ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 28 : PALI ROMAN Sutta Pitaka Vol 20 : Sutta. Khu. Jā.(2): paññāsa-Mahānipātajātakaṃ
     [1] Uddayhate 1- janapado            raṭṭhañcāpi vinassati
           ehi naḷinike gaccha                   taṃ me brāhmaṇamānaya.
     [2] Nāhaṃ dukkhakkhamā rāja               nāhaṃ addhānakovidā
           kathaṃ ahaṃ gamissāmi                   vanaṃ kuñjarasevitaṃ.
     [3] |3.1| Phītaṃ janapadaṃ gantvā         hatthinā ca rathena ca
                   dārusaṅghāṭayānena          evaṃ gaccha naḷinike.
        |3.2| Hatthī assā rathā 2- pattī   gacchevādāya khattiye
                   taveva vaṇṇarūpena            vasaṃ tamānayissasi.
     [4] |4.1| Kadaliddhajapaññāṇo       ābhujiparivārito
                    eso padissati rammo       isisiṅgassa assamo.
            |4.2| Eso aggissa saṅkhāto   eso dhūmo padissati
                    maññe no aggiṃ hāpeti  isisiṅgo mahiddhiko.
@Footnote: 1 Sī. Yu. uḍḍayhate .   2 Ma. hatthiassarathe.
     [5] |5.1| Tañca disvāna āyantiṃ    āmuttamaṇikuṇḍalaṃ
                    isisiṅgo pāvisi bhīto       assamaṃ paṇṇachādanaṃ.
           |5.2| Assamassa ca sā dvāre    geṇḍukenassa kīḷati
                    vidaṃsayantī aṅgāni           guyhaṃ pakāsitāni ca.
            |5.3| Tañca disvāna kīḷantiṃ     paṇṇasālagato jaṭī
                     assamā nikkhamitvāna     idaṃ vacanamabravi.
     [6] Ambho ko nāma so rukkho          yassa tevaṃ gataṃ phalaṃ
           dūrepi khittaṃ pacceti                   na taṃ ohāya gacchati.
     [7] Assamassa mama brahme             samīpe gandhamādane
            bahavo 1- tādisā rukkhā          yassa tevaṃ gataṃ phalaṃ
            dūrepi khittaṃ pacceti                 na maṃ ohāya gacchati.
            [8] Etu bhavaṃ assamimaṃ adetu
                  pajjañca bhakkhañca paṭiccha dammi
                  idamāsanaṃ atra bhavaṃ nisīdatu
                  ito bhavaṃ mūlaphalāni bhuñjatu 2-.
            [9] Kinte idaṃ ūrūnamantarasmiṃ
                  supicchitaṃ kaṇharivappakāsati
                  akkhāhi me pucchito etamatthaṃ
                  kose nu te uttamaṅgaṃ paviṭṭhaṃ.
     [10] |10.1| Ahaṃ vane mūlaphalesanaṃ caraṃ
@Footnote: 1 Sī. pabbate .      2 Sī. khādatu.
                  Asādayiṃ acchaṃ sughorarūpaṃ
                  so maṃ patitvā sahasajjhappatto
                  panujja maṃ abbuhi uttamaṅgaṃ.
       |10.2| Svāyaṃ vaṇo khajjati kaṇḍuvāyati
                  sabbañca kālaṃ na labhāmi sātaṃ
                  paho bhavaṃ kaṇḍumimaṃ vinetuṃ
                  kurutaṃ bhavaṃ yācito brāhmaṇatthaṃ.
     [11] Gambhīrarūpo te vaṇo salohito
                  apūtiko pannagandho 1- mahā ca
                  karomi te kiñci kasāyayogaṃ
                  yathā bhavaṃ paramasukhī bhaveyya.
     [12] Na mantayogā na kasāyayogā
                  na osadhā brahmacāri kamanti
                  ghaṭṭe mudukena aṅgena 2- vinehi kaṇḍuṃ 3-
                  yathā ahaṃ paramasukhī bhaveyyaṃ.
     [13] Ito nu bhoto katamena assamo
                  kacci bhavaṃ abhiramasi araññe
                  kacci nu te mūlaphalaṃ pahūtaṃ
                  kacci bhavantaṃ na vihiṃsanti vāḷā.
@Footnote: 1 Sī. pakkagandho. Ma. vaṇagandho .   2 Sī. yaṃ te mudu tena .  3 Yu. kaṇḍūkaṃ.
