Suttanipāte tatiyassa mahāvaggassa chaṭṭhaṃ sabhiyasuttaṃ
[364] 6 Evamme sutaṃ . ekaṃ samayaṃ bhagavā rājagahe
viharati veḷuvane kalandakanivāpe . tena kho pana samayena sabhiyassa
paribbājakassa purāṇasālohitāya devatāya pañhā udiṭṭhā honti
yo te sabhiya samaṇo vā brāhmaṇo vā ime pañhe puṭṭho
byākaroti tassa santike brahmacariyaṃ careyyāsīti.
{364.1} Atha kho sabhiyo paribbājako tassā devatāya
santike [1]- pañhe uggahetvā ye te samaṇabrāhmaṇā saṅghino
gaṇino gaṇācariyā ñātā yasassino titthakarā sādhusammatā
bahujanassa seyyathīdaṃ pūraṇo kassapo makkhali gosālo ajito
kesakambalo 2- pakuddho 3- kaccāyano sañjayo veḷaṭṭhaputto 4-
nigantho nāṭaputto te upasaṅkamitvā te pañhe pucchati . te
sabhiyena paribbājakena pañhe puṭṭhā na sampāyanti asampāyantā
kopañca dosañca appaccayañca pātukaronti api ca sabhiyaṃ 5-
paribbājakaṃ paṭipucchanti.
{364.2} Atha kho sabhiyassa paribbājakassa etadahosi ye kho
te bhonto samaṇabrāhmaṇā saṅghino gaṇino gaṇācariyā ñātā
yasassino titthakarā sādhusammatā bahujanassa seyyathīdaṃ pūraṇo kassapo
.pe. nigantho nāṭaputto te mayā pañhe puṭṭhā na sampāyanti
asampāyantā kopañca dosañca appaccayañca pātukaronti
@Footnote: 1 Po. Ma. Yu. etthantare teti dissati. 2 Yu. kesakambali. 3 Ma. pakudho
@kaccāno. Yu. pakudho. 4 Ma. belaṭṭhaputto. Yu. belaṭṭhiputto.
@5 Ma. Yu. sabhiyaññeva.
Api ca maññevettha paṭipucchanti yannūnāhaṃ hīnāyāvattitvā
kāme paribhuñjeyyanti . atha kho sabhiyassa paribbājakassa
etadahosi ayaṃ 1- kho samaṇo gotamo saṅghī ceva gaṇī ca
gaṇācariyo ñāto yasassī titthakaro sādhusammato bahujanassa .
Yannūnāhaṃ samaṇaṃ gotamaṃ upasaṅkamitvā ime pañhe puccheyyanti.
{364.3} Atha kho sabhiyassa paribbājakassa etadahosi ye 2- kho
te bhonto samaṇabrāhmaṇā jiṇṇā vuḍḍhā mahallakā addhagatā vayo
anuppattā therā rattaññū cirapabbajitā saṅghino gaṇino gaṇācariyā
ñātā yasassino titthakarā sādhusammatā bahujanassa seyyathīdaṃ
pūraṇo kassapo .pe. nigantho nāṭaputto tepi 3- mayā pañhe
puṭṭhā na sampāyanti asampāyantā kopañca dosañca
appaccayañca pātukaronti api ca maññevettha paṭipucchanti .
Kiṃ pana me samaṇo gotamo ime pañhe puṭṭho byākarissati .
Samaṇo hi gotamo daharo ceva jātiyā navo ca pabbajjāyāti.
{364.4} Atha kho sabhiyassa paribbājakassa etadahosi samaṇo kho
gotamo 4- daharoti na uññātabbo na paribhotabbo 5- daharopi
ce samaṇo hoti so ca mahiddhiko hoti mahānubhāvo . yannūnāhaṃ
samaṇaṃ gotamaṃ upasaṅkamitvā ime pañhe puccheyyanti.
@Footnote: 1 Ma. ayampi. 2 Ma. yepi. 3 Yu. pisaddo natthi. 4 Ma. ayaṃ pāṭho
@natthi. 5 ito paraṃ marammapotthake daharopi cesa samaṇo gotamo mahiddhiko
@hoti mahānubhāvoti dissati.
