Sādhu bhikkhave mayāpi kho etaṃ bhikkhave neva diṭṭhaṃ na sutaṃ ayaṃ puriso musāvādaṃ pahāya musāvādā paṭivirato hoti tamenaṃ rājāno gahetvā musāvādāveramaṇīhetu hananti vā bandhanti vā pabbājenti vā yathāpaccayaṃ vā karontīti apicakhvassa tadeva pāpakammaṃ pavedeti ayaṃ puriso gahapatissa vā gahapatiputtassa vā musāvādena atthaṃ bhañjati 2- tamenaṃ rājāno gahetvā musāvādahetu hananti vā bandhanti vā pabbājenti vā yathāpaccayaṃ vā karonti apinu tumhehi evarūpaṃ diṭṭhaṃ vā sutaṃ vāti diṭṭhañca no bhante sutañca suyyissati @Footnote: 1 Po. āpajjatīti. Ma. Yu. āpajjīti. aparaṃpi īdisameva. @2 Po. Yu. bhaṇjīti. Ma. pabhañjīti. ito paraṃ evaṃ ñātabbaṃ.

--------------------------------------------------------------------------------------------- page235.

Cāti. {178.7} Taṃ kiṃ maññatha bhikkhave apinu tumhehi diṭṭhaṃ vā sutaṃ vā ayaṃ puriso surāmerayamajjapamādaṭṭhānaṃ pahāya surāmerayamajjapamādaṭṭhānā paṭivirato hoti tamenaṃ rājāno gahetvā surāmerayamajjapamā- daṭṭhānāveramaṇīhetu hananti vā bandhanti vā pabbājenti vā yathāpaccayaṃ vā karontīti. No hetaṃ bhante. {178.8} Sādhu bhikkhave mayāpi kho etaṃ bhikkhave neva diṭṭhaṃ na sutaṃ ayaṃ puriso surāmerayamajjapamādaṭṭhānaṃ pahāya surāmerayamajjapamādaṭṭhānā paṭivirato hoti tamenaṃ rājāno gahetvā surāmerayamajjapamādaṭṭhānāveramaṇīhetu hananti vā bandhanti vā pabbājenti vā yathāpaccayaṃ vā karontīti apicakhvassa tadeva pāpakammaṃ pavedeti ayaṃ puriso surāmerayamajjapamādaṭṭhānaṃ anuyutto itthiṃ vā purisaṃ vā jīvitā voropeti 1- ayaṃ puriso surāmerayamajja- pamādaṭṭhānaṃ anuyutto gāmā vā araññā vā adinnaṃ theyyasaṅkhātaṃ ādiyati 2- ayaṃ puriso surāmerayamajjapamādaṭṭhānaṃ anuyutto paritthīsu parakumārīsu cārittaṃ āpajjati ayaṃ puriso surāmerayamajjapamādaṭṭhānaṃ anuyutto gahapatissa vā gahapatiputtassa vā musāvādena atthaṃ bhañjati tamenaṃ rājāno gahetvā surāmerayamajjapamādaṭṭhānahetu hananti vā bandhanti vā pabbājenti vā yathāpaccayaṃ vā karonti apinu tumhehi evarūpaṃ diṭṭhaṃ vā sutaṃ vāti diṭṭhañca no bhante sutañca suyyissati cāti. @Footnote: 1 Ma. Yu. voropesi . 2 Ma. Yu. ādiyi.

--------------------------------------------------------------------------------------------- page236.

[179] Athakho anāthapiṇḍiko gahapati pañcamattehi upāsakasatehi parivuto yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . athakho bhagavā āyasmantaṃ sārīputtaṃ āmantesi yaṅkañci sārīputta jāneyyātha gihiṃ odātavasanaṃ pañcasu sikkhāpadesu saṃvutakammantaṃ catunnañca ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhiṃ akicchalābhiṃ akasiralābhiṃ so ākaṅkhamāno attanāva attānaṃ byākareyya khīṇanirayomhi khīṇatiracchānayoni khīṇapittivisayo khīṇāpāyaduggativinipāto sotāpannohamasmi avinipātadhammo niyato sambodhiparāyanoti. {179.1} Katamesu pañcasu sikkhāpadesu saṃvutakammanto hoti idha sārīputta ariyasāvako pāṇātipātā paṭivirato hoti adinnādānā paṭivirato hoti kāmesu micchācārā paṭivirato hoti musāvādā paṭivirato hoti surāmerayamajjapamādaṭṭhānā paṭivirato hoti . imesu pañcasu sikkhāpadesu saṃvutakammanto hoti. {179.2} Katamesaṃ catunnaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī . idha sārīputta ariyasāvako buddhe aveccappasādena samannāgato hoti itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavāti ayamassa paṭhamo ābhicetasiko diṭṭhadhammasukhavihāro adhigato hoti avisuddhassa cittassa visuddhiyā apariyodātassa cittassa pariyodapanāya. {179.3} Puna caparaṃ sārīputta ariyasāvako dhamme aveccappasādena samannāgato