     [14] |14.1| Ito ujuṃ uttarāyaṃ disāyaṃ
                  khemā nadī himavantā pabhāti
                  tassā tīre assamo mayha rammo
                  aho bhavaṃ assamaṃ mayha passe.
       |14.2| Ambā ca sālā tilakā 1- ca jambuyo
                  uddālakā pāṭaliyo ca phullā
                  samantato kiṃpurisābhigītaṃ
                  aho bhavaṃ assamaṃ mayha passe.
       |14.3| Tālā ca mūlā ca phalā ca mettha
                  vaṇṇena gandhena upetarūpaṃ
                  taṃ bhūmibhāgehi upetarūpaṃ
                  aho bhavaṃ assamaṃ mayha passe.
       |14.4| Phalā ca mūlā ca pahūtamettha
                  vaṇṇena gandhena rasenupetā
                  āyanti ca luddakā taṃ padesaṃ
                  mā me tato mūlaphalaṃ ahāsuṃ.
     [15] Pitā mama mūlaphalesanaṃ gato
                  idāni āgacchati sāyakāle
                  ubhova gacchāmase assamantaṃ
@Footnote: 1 tiṇḍukātipi.
                  Yāva pitā mūlaphalato etu.
     [16] Aññe bahū isayo sādhurūpā
                  rājīsayo anumagge vasanti
                  teyeva pucchesi mamassamantaṃ
                  te taṃ nayissanti mamaṃ sakāse.
     [17] |17.1| Na te kaṭṭhāni bhinnāni   na te udakamābhataṃ
                  aggipi te na hāpito         kinnu mandova jhāyasi.
      |17.2| Bhinnāni kaṭṭhāni huto ca aggi
                  tapanīpi te samitā brahmacārī
                  pīṭhañca mayhaṃ udakañca hoti
                  ramasi tuvaṃ brahmabhūto puratthā.
      |17.3| Abhinnakaṭṭhosi anābhatodako
                  ahāsitaggīsi asiddhabhojano
                  na me tuvaṃ ālapasi mamajja
                  naṭṭhaṃ nu kiṃ cetasikañca dukkhaṃ.
     [18] |18.1| Idhāgamā jaṭilo brahmacārī
                  sudassaneyyo sutanū vineti
                  nevātidīgho na panātirasso
                  sukaṇhakaṇhacchadanehi bhoto.
      |18.2| Amassujāto apurāṇavaṇṇī
                  ādhārarūpañca panassa kaṇṭhe
                  dve yamā 1- gaṇḍā ure sujātā 2-
                  suvaṇṇatiṇḍusannibhā 3- pabhassarā.
      |18.3| Mukhañca tassa bhusadassaneyyaṃ
                  kaṇṇesu lambanti ca kuñcitaggā
                  te jotare carato māṇavassa
                  suttañca yaṃ saṃyamānaṃ jaṭānaṃ
      |18.4| aññā ca tassa saṃyamāni catasso
                  nīlā pītā lohitakā ca setā
                  tā saṃsare carato māṇavassa
                  tiriṭisaṅghāriva pāvusamhi.
      |18.5| Na mekhalaṃ muñjamayaṃ dhāreti
                  na santhare no pana pabbajassa
                  tā jotare jaṅghanantare 4- vilaggā
                  sateritā 5- vijjurivantalikkhe.
       |18.6| Akhilakāni ca avaṇṭakāni
                  heṭṭhā nabhyā kaṭisamohitāni
                  aghaṭṭitā niccakīḷaṃ karonti
                  hantāta kiṃ rukkhaphalāni tāni.
@Footnote: 1 Sī. dvepassa. Yu. dvāssa. 2 Ma. uresu jātā .  3 Ma. suvaṇṇatindukanibhā.
@Yu. sovaṇṇapiṇḍūpanibhā .  4 Ma. jaghanantare .   5 Ma. sateratā.
      |18.7| Jaṭā ca tassa bhusadassaneyyā
                  parosataṃ vellitaggā sugandhā
                  dvedhāsiro sādhuvibhattarūpo
                  aho nukho mayha tathā jaṭāssu.
       |18.8| Yadā ca so pakirati tā jaṭāyo
                  vaṇṇena gandhena upetarūpā
                  nīluppalaṃ vātasameritaṃva
                  tatheva saṃvāyati 1- panassamo ayaṃ.
      |18.9| Paṅko ca tassa bhusadassaneyyo
                  netādiso yādiso mayha kāyo 2-
                  so vāyati erito mālutena
                  vanaṃ yathā aggagimhe suphullaṃ.
    |18.10| Nihanti so rukkhaphalaṃ paṭhabyā
                  sucittarūpaṃ ruciraṃ dassaneyyaṃ
                  khittañca tassa punareti hatthaṃ
                  hantāta kiṃ rukkhaphalaṃ nukho taṃ.
    |18.11| Dantā ca tassa bhusadassaneyyā
                  suddhā samā saṅkhavarūpapannā
                  mano pasādenti vivariyamānā
                  na hi 3- nūna so sākamakhādi tehi.
