ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
     [175]  7  Evamme  sutaṃ . Ekaṃ samayaṃ bhagavā kosalesu addhāna-
maggapaṭipanno    hoti   āyasmatā   nāgasamālena   pacchāsamaṇena  .
Addasā    kho    āyasmā    nāgasamālo    antarāmagge   dvidhāpathaṃ
disvāna   bhagavantaṃ   etadavoca   ayaṃ   bhante   bhagavā   pantho  iminā
gacchāmāti    .    evaṃ    vutte    bhagavā   āyasmantaṃ   nāgasamālaṃ
etadavoca ayaṃ nāgasamāla pantho iminā gacchāmāti.
     {175.1}  Dutiyampi  kho  āyasmā nāgasamālo bhagavantaṃ etadavoca
ayaṃ  bhante  bhagavā  pantho  iminā  gacchāmāti  .  dutiyampi  kho  bhagavā
āyasmantaṃ   nāgasamālaṃ   etadavoca   ayaṃ   nāgasamāla   pantho  iminā
gacchāmāti  .  tatiyampi  kho  āyasmā  nāgasamālo  bhagavantaṃ  etadavoca
ayaṃ  bhante  bhagavā  pantho  iminā  gacchāmāti  .  tatiyampi  kho  bhagavā
āyasmantaṃ   nāgasamālaṃ   etadavoca   ayaṃ   nāgasamāla   pantho  iminā
@Footnote: 1 Ma. pabandhati.
Gacchāmāti   .   atha   kho   āyasmā  nāgasamālo  bhagavato  pattacīvaraṃ
tattheva    chamāyaṃ    nikkhipitvā    pakkāmi    idaṃ    bhante    bhagavā
pattacīvaranti   .   atha   kho   āyasmato  nāgasamālassa  tena  panthena
gacchantassa  antarāmagge  corā  nikkhamitvā  hatthehi  vā  pādehi  vā
ākoṭesuṃ   pattañca   bhindiṃsu   saṅghāṭiñca   vipphālesuṃ   .   atha  kho
āyasmā    nāgasamālo   bhinnena   pattena   vipphālitāya   saṅghāṭiyā
yena    bhagavā    tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā
ekamantaṃ   nisīdi   .   ekamantaṃ   nisinno  kho  āyasmā  nāgasamālo
etadavoca   idha  mayhaṃ  bhante  tena  panthena  gacchantassa  antarāmagge
corā   nikkhamitvā   hatthehi   ca   pādehi   ca   ākoṭesuṃ  pattañca
bhindiṃsu  saṃghāṭiñca  vipphālesunti  .  atha  kho  bhagavā  etamatthaṃ  viditvā
tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
        saddhiṃ caramekato vasaṃ          misso aññajanena vedagū
        viditvā pajahāti pāpakaṃ   koñco khīrapakova ninnaganti. Sattamaṃ.
     [176]   8   Evamme   sutaṃ  .  ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ
viharati   pubbārāme  migāramātu  pāsāde  .  tena  kho  pana  samayena
visākhāya   migāramātuyā   nattā   kālakatā   hoti  piyā  manāpā .
Atha   kho   visākhā   migāramātā   allavatthā   allakesā  divādivassa
yena    bhagavā    tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā
ekamantaṃ   nisīdi  .  ekamantaṃ  nisinnaṃ  kho  visākhaṃ  migāramātaraṃ  bhagavā
Etadavoca  handa  kuto  nu  tvaṃ  visākhe  āgacchasi allavatthā allakesā
idhupasaṅkantā   divādivassāti   .   nattā   me  bhante  piyā  manāpā
kālakatā      tenāhaṃ     allavatthā     allakesā     idhupasaṅkantā
divādivassāti   .   iccheyyāsi   tvaṃ   visākhe   yāvatikā  sāvatthiyā
manussā   tāvatike  putte  ca  nattāro  cāti  .  iccheyyāhaṃ  bhante
bhagavā yāvatikā sāvatthiyā manussā tāvatike putte ca nattāro cāti.
