Suttanipāte tatiyo mahāvaggo
paṭhamaṃ pabbajāsuttaṃ *-
[354] |354.830| 1 Pabbajjaṃ kittayissāmi yathā pabbaji cakkhumā
yathā vīmaṃsamāno so pabbajjaṃ samarocayi.
|354.831| Sambādhoyaṃ 1- gharāvāso rajassāyatanaṃ iti
abbhokāso ca pabbajjā iti disvāna pabbaji.
|354.832| Pabbajitvāna kāyena pāpakammaṃ vivajjayi
@Footnote: 1 Po. sambādhāyaṃ.
@* neṄ‡aṅacākalekhakhṛ´a [334]-[353] nachaḗṢḗasayāmarṢṭhakhāā´ahāy์ pa
Vacīduccaritaṃ hitvā ājīvaṃ parisodhayi.
|354.833| Agamā rājagahaṃ buddho magadhānaṃ giribbajaṃ
piṇḍāya abhihāresi ākiṇṇavaralakkhaṇo.
|354.834| Tamaddasā bimbisāro pāsādasmiṃ patiṭṭhito
disvā lakkhaṇasampannaṃ imamatthaṃ abhāsatha
|354.835| imaṃ bhonto nisāmetha abhirūpo brahmā suci
caraṇena ceva sampanno yugamattañca pekkhati
|354.836| okkhittacakkhu satimā nāyaṃ nīcakulāmiva
rājadūtābhidhāvantu kuhiṃ bhikkhu gamissati.
|354.837| Te pesitā rājadūtā piṭṭhito anubandhisuṃ
kuhiṃ gamissati bhikkhu kattha vāso bhavissati.
|354.838| Sapadānaṃ caramāno guttadvāro susaṃvuto
khippaṃ pattaṃ apūresi sampajāno patissato.
|354.839| Sa 1- piṇḍacāraṃ caritvā nikkhamma nagarā muni
paṇḍavaṃ abhihāresi ettha vāso bhavissati.
|354.840| Disvāna vāsūpagataṃ tayo dūtā upāvisuṃ
eko 2- ca dūto āgantvā rājino paṭivedayi
|354.841| esa bhikkhu mahārāja paṇḍavassa purakkhato 3-
nisinno byagghusabhova sīhova girigabbhare.
@Footnote: 1 Ma. ayaṃ pāṭho natthi. 2 Ma. tesu ekova āgantvā. 3 Ma. Yu. puratthato.
|354.842| Sutvāna dūtavacanaṃ bhadrayānena 1- khattiyo
taramānarūpo niyyāsi yena paṇḍavapabbato.
|354.843| Sa yānabhūmiṃ yāyitvā yānā oruyha khattiyo
pattiko upasaṅkamma āsajja naṃ upāvisi.
|354.844| Nisajja rājā sammodi kathaṃ sārāṇiyaṃ tato
kathaṃ so vītisāretvā imamatthaṃ abhāsatha
|354.845| yuvā ca daharo cāpi paṭhamuppattito 2- susū
vaṇṇārohena sampanno jātimā viya khattiyo
|354.846| sobhayanto anīkaggaṃ nāgasaṅghapurakkhato
dadāmi bhoge bhuñjassu jātiṃ akkhāhi pucchito.
|354.847| Ujuṃ janapado rāja himavantassa passato
dhanaviriyena sampanno kosalassa 3- niketino
|354.848| ādiccā 4- nāma gottena sākiyā nāma jātiyā
tamhā kulā pabbajito (mhi) na kāme abhipatthayaṃ
|354.849| kāmesvādīnavaṃ disvā nekkhammaṃ daṭṭhu khemato
padhānāya gamissāmi ettha me rañjatī manoti.
Pabbajjāsuttaṃ paṭhamaṃ.
------------
@Footnote: 1 Ma. Yu. bhaddayānena. 2 Ma. Yu. paṭhamuppattiko susu . 3. Ma. Yu. kosalesu.
@4 Po. Ma. ādicco.
The Pali Tipitaka in Roman Character Volume 25 page 405-407.
http://84000.org/tipitaka/read/roman_item.php?book=25&item=354&items=1
Classified by [Item Number] :-
http://84000.org/tipitaka/read/roman_item.php?book=25&item=354&items=1&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item.php?book=25&item=354&items=1
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem.php?book=25&item=354&items=1
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=25&i=354
Contents of The Tipitaka Volume 25
http://84000.org/tipitaka/read/?index_25
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com