@Footnote: 1 Ma. saṃvāti .  2 Ma. mayhaṃ kāye .   3 Sī. Yu. sabbattha na ha....
    |18.12| Akakkasaṃ aggaḷitaṃ muhuṃ muduṃ
                  ujuṃ anuddhataṃ acapalamassa bhāsitaṃ
                  rudaṃ manuññaṃ karavīkasussaraṃ
                  hadayaṅgamaṃ rañjayateva me mano.
    |18.13| Bindussaro nātivissaṭṭhavākyo 1-
                  na nūna sajjhāyamatippayutto
                  icchāmi kho 2- taṃ punadeva daṭṭhuṃ
                  mittañhi 3- me māṇavāhu 4- puratthā.
    |18.14| Susandhi sabbattha vimaṭṭhimaṃ vaṇaṃ
                  puthu sujātaṃ kharapattasannibhaṃ
                  teneva maṃ uttariyāna māṇavo
                  vivariya ūraṃ jaghanena pīḷayi.
    |18.15| Tapanti ābhanti virocare ca
                  sateritā 5- vijjurivantalikkhe
                  bāhā mudū añjanalomasadisā
                  vicitravaṭṭaṅgulikassa sobhare.
    |18.16| Akakkasaṅgo na ca dīghalomo
                  nakhassa dīghā api lohitaggā
                  mudūhi bāhāhi palissajanto
                  kalyāṇarūpo ramayaṃ upaṭṭhahi.
@Footnote: 1 Ma. nātivisaḷavākyo .   2 Ma. bho .  3 Ma. mitto hi .  4 Ma. māṇavohu.
@5 Ma. sateratā.
    |18.17| Dumassa tūlūpanibhā pabhassarā
                  suvaṇṇakambūtalavaṭṭasucchavī
                  hatthā mudū tehi maṃ saṃphusitvā
                  ito gato tena maṃ dahanti tāta.
    |18.18| Na nūna so khārividhaṃ ahāsi
                  na nūna so kaṭṭhāni sayaṃ abhañji
                  na nūna so hanti dume kuṭhāriyā
                  napissa hatthesu khilāni atthi.
   |18.19| Acchova kho tassa vaṇaṃ akāsi
                  so maṃ bravī sukhitaṃ maṃ karohi
                  tāhaṃ kariṃ tena mamāpi 1- sokhyaṃ
                  so ca bravī sukhitosmīti brahme.
    |18.20| Ayañca te māluvapaṇṇasanthatā
                  vikiṇṇarūpāva mayā ca tena ca
                  kilantarūpā udake ramitvā
                  punappunaṃ paṇṇakuṭiṃ vajāma.
    |18.21| Na majja mantā paṭibhanti tāta
                  na aggihuttaṃ napi yañña tatra 2-
                  na cāpi te mūlaphalāni bhuñje
@Footnote: 1 Ma. mamāsi .  2 Sī. yaññatantraṃ. Ma. yaññatantaṃ.
                  Yāva na passāmi taṃ brahmacāriṃ.
   |18.22| Addhā pajānāsi tuvaṃpi tāta
                  yassaṃ disāyaṃ 1- vasate brahmacārī
                  taṃ maṃ disaṃ pāpaya tāta khippaṃ
                  mā te ahaṃ amarimassamamhi.
   |18.23| Vicitraphullañhi 2- vanaṃ sutaṃ mayā
                  dijābhighuṭṭhaṃ dijasaṅghasevitaṃ
                  taṃ maṃ vanaṃ pāpaya tāta khippaṃ
                  purā te pāṇaṃ vijahāmi assame.
     [19] |19.1| Imasmāhaṃ jotirase vanamhi
                   gandhabbadevaccharasaṅghasevite
                   isīnamāvāse sanantanamhi
                   netādisaṃ aratiṃ pāpuṇetha.
       |19.2| Bhavanti mittāni atho na honti
                   ñātīsu mittesu karonti pemaṃ
                   ayañca jammo kissa divā 3- niviṭṭho
                   yo neva jānāti kutomhi āgato.
       |19.3| Saṃvāsena hi mittāni             sandhiyanti punappunaṃ
                   sveva mitto 4- asaṅgantu     asaṃvāsena jīrati.
@Footnote: 1 Ma. disaṃ. 2 Sī.Yu. vicitarapupphaṃ .  3 Sī. rivā. Ma. vā .  4 Yu. sā ca metti.
       |19.4| Sace tuvaṃ dakkhasi brahmacāriṃ
                  sace tuvaṃ sallape 1- brahmacārinā
                  sampannasassaṃva mahodakena
                  tapoguṇaṃ khippamimaṃ pahassasi.
      |19.5| Punapi ce dakkhasi brahmacāriṃ
                  punapi ce sallape 2- brahmacārinā
                  sampannasassaṃva mahodakena
                  usmāgataṃ khippamimaṃ pahassasi.
      |19.6| Bhūtāni hetāni caranti tāta
                  virūparūpena manussaloke
                  na tāni sevetha naro sapañño
                  āsajjanaṃ 3- nassati brahmacārīti.