     {176.1}  Kīva  bahukā  pana  visākhe  sāvatthiyā manussā devasikaṃ
kālaṃ   karontīti   .  dasapi  bhante  sāvatthiyā  manussā  devasikaṃ  kālaṃ
karonti   navapi   bhante   sāvatthiyā   manussā  devasikaṃ  kālaṃ  karonti
aṭṭhapi   bhante   sāvatthiyā   manussā   devasikaṃ  kālaṃ  karonti  sattapi
bhante   sāvatthiyā   manussā   devasikaṃ   kālaṃ   karonti   chapi  bhante
sāvatthiyā    manussā    devasikaṃ    kālaṃ    karonti   pañcapi   bhante
sāvatthiyā    manussā   devasikaṃ   kālaṃ   karonti   cattāropi   bhante
sāvatthiyā   manussā  devasikaṃ  kālaṃ  karonti  tayopi  bhante  sāvatthiyā
manussā   devasikaṃ   kālaṃ   karonti  dvepi  bhante  sāvatthiyā  manussā
devasikaṃ    kālaṃ    karonti    ekopi   bhante   sāvatthiyā   manusso
devasikaṃ    kālaṃ    karoti   avivittā   bhante   sāvatthiyā   manussehi
kālaṃ karontehīti.
     {176.2}  Taṃ  kiṃ  maññasi  visākhe  api  nu  tvaṃ  kadāci  karahaci
allavatthā   vā   bhaveyyāsi   allakesā  vāti  .  no  hetaṃ  bhante
alaṃ me bhante tāva bahukehi puttehi ca nattārehi cāti.
     {176.3}  Yesaṃ  kho  visākhe  sataṃ piyāni sataṃ tesaṃ dukkhāni yesaṃ
navuti   piyāni   navuti   tesaṃ  dukkhāni  yesaṃ  asīti  piyāni  asīti  tesaṃ
dukkhāni   yesaṃ   sattati   piyāni   sattati   tesaṃ  dukkhāni  yesaṃ  saṭṭhī
piyāni    saṭṭhī    tesaṃ   dukkhāni   yesaṃ   paññāsaṃ   piyāni   paññāsaṃ
tesaṃ   dukkhāni   yesaṃ   cattāḷīsaṃ   piyāni   cattāḷīsaṃ   tesaṃ  dukkhāni
yesaṃ   tiṃsaṃ   piyāni  tiṃsaṃ  tesaṃ  dukkhāni  yesaṃ  vīsaṃ  piyāni  vīsaṃ  tesaṃ
dukkhāni   yesaṃ   dasa   piyāni   dasa  tesaṃ  dukkhāni  yesaṃ  nava  piyāni
nava   tesaṃ   dukkhāni   yesaṃ   aṭṭha   piyāni   aṭṭha   tesaṃ   dukkhāni
yesaṃ   satta   piyāni  satta  tesaṃ  dukkhāni  yesaṃ  cha  piyāni  cha  tesaṃ
dukkhāni   yesaṃ   pañca   piyāni   pañca   tesaṃ  dukkhāni  yesaṃ  cattāri
piyāni   cattāri   tesaṃ   dukkhāni   yesaṃ   tīṇi   piyāni   tīṇi   tesaṃ
dukkhāni   yesaṃ   dve   piyāni  dve  tesaṃ  dukkhāni  yesaṃ  ekaṃ  piyaṃ
ekaṃ   tesaṃ   dukkhaṃ  yesaṃ  natthi  piyaṃ  natthi  tesaṃ  dukkhaṃ  asokā  te
virajā anupāyāsāti vadāmīti.