{364.5} Atha kho sabhiyo paribbājako yena rājagahaṃ tena cārikaṃ pakkāmi
anupubbena cārikañcaramāno yena rājagahaṃ veḷuvanaṃ kalandakanivāpo
yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavatā saddhiṃ sammodi
sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi . ekamantaṃ
nisinno kho sabhiyo paribbājako bhagavantaṃ gāthāya ajjhabhāsi
[365] |365.937| Kaṅkhī vecikicchī āgamaṃ (iti sabhiyo)
pañhe pucchituṃ abhikaṅkhamāno
tesantakaro bhavāhi pañhe me puṭṭho
anupubbaṃ anudhammaṃ byākarohi me.
|365.938| Dūrato āgatosi sabhiyāti bhagavā
pañhe pucchituṃ abhikaṅkhamāno
tesantakaro bhavāmi pañhe te puṭṭho
anupubbaṃ anudhammaṃ byākaromi te.
|365.939| Puccha maṃ sabhiya pañhaṃ yaṅkiñci manasicchasi
tassa tasseva pañhassa ahaṃ antaṃ karomi teti.
[366] Atha kho sabhiyassa paribbājakassa etadahosi acchariyaṃ vata bho
abbhūtaṃ vata bho yaṃ vatāhaṃ aññesu samaṇabrāhmaṇesu okāsakamma-
mattampi nālatthaṃ tamme idaṃ samaṇena gotamena okāsakammaṃ
katanti attamano pamudito 1- udaggo pītisomanassajāto
@Footnote: 1 Yu. modito.
Bhagavantaṃ pañhaṃ apucchi
|366.940| kiṃpattinamāhu bhikkhunaṃ (iti sabhiyo)
sorataṃ kena kathañca dantamāhu
buddhoti kathaṃ pavuccati
puṭṭho me bhagavā byākarohi 1-.
|366.941| Pajjena katena attanā (sabhiyāti bhagavā)
parinibbānagato vitiṇṇakaṅkho
vibhavañca bhavañca vippahāya
vusitavā khīṇapunabbhavo sa bhikkhu.
|366.942| Sabbattha upekkhako satīmā
na so hiṃsati kañci sabbaloke
tiṇṇo samaṇo anāvilo
ussadā yassa na santi sorato so
|366.943| yassindriyāni bhāvitāni
ajjhattaṃ bahiddhā ca sabbaloke
nibbijjimaṃ 2- parañca lokaṃ
kālaṃ kaṅkhati bhāvito sa danto.
|366.944| Kappāni viceyya kevalāni
saṃsāraṃ dubhayaṃ 3- cutūpapātaṃ
@Footnote: 1 Yu. vayākarohi. 2 Ma. nibbijja imaṃ . 3 vaṇṇanāyaṃ tadubhayaṃ.
Vigatarajamanaṅgaṇaṃ visuddhaṃ
pattaṃ jātikkhayaṃ tamāhu buddhanti.
[367] Atha kho sabhiyo paribbājako bhagavato bhāsitaṃ
abhinanditvā anumoditvā attamano pamudito 1- udaggo
pītisomanassajāto bhagavantaṃ uttariṃ pañhaṃ apucchi
|367.945| kiṃpattinamāhu brāhmaṇaṃ (iti sabhiyo)
samaṇaṃ kena kathañca nhātakoti
nāgoti kathaṃ pavuccati
puṭṭho me bhagavā byākarohi.
|367.946| Bāhetvā 2- sabbapāpakāni (sabhiyāti bhagavā)
vimalo sādhusamāhito ṭhitatto
saṃsāramaticca kevalī so
anissito 3- tādi pavuccate sa 4- brahmā.
|367.947| Samitāvi pahāya puññapāpaṃ
virajo ñatvā imaṃ parañca lokaṃ
jātimaraṇaṃ upātivatto
samaṇo tādi pavuccate tathattā.
|367.948| Ninnahāya sabbapāpakāni
ajjhattañca 5- bahiddhā ca sabbaloke
@Footnote: 1 Yu. pamodito. 2 Po. Ma. bāhitvā. 3 Ma. Yu. asito. 4 Yu. ayaṃ
@pāṭho natthi. 5 Ma. casaddo natthi.
Devamanussesu kappiyesu
kappaṃ neti tamāhu nhātakoti.
|367.949| Āguṃ na karoti kiñci loke
sabbasaṃyoge visajja bandhanāni
sabbattha na sajjatī vippamutto 1-
nāgo tādi pavuccate tathattāti.
[368] Atha kho sabhiyo paribbājako .pe. bhagavantaṃ uttariṃ
pañhaṃ apucchi
|368.950| kaṃ khettajinaṃ vadanti buddhā (iti sabhiyo)
kusalaṃ kena kathañca paṇḍitoti
muni nāma kathaṃ pavuccati
puṭṭho me bhagavā byākarohi.
|368.951| Khettāni viceyya kevalāni (sabhiyāti bhagavā)
dibbaṃ 2- mānusakañca brahmakhettaṃ
(sabba) khettamūlabandhanā pamutto
khettajino tādi pavuccate tathattā.
|368.952| Kosāni viceyya kevalāni
dibbaṃ mānusakañca brahmakosaṃ
(sabba) kosamūlabandhanā pamutto
kusalo tādi pavuccate tathattā.