                     Naḷinikājātakaṃ paṭhamaṃ.
                           --------------
                      Ummādantījātakaṃ
     [20] |20.1| Nivesanaṃ kassa nudaṃ sunanda
                  pākārena paṇḍumayena guttaṃ
                  kā dissati aggisikhāva dūre
                  vehāyasaṃ 4- pabbataggeva acci.
@Footnote: 1-2 Yu. sallapi .  3 Ma. āsajja naṃ .  4 Sī. Yu. vehāsayaṃ.
       |20.2| Dhītā nvāyaṃ kassa sunanda hoti
                  suṇisā nvāyaṃ kassa athopi bhariyā
                  akkhāhi me khippamidheva puṭṭho
                  avāvatā yadi vā atthi bhattā.
     [21] |21.1| Ahaṃ hi jānāmi janinda etaṃ
                  matyā ca petyā ca athopi assā
                  taveva so puriso bhūmipāla
                  rattindivaṃ appamatto tavatthe.
      |21.2| Iddho ca phīto ca suvaḍḍhito ca
                  amacco ca te aññataro janinda
                  tadseva sā bhariyā abhipārakassa
                  ummādantīti nāmadheyyena rāja.
     [22] Ambho ambho nāmamidaṃ imissā
                  matyā ca petyā ca kataṃ susādhu
                  tathāhi mayhaṃ avalokayantī
                  ummattakaṃ ummādantī akāsi.
     [23] |23.1| Yā puṇṇamāse migamandalocanā
                  upāvisī puṇḍarīkattacaṅgī
                  dve puṇṇamāyo tadahū amaññiṃ
                  disvāna pārāvaṭarattavāsiniṃ.
       |23.2| Aḷārapamhehi subhehi vaggubhi
                  palobhayantī maṃ yadā udikkhati
                  vijamhamānā 1- harateva me mano
                  jātā vane kiṃpurisīva pabbate.
      |23.3| Tadā hi brahatī sāmā    āmuttamaṇikuṇḍalā
                  ekaccavasanā nārī        migī bhantāvudikkhati.
      |23.4| Kadāssu maṃ tambanakhā sulomā
                  bāhāmudū candanasāralittā
                  vaṭṭaṅgulī sannatadhīrakuttiyā
                  nārī upaññissati sīsato subhā.
      |23.5| Kadāssu maṃ kāñcanajāluracchadā
                  dhītā tirīṭissa vilākamajjhā 2-
                  mudūhi bāhāhi palissajissati
                  brahāvane jātadumaṃva māluvā.
      |23.6| Kadāssu maṃ 3- lākhārasarattasucchavī
                  bindutthanī puṇḍarīkattacaṅgī
                  mukhaṃ mukhena upanāmayissati
                  soṇḍova soṇḍassa surāya thālaṃ.
      |23.7| Yadāddasaṃ taṃ tiṭṭhantiṃ    sabbagattaṃ 4- manoramaṃ
@Footnote: 1 Ma. vijmbhamānā. 2 Ma. vilaggamajjhā .  3 Ma. ayaṃ pāṭho natthi .  4 Ma. sabbabhaddaṃ.
                 Tato sakassa cittassa             nāvabodhāmi kañci naṃ.
      |23.8| Ummādantī mayā diṭṭhā 1-  āmuttamaṇikuṇḍalā
                  na suppāmi divārattiṃ           sahassaṃva parājito.
      |23.9| Sakko ce 2- me varaṃ dajjā     so ca labbhetha me varo
                  ekarattaṃ dvirattaṃ vā            bhaveyya 3- abhipārako
                  ummādantyā ramitvāna      sīvirājā tato siyā 4-.
     [24] Bhūtāni me bhūtapatī namassato
                  āgamma yakkho idametadabravi
                  rañño mano ummādantyā niviṭṭho
                  dadāmi te taṃ paricārayassu.
     [25] Puññā ca dhaṃse 5- amaro na camhi
                  jano ca me pāpamidañca jaññā
                  bhuso ca tyassa manaso vighāto
                  datvā piyaṃ ummādantiṃ adiṭṭhā 6-.
     [26] Janinda nāññatra tayā mayā vā
                  sabbāpi kammassa katassa jaññā
                  yante mayā ummādantī padinnā
                  bhusehi rājā vanathaṃ sajāhi.
     [27] |27.1| Yo pāpakaṃ kