ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā
                       Theragāthāya dasakanipāto
     [370] |370.527| 1 Aṅgārinodāni dumā bhadante
                 phalesino chadanaṃ vippahāya
                 te accimantova pabhāsayanti
                 samayo mahāvīra bhagī 2- rasānaṃ.
@Footnote: 1 Ma. vītakhilova .    2 Ma. bhāgī.
      |370.528| Dumāni phullāni manoramāni
                 samantato sabbadisā pavanti
                 pattaṃ pahāya phalamāsasānā
                 kālo ito pakkamanāya vīra.
      |370.529| Nevātisītaṃ na panātiuṇhaṃ
                 sukhā utu addhaniyā bhadante
                 passantu taṃ sākiyā koḷiyā ca
                 pacchāmukhaṃ rohiṇiyaṃ tarantaṃ.
      |370.530| Āsāya kasate khettaṃ       bījaṃ āsāya vappati
                    āsāya vāṇijā yanti          samuddaṃ dhanahārakā.
                    Yāya āsāya tiṭṭhāmi          sā me āsā vipaccatu 1-.
      |370.531| Punappunañceva vapanti bījaṃ
                 punappunaṃ vassati devarājā
                 punappunaṃ khettaṃ kasanti kassakā
                 punappunaṃ dhaññamupeti raṭṭhaṃ.
      |370.532| Punappunaṃ yācanakā caranti
                 punappunaṃ dānapatī dadanti
                 punappunaṃ dānapatī daditvā
                 punappunaṃ saggamupenti ṭhānaṃ.
@Footnote: 1 Ma. Yu. samijjhatu.
      |370.533| Dhīro 1- have sattayugaṃ puneti
                 yasmiṃ kule jāyati bhūripañño
                 maññāmahaṃ sakkati devadevo
                 tayā hi jāto muni saccanāmo.
      |370.534| Suddhodano nāma pitā mahesino
                 buddhassa mātā pana māyā 2- mahesī
                 yā bodhisattaṃ parihariya kucchinā
                 kāyassa bhedā tidivasmi modati.
      |370.535| Sā gotamī kālakatā ito cutā
                 dibbehi kāmehi samaṅgibhūtā
                 sā modati kāmaguṇehi pañcahi
                 parivāritā devagaṇehi tehi.
      |370.536| Buddhassa puttomhi asayhasāhino
                 aṅgīrasassappaṭimassa tādino
                 pitu pitā mayhaṃ tuvaṃsi sakka
                 dhammena me gotama ayyakosīti.
                     Kāḷudāyī thero.



             The Pali Tipitaka in Roman Character Volume 26 page 346-348. https://84000.org/tipitaka/read/roman_item.php?book=26&item=370&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=26&item=370&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=26&item=370&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=26&item=370&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=26&i=370              Contents of The Tipitaka Volume 26 https://84000.org/tipitaka/read/?index_26 https://84000.org/tipitaka/english/?index_26

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]