@Footnote: 1 Ma. Yu. vimutto. 2 Po. dibyaṃ. Yu. divayaṃ.
|368.953| Dubhayāni viceyya paṇḍarāni
ajjhattaṃ bahiddhā ca suddhapañño
kaṇhasukkaṃ upātivatto
paṇḍito tādi pavuccate tathattā.
|368.954| Asatañca satañca ñatvā dhammaṃ
ajjhattaṃ bahiddhā ca sabbaloke
devamanussehi pūjiyo 1- so
saṅgajālamaticca so munīti.
[369] Atha sabhiyo kho paribbājako .pe. bhagavantaṃ uttariṃ
pañhaṃ apucchi
|369.955| kiṃpattinamāhu vedaguṃ (iti sabhiyo)
anuviditaṃ kena kathañca viriyavāti
ājāniyo kinti nāma hoti
puṭṭho me bhagavā byākarohi.
|369.956| Vedāni viceyya kevalāni (sabhiyāti bhagavā)
samaṇānaṃ yānipatthi 2- brāhmaṇānaṃ
sabbavedanāsu vītarāgo
sabbaṃ vedamaticca vedagū so.
|369.957| Anuvicca papañcanāmarūpaṃ
@Footnote: 1 pūjitotipi pāṭho. Po. Ma. pūjaniyo. 2 Po. yānimatthi. Ma. yānidhatthi.
Ajjhattaṃ bahiddhā ca rogamūlaṃ
(sabba) rogamūlabandhanā pamutto
anuvidito tādi pavuccate tathattā.
|369.958| Virato sabbapāpakehi
nirayadukkhamaticca viriyavā so
so viriyavā padhānavā
dhīro tādi pavuccate tathattā.
|369.959| Yassassu lūnāni 1- bandhanāni
ajjhattaṃ bahiddhā ca saṅgamūlaṃ
sabbasaṅgamūlabandhanā pamutto
ājāniyo tādi pavuccate tathattā.
[370] Atha kho sabhiyo paribbājako .pe. bhagavantaṃ uttariṃ
pañhaṃ apucchi
|370.960| kiṃpattinamāhu sottiyaṃ (iti sabhiyo)
ariyaṃ kena kathañca caraṇavāti
paribbājako kinti nāma hoti
puṭṭho me bhagavā byākarohi.
|370.961| Sutavā sabbadhammaṃ abhiññāya loke (sabhiyāti bhagavā)
sāvajjānavajjaṃ yadatthi kiñci
abhibhuṃ akathaṅkathiṃ vimuttaṃ
@Footnote: 1 Po. Ma. lulāni. Yu. lutāni.
Anīghaṃ sabbadhimāhu sottiyoti.
|370.962| Chetvā ālayāni āsavāni 1-
vidvā so na upeti gabbhaseyyaṃ
saññaṃ tividhaṃ panujja paṅkaṃ
kappaṃ neti tamāhu ariyoti.
|370.963| Yo idha caraṇesu pattipatto
kusalo sabbadā ajāni 2- dhammaṃ
sabbattha na sajjatī vimuttacitto
paṭighā yassa na santi caraṇavā so.
|370.964| Dukkhavepakkaṃ yadatthi kammaṃ
uddhaṃ adho tiriyañcāpi 3- majjhe
paribbājayitvā 4- pariññacārī
māyaṃ mānamathopi lobhakodhaṃ
pariyantamakāsi nāmarūpaṃ
taṃ paribbājakamāhu pattipattanti.
[371] Atha kho sabhiyo paribbājako bhagavato bhāsitaṃ abhinanditvā
anumoditvā attamano udaggo pamudito pītisomanassajāto uṭṭhāyāsanā
ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjalimpaṇāmetvā
bhagavantaṃ sammukhā sāruppāhi gāthāhi abhitthavi
@Footnote: 1 Ma. Yu. āsavāni ālayāni. 2 Po. Ma. ājānāti. 3 Po. Ma. tiriyaṃ vāpi.