--------------------------------------------------------------------------------------------- page237.

Hoti svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhīti ayamassa dutiyo ābhicetasiko diṭṭhadhammasukhavihāro adhigato hoti avisuddhassa cittassa visuddhiyā apariyodātassa cittassa pariyodapanāya. {179.4} Puna caparaṃ sārīputta ariyasāvako saṅghe aveccappasādena samannāgato hoti supaṭipanno bhagavato sāvakasaṅgho ujupaṭipanno bhagavato sāvakasaṅgho ñāyapaṭipanno bhagavato sāvakasaṅgho sāmīcipaṭipanno bhagavato sāvakasaṅgho yadidaṃ cattāri purisayugāni aṭṭha purisapuggalā esa bhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti ayamassa tatiyo ābhicetasiko diṭṭhadhammasukhavihāro adhigato hoti avisuddhassa cittassa visuddhiyā apariyodātassa cittassa pariyodapanāya. {179.5} Puna caparaṃ sārīputta ariyasāvako ariyakantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññūpasatthehi samādhisaṃvattanikehi ayamassa catuttho ābhicetasiko diṭṭhadhammasukhavihāro adhigato hoti avisuddhassa cittassa visuddhiyā apariyodātassa cittassa pariyodapanāya . imesaṃ catunnaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī . Yaṅkañci sārīputta jāneyyātha gihiṃ odātavasanaṃ imesu pañcasu sikkhāpadesu saṃvutakammantaṃ imesañca catunnaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ @Footnote: 1 Ma. Yu. etthantare aparāmaṭṭhehīti atthi.

--------------------------------------------------------------------------------------------- page238.

Nikāmalābhiṃ akicchalābhiṃ akasiralābhiṃ so ākaṅkhamāno attanāva attānaṃ byākareyya khīṇanirayomhi khīṇatiracchānayoni khīṇapittivisayo 1- khīṇāpāya- duggativinipāto sotāpannohamasmi avinipātadhammo niyato sambodhiparāyanoti. Nirayesu bhayaṃ disvā pāpāni parivajjaye ariyadhammaṃ samādāya paṇḍito parivajjaye na hiṃse pāṇabhūtāni vijjamāne parakkame musā ca na bhaṇe jānaṃ adinnaṃ na parāmase sehi 2- dārehi santuṭṭho paradārañca nārame 3- merayaṃ vāruṇiṃ jantu na pive cittamohaniṃ anussareyya sambuddhaṃ dhammaṃ cānuvitakkaye 4- abyāpajjhaṃ hitaṃ cittaṃ devalokāya bhāvaye upaṭṭhite deyyadhamme puññatthassa jigiṃsato 5- santesu paṭhamaṃ dinnā vipulā hoti dakkhiṇā. Santo have pavakkhāmi sārīputta suṇohi me iti kaṇhāsu setāsu rohiṇīsu cārīsu vā kammāsāsu sarūpāsu gosu pārevatāsu 6- vā yāsukāsuci etāsu danto jāyati puṅgavo dhoreyho balasampanno kalyāṇajavanikkamo @Footnote: 1 Ma. khīṇapetti ... . 2 Po. sakehi . 3 Ma. Yu. ārame. @4 Po. dhammaṃ anuvi .... Ma. dhammañcānu .... 5 Ma. jigīsato. @6 Yu. pārāpatāsu.

--------------------------------------------------------------------------------------------- page239.

Tameva bhāre yuñjanti nāssa vaṇṇaṃ parikkhare evameva manussesu yasmiṃkasmiñci jātiye khattiye brāhmaṇe vesse sudde caṇḍālapukkuse yāsukāsuci 1- etāsu danto jāyati subbato dhammaṭṭho sīlasampanno saccavādī hirīmano pahīnajātimaraṇo brahmacariyassa kevalī pannabhāro visaṃyutto katakicco anāsavo pāragū sabbadhammānaṃ anupādāya nibbuto tasmiñca viraje khette vipulā hoti dakkhiṇā. Bālā ca avijānantā dummedhā assutāvino bahiddhā denti 2- dānāni na hi sante upāsare. Ye ca sante upāsanti sappaññe dhīrasammate saddhā ca nesaṃ sugate mūlajātā patiṭṭhitā devalokañca te yanti kule vā idha jāyare anupubbena nibbānaṃ adhigacchanti paṇḍitāti. [180] Ekaṃ samayaṃ bhagavā kosalesu cārikaṃ carati mahatā bhikkhusaṅghena saddhiṃ addasā kho bhagavā addhānamaggapaṭipanno aññatarasmiṃ padese mahantaṃ sālavanaṃ disvāna maggā okkamma yena taṃ sālavanaṃ tenupasaṅkami upasaṅkamitvā taṃ sālavanaṃ ajjhogāhetvā aññatarasmiṃ padese sitaṃ pātvākāsi . athakho āyasamto ānandassa etadahosi @Footnote: 1 Po. Yu. kāsu ca . 2 Po. Ma. dadanti.

--------------------------------------------------------------------------------------------- page240.

Ko nu kho hetu ko paccayo bhagavato sitassa pātukammāya na akāraṇena tathāgatā sitaṃ pātukarontīti . athakho āyasmā ānando bhagavantaṃ etadavoca ko nu kho bhante hetu ko paccayo bhagavato sitassa pātukammāya na akāraṇena tathāgatā sitaṃ pātukarontīti. {180.1} Bhūtapubbaṃ ānanda imasmiṃ padese nagaraṃ ahosi iddhañceva phītañca bahujanaṃ ākiṇṇamanussaṃ taṃ kho panānanda nagaraṃ kassapo bhagavā arahaṃ sammāsambuddho upanissāya viharati 1- kassapassa kho panānanda bhagavato arahato sammāsambuddhassa bhavesī nāma upāsako ahosi sīlesu aparipūrakārī bhavesinā kho ānanda upāsakena pañcamattāni upāsakasatāni paṭidesitāni samādapitāni ahesuṃ sīlesu aparipūrakārino athakho ānanda bhavesissa upāsakassa etadahosi ahaṃ kho imesaṃ pañcannaṃ upāsakasatānaṃ bahūpakāro pubbaṅgamo samādapetā ahañcamhi sīlesu aparipūrakārī imānipi pañca upāsakasatāni sīlesu aparipūrakārino iccetaṃ samasamaṃ natthi kiñci atirekaṃ handāhaṃ atirekāyāti. {180.2} Athakho ānanda bhavesī 2- upāsako yena tāni pañca upāsakasatāni tenupasaṅkami upasaṅkamitvā tāni pañca upāsakasatāni etadavoca ajjatagge maṃ āyasmanto sīlesu paripūrakāriṃ dhārethāti. Athakho ānanda tesaṃ pañcannaṃ upāsakasatānaṃ etadahosi ayyo kho bhavesī amhākaṃ bahūpakāro pubbaṅgamo samādapetā @Footnote: 1 Ma. Yu. vihāsi . 2 Ma. Yu. gavesī.

--------------------------------------------------------------------------------------------- page241.

Ayyo hi nāma bhavesī 1- sīlesu paripūrakārī bhavissati kimaṅgaṃ pana mayanti . athakho ānanda tāni pañca upāsakasatāni yena bhavesī upāsako tenupasaṅkamiṃsu upasaṅkamitvā bhavesiṃ upāsakaṃ etadavocuṃ ajjatagge ayyo bhavesī imānipi pañca upāsakasatāni sīlesu paripūrakārino dhāretūti . athakho ānanda bhavesissa upāsakassa etadahosi ahaṃ kho imesaṃ pañcannaṃ upāsakasatānaṃ bahūpakāro pubbaṅgamo samādapetā ahañcamhi sīlesu paripūrakārī imānipi 2- pañca upāsakasatāni sīlesu paripūrakārino iccetaṃ samasamaṃ natthi kiñci atirekaṃ handāhaṃ atirekāyāti. {180.3} Athakho ānanda bhavesī upāsako yena tāni pañca upāsakasatāni tenupasaṅkami upasaṅkamitvā tāni pañca upāsakasatāni etadavoca ajjatagge maṃ āyasmanto brahmacāriṃ dhāretha ārācāriṃ virataṃ methunā gāmadhammāti . athakho ānanda tesaṃ pañcannaṃ upāsakasatānaṃ etadahosi ayyo kho bhavesī amhākaṃ bahūpakāro pubbaṅgamo samādapetā ayyo hi nāma bhavesī brahmacārī bhavissati ārācārī virato methunā gāmadhammā kimaṅgaṃ pana mayanti . athakho ānanda tāni pañca upāsakasatāni yena bhavesī upāsako tenupasaṅkamiṃsu upasaṅkamitvā bhavesiṃ upāsakaṃ etadavocuṃ ajjatagge ayyo bhavesī imānipi @Footnote: 1 Ma. Yu. gavesī. sabbattha īdisameva . 2 Yu. imāni ca.