     {176.4}   Atha  kho  bhagavā  etamatthaṃ  viditvā  tāyaṃ  velāyaṃ
imaṃ udānaṃ udānesi
               yekeci sokā paridevitā vā
               dukkhā ca [1]- lokasmiṃ anekarūpā
               piyaṃ paṭicca bhavanti ete
               piye asante na bhavanti ete
               tasmā hi te sukhino vītasokā
@Footnote: 1 Po. te.
               Yesaṃ piyaṃ natthi kuhiñci loke
               tasmā asokaṃ virajaṃ patthayāno
               piyaṃ na kayirātha kuhiñci loketi. Aṭṭhamaṃ.
     [177]  9  Evamme  sutaṃ  .  ekaṃ  samayaṃ bhagavā rājagahe viharati
veḷuvane   kalandakanivāpe   .   atha  kho  āyasmā  dabbo  mallaputto
yena    bhagavā    tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā
ekamantaṃ    nisīdi   .   ekamantaṃ   nisinno   kho   āyasmā   dabbo
mallaputto   bhagavantaṃ   etadavoca  parinibbānakālo  medāni  sugatāti .
Yassadāni   tvaṃ   dabba   kālaṃ  maññasīti  .  atha  kho  āyasmā  dabbo
mallaputto    uṭṭhāyāsanā   bhagavantaṃ   abhivādetvā   padakkhiṇaṃ   katvā
vehāsaṃ    abbhuggantvā    ākāse    antalikkhe   pallaṅkena   nisīdi
tejodhātuṃ samāpajjitvā vuṭṭhahitvā parinibbāyi.
     {177.1}   Atha  kho  āyasmato  dabbassa  mallaputtassa  vehāsaṃ
abbhuggantvā   ākāse   antalikkhe   pallaṅkena  nisīditvā  tejodhātuṃ
samāpajjitvā  vuṭṭhahitvā  parinibbutassa  sarīrassa  jhāyamānassa  ḍayhamānassa
neva  chārikā  paññāyati  na  masi  1-  .  seyyathāpi  nāma sappissa vā
telassa  vā  jhāyamānassa  ḍayhamānassa  neva  chārikā  paññāyati  na masi
evameva   āyasmato   dabbassa   mallaputtassa   vehāsaṃ   abbhuggantvā
ākāse   antalikkhe   pallaṅkena   nisīditvā  tejodhātuṃ  samāpajjitvā
vuṭṭhahitvā    parinibbutassa   sarīrassa   jhāyamānassa   ḍayhamānassa   neva
@Footnote: 1 Po. na passi.
Chārikā   paññāyittha   na   masīti   .   atha   kho   bhagavā   etamatthaṃ
viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
          abhedi kāyo nirodhi saññā   vedanāpītidahaṃsu 1- sabbā
          vūpasamiṃsu saṅkhārā                viññāṇaṃatthamāgamāti. Navamaṃ.
     [178]   10   Evamme  sutaṃ  .  ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ
viharati  jetavane  anāthapiṇḍikassa  ārāme  .  tatra  kho  bhagavā  bhikkhū
āmantesi   bhikkhavoti  .  bhadanteti  te  bhikkhū  bhagavato  paccassosuṃ .
Bhagavā     etadavoca    dabbassa    bhikkhave    mallaputtassa    vehāsaṃ
abbhuggantvā   ākāse   antalikkhe   pallaṅkena  nisīditvā  tejodhātuṃ
samāpajjitvā     vuṭṭhahitvā     parinibbutassa    sarīrassa    jhāyamānassa
ḍayhamānassa   neva   chārikā   paññāyittha   na   masi  seyyathāpi  nāma
sappissa   vā   jhāyamānassa   ḍayhamānassa   neva   chārikā   paññāyati
na    masi    evameva    bhikkhave    dabbassa    mallaputtassa   vehāsaṃ
abbhuggantvā   ākāse   antalikkhe   pallaṅkena  nisīditvā  tejodhātuṃ
samāpajjitvā   parinibbutassa   sarīrassa   jhāyamānassa   ḍayhamānassa  neva
chārikā   paññāyittha  na  masīti  .  atha  kho  bhagavā  etamatthaṃ  viditvā
tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
          ayoghanahatasseva              jalato jātavedassa 2-
          anupubbūpasantassa           yathā na ñāyate gati
@Footnote: 1 vaṇṇanāyaṃ vedanāsītibhaviṃsu .  2 Ma. jātavedaso.