@4 Yu. parivajjayitvā.
|371.965| Yāni ca tīṇi yāni ca saṭṭhi 1-
samaṇappavādanissitāni 2- bhūripañña
saññakkharasaññanissitāni
osaraṇāni vineyya oghatamagā.
|371.966| Antagūsi pāragūsi 3- dukkhassa
arahāsi (sammāsambuddho) khīṇāsavaṃ taṃ 4- maññe
jutimā matimā pahutapañño
dukkhassantakaraṃ 5- atāresi maṃ.
|371.967| Yaṃ me kaṅkhitamaññāsi vicikicchaṃ 6- maṃ atārayi
namo te (muni) monapathesu pattipatta
akhilādiccabandhu 7- soratosi.
|371.968| Yā me kaṅkhā pure āsi tamme byākāsi cakkhumā
addhā munīsi sambuddho natthi nīvaraṇā tava.
|371.969| Upāyāsā ca te sabbe viddhastā vinaḷīkatā
sītibhūto damappatto dhitimā saccanikkamo.
|371.970| Tassa te nāganāgassa mahāvīrassa bhāsato
sabbe devā anumodanti ubho nāradapabbatā.
|371.971| Namo te purisājañña namo te purisuttama
sadevakasmiṃ lokasmiṃ natthi te paṭipuggalo.
@Footnote: 1 Po. tesaṭṭhī. 2 Ma. Yu. samaṇappavādasitāni. 3 Ma. Yu. pāragū.
@4 Po. khīṇāsavanti maññe . 5 Ma. Yu. dukkhassantakara. 6 Po. vicikicchā.
@Ma. vicikiccā maṃ tārayi . 7 Ma. Yu. akhilaādiccabandhu.
|371.972| Tuvaṃ buddho tuvaṃ satthā tuvaṃ mārābhibhū muni
tuvaṃ anusaye chetvā tiṇṇo tāresimaṃ pajaṃ.
|371.973| Upadhī te samatikkantā āsavā te padālitā
sīhosi anupādāno pahīnabhayabheravo
|371.974| puṇḍarīkaṃ yathā vaggu toye na upalimpati
evaṃ puññe ca pāpe ca ubhaye tvaṃ na limpasi
pāde vīra pasārehi sabhiyo vandati satthunoti.
[372] Atha kho sabhiyo paribbājako bhagavato pādesu sirasā
nipatitvā bhagavantaṃ etadavoca abhikkantaṃ bhante abhikkantaṃ bhante
seyyathāpi bhante nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā
vivareyya mūḷhassa vā maggaṃ ācikkheyya andhakāre vā telapajjotaṃ
dhāreyya cakkhumanto rūpāni dakkhantīti evamevaṃ bhagavatā
anekapariyāyena dhammo pakāsito esāhaṃ bhagavantaṃ saraṇaṃ gacchāmi
dhammañca bhikkhusaṅghañca labheyyāhaṃ bhante bhagavato santike
pabbajjaṃ labheyyaṃ upasampadanti.
{372.1} Yo kho sabhiya aññatitthiyapubbo imasmiṃ dhammavinaye
ākaṅkhati pabbajjaṃ ākaṅkhati upasampadaṃ so cattāro māse
parivasati catunnaṃ māsānaṃ accayena parivuṭṭhaparivāsaṃ 1-
āraddhacittā bhikkhū pabbājenti upasampādenti bhikkhubhāvāya
api cettha 2- puggalavemattatā viditāti . sace bhante
aññatitthiyapubbā imasmiṃ dhammavinaye ākaṅkhantā pabbajjaṃ
@Footnote: 1 Po. Ma. Yu. ayaṃ pāṭho natthi. 2 Po. Ma. Yu. apica mettha.
Ākaṅkhantā upasampadaṃ cattāro māse parivasanti catunnaṃ māsānaṃ
accayena parivuṭṭhaparivāse āraddhacittā bhikkhū pabbājenti
upasampādenti bhikkhubhāvāya . ahaṃ cattāri vassāni parivasāmi
catunnaṃ vassānaṃ accayena parivuṭṭhaparivāsaṃ āraddhacittā bhikkhū
pabbājentu upasampādentu bhikkhubhāvāyāti . alattha kho sabhiyo
paribbājako bhagavato santike pabbajjaṃ alattha upasampadaṃ.
{372.2} Acirupasampanno kho panāyasmā sabhiyo eko vūpakaṭṭho
appamatto ātāpī pahitatto viharanto na cirasseva yassatthāya
kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ
brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā
upasampajja vihāsi khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ
itthattāyāti abbhaññāsi . aññataro kho panāyasmā sabhiyo
arahataṃ ahosīti.
Sabhiyasuttaṃ chaṭṭhamaṃ.
-----------
The Pali Tipitaka in Roman Character Volume 25 page 426-437.
http://84000.org/tipitaka/read/roman_item.php?book=25&item=364&items=9
Classified by [Item Number] :-
http://84000.org/tipitaka/read/roman_item.php?book=25&item=364&items=9&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item.php?book=25&item=364&items=9
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem.php?book=25&item=364&items=9
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=25&i=364
Contents of The Tipitaka Volume 25
http://84000.org/tipitaka/read/?index_25
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com