--------------------------------------------------------------------------------------------- page242.

Pañca upāsakasatāni brahmacārino dhāretu ārācārino virate 1- methunā gāmadhammāti . athakho ānanda bhavesissa upāsakassa etadahosi ahaṃ kho imesaṃ pañcannaṃ upāsakasatānaṃ bahūpakāro pubbaṅgamo samādapetā ahañcamhi sīlesu paripūrakārī imānipi pañca upāsakasatāni sīlesu paripūrakārino ahañcamhi brahmacārī ārācārī virato methunā gāmadhammā imānipi pañca upāsakasatāni brahmacārino ārācārino viratā methunā gāmadhammā iccetaṃ samasamaṃ natthi kiñci atirekaṃ handāhaṃ atirekāyāti. {180.4} Athakho ānanda bhavesī upāsako yena tāni pañca upāsakasatāni tenupasaṅkami upasaṅkamitvā tāni pañca upāsakasatāni etadavoca ajjatagge maṃ āyasmanto ekabhattikaṃ dhāretha rattūparataṃ virataṃ vikālabhojanāti . athakho ānanda tesaṃ pañcannaṃ upāsakasatānaṃ etadahosi ayyo kho bhavesī amhākaṃ 2- bahūpakāro pubbaṅgamo samādapetā ayyo hi nāma bhavesī ekabhattiko bhavissati rattūparato virato vikālabhojanā kimaṅgaṃ pana mayanti . athakho ānanda tāni pañca upāsakasatāni yena bhavesī upāsako tenupasaṅkamiṃsu upasaṅkamitvā bhavesiṃ upāsakaṃ etadavocuṃ ajjatagge ayyo bhavesī imānipi pañca upāsakasatāni ekabhattike dhāretu rattūparate virate vikālabhojanāti . athakho ānanda bhavesissa upāsakassa etadahosi ahaṃ kho imesaṃ @Footnote: 1 Po. ma viratā . 2 Ma. ayaṃ saddo natthi.

--------------------------------------------------------------------------------------------- page243.

Pañcannaṃ upāsakasatānaṃ bahūpakāro pubbaṅgamo samādapetā ahañcamhi sīlesu paripūrakārī imānipi pañca upāsakasatāni sīlesu paripūrakārino ahañcamhi brahmacārī ārācārī virato methunā gāmadhammā imānipi pañca upāsakasatāni brahmacārino ārācārino viratā methunā gāmadhammā ahañcamhi ekabhattiko rattūparato virato vikālabhojanā imānipi pañca upāsakasatāni ekabhattikā rattūparatā viratā vikālabhojanā iccetaṃ samasamaṃ natthi kiñci atirekaṃ handāhaṃ atirekāyāti. {180.5} Athakho ānanda bhavesī upāsako yena kassapo bhagavā arahaṃ sammāsambuddho tenupasaṅkami upasaṅkamitvā kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ etadavoca labheyyāhaṃ bhante bhagavato santike pabbajjaṃ labheyyaṃ upasampadanti . alattha kho ānanda bhavesī upāsako kassapassa bhagavato arahato sammāsambuddhassa santike pabbajjaṃ alattha upasampadaṃ acirūpasampanno kho panānanda bhavesī bhikkhu eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti abbhaññāsi aññataro ca panānanda bhavesī bhikkhu arahataṃ ahosi.

--------------------------------------------------------------------------------------------- page244.

{180.6} Athakho ānanda tesaṃ pañcannaṃ upāsakasatānaṃ etadahosi ayyo kho bhavesī amhākaṃ bahūpakāro pubbaṅgamo samādapetā ayyo hi nāma bhavesī kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajissati kimaṅgaṃ pana mayanti . athakho ānanda tāni pañca upāsakasatāni yena kassapo bhagavā arahaṃ sammāsambuddho tenupasaṅkamiṃsu upasaṅkamitvā kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ etadavocuṃ labheyyāma mayaṃ bhante bhagavato santike pabbajjaṃ labheyyāma upasampadanti alabhiṃsu kho ānanda tāni pañca upāsakasatāni kassapassa bhagavato arahato sammāsambuddhassa santike pabbajjaṃ alabhiṃsu upasampadaṃ {180.7} athakho ānanda bhavesissa bhikkhuno etadahosi ahaṃ kho imassa anuttarassa vimuttisukhassa nikāmalābhī [1]- akicchalābhī akasiralābhī ahovatimānipi pañca bhikkhusatāni imassa anuttarassa vimuttisukhassa nikāmalābhino assu akicchalābhino akasiralābhinoti athakho ānanda tāni pañca bhikkhusatāni ekekā 2- vūpakaṭṭhā appamattā ātāpino pahitattā viharantā nacirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihariṃsu khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti abbhaññiṃsu iti @Footnote: 1 Ma. hoti . 2 Ma. yu ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page245.

Kho ānanda tāni pañca bhikkhusatāni bhavesipamukhāni uttaruttariṃ 1- paṇītapaṇītaṃ vāyamamānā anuttaraṃ vimuttiṃ sacchākaṃsu . tasmā tiha ānanda evaṃ sikkhitabbaṃ uttaruttariṃ 1- paṇītapaṇītaṃ vāyamamānā anuttaraṃ vimuttiṃ sacchikarissāmāti evaṃ hi vo ānanda sikkhitabbanti. Upāsakavaggo tatiyo. Tassuddānaṃ sārajjaṃ visārado nirayaṃ evaṃ caṇḍālapañcamaṃ pīti vaṇijjā rājāno gihī ceva bhavesināti. -------------- Araññavaggo catuttho [181] Pañcime bhikkhave āraññakā 3- katame pañca mandattā momūhattā āraññako hoti pāpiccho icchāpakato āraññako hoti ummādā cittakkhepā āraññako hoti vaṇṇitaṃ buddhehi buddhasāvakehīti āraññako hoti appicchataññeva nissāya santuṭṭhiññeva nissāya sallekhaññeva nissāya pavivekaññeva nissāya idamatthitaññeva nissāya āraññako hoti ime kho bhikkhave pañca āraññakā . imesaṃ kho bhikkhave pañcannaṃ āraññakānaṃ yvāyaṃ āraññako appicchataññeva nissāya santuṭṭhiññeva nissāya sallekhaññeva nissāya pavivekaññeva nissāya idamatthitaññeva nissāya āraññako hoti @Footnote: 1 Po. Ma. uttaruttari . 2 Ma. āraññikā. sabbattha īdisameva.

--------------------------------------------------------------------------------------------- page246.

Ayaṃ imesaṃ pañcannaṃ āraññakānaṃ aggo ca seṭṭho ca mokkho ca uttamo ca pavaro ca seyyathāpi bhikkhave gavā khīraṃ khīramhā dadhi dadhimhā navanītaṃ navanītamhā sappi sappimhā sappimaṇḍo sappimaṇḍo 1- tattha aggamakkhāyati evameva kho bhikkhave imesaṃ pañcannaṃ āraññakānaṃ yvāyaṃ āraññako appicchataññeva nissāya santuṭṭhiññeva nissāya sallekhaññeva nissāya pavivekaññeva nissāya idamatthitaññeva nissāya āraññako hoti ayaṃ imesaṃ pañcannaṃ āraññakānaṃ aggo ca seṭṭho ca mokkho ca uttamo ca pavaro cāti. [182] Pañcime bhikkhave paṃsukūlikā .pe. [183] Pañcime bhikkhave rukkhamūlikā .pe. [184] Pañcime bhikkhave sosānikā .pe. [185] Pañcime bhikkhave abbhokāsikā .pe.


             The Pali Tipitaka in Roman Character Volume 22 page 232-246. https://84000.org/tipitaka/read/roman_item.php?book=22&item=178&items=8&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=22&item=178&items=8&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=22&item=178&items=8&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=178&items=8&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=178              Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]