          Evaṃ sammāvimuttānaṃ         kāmabandhoghatārinaṃ
          paññāpetuṃ gati natthi       pattānaṃ acalaṃ sukhanti. Dasamaṃ.
                       Pāṭaligāmiyavaggo aṭṭhamo.
                                Tassuddānaṃ
          nibbānā caturo vuttā      cundo pāṭaligāmiyā
          dvidhāpatho visākhā ca         dabbena ca saha te dasāti.
               Vaggamidaṃ paṭhamaṃ varabodhi
               vaggamidaṃ dutiyo muccalindo
               nandakavaggavaro tatiyo
               meghiyavaggavaro catuttho
               pañcamavaggavaranti soṇo
               chaṭṭhamavaggavaranti jaccandho
               sattamavaggavaranti ca cūḷo
               pāṭaligāmiyavaraṭṭhamavaggo.
               Asītianūnakasuttavaraṃ 1-
               vaggamidaṭṭhamaṃ suvibhattaṃ
               dassitaṃ cakkhumatā vimalena
               saddhā 2- hi taṃ udānantidamāhūti.
                            Udānaṃ samattaṃ.
@Footnote: 1 Ma. asītimanūnakasuttavaraṃ .  2 Ma. addhā.
                  Suttantapiṭake khuddakanikāyassa
                              itivuttakaṃ
                                -------
            namo tassa bhagavato arahato sammāsambuddhassa.
                   Ekanipātassa paṭhamavaggo
     [179]  /khu.iti./  1  Vuttaṃ  hetaṃ  bhagavā  vuttamarahatāti me sutaṃ
ekadhammaṃ   bhikkhave   pajahatha   ahaṃ  vo  pāṭibhogo  anāgāmitāya  katamaṃ
ekadhammaṃ   lobhaṃ   bhikkhave   ekadhammaṃ   pajahatha   ahaṃ   vo  pāṭibhogo
anāgāmitāyāti   .   etamatthaṃ   bhagavā   avoca   .   tatthetaṃ   iti
vuccati
          yena lobhena luddhāse          sattā gacchanti duggatiṃ
          taṃ lobhaṃ sammadaññāya        pajahanti vipassino
         pahāya na punāyanti            imaṃ lokaṃ kudācananti.
       Ayampi attho vutto bhagavatā   iti me sutanti. Paṭhamaṃ.
     [180]   2   Vuttaṃ   hetaṃ   bhagavatā   vuttamarahatāti   me  sutaṃ
ekadhammaṃ    bhikkhave    pajahatha   ahaṃ   vo   pāṭibhogo   anāgāmitāya
katamaṃ    ekadhammaṃ    dosaṃ    bhikkhave   ekadhammaṃ   pajahatha   ahaṃ   vo
Pāṭibhogo    anāgāmitāyāti    .    etamatthaṃ   bhagavā   avoca  .
Tatthetaṃ iti vuccati
          yena dosena duṭṭhāse          sattā gacchanti duggatiṃ
          taṃ dosaṃ sammadaññāya         pajahanti vipassino
          pahāya na punāyanti            imaṃ lokaṃ kudācananti.
       Ayampi attho vutto bhagavatā    iti me sutanti. Dutiyaṃ.



             The Pali Tipitaka in Roman Character Volume 25 page 222-230. https://84000.org/tipitaka/read/roman_item.php?book=25&item=175&items=6              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=25&item=175&items=6&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=25&item=175&items=6              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=175&items=6              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=175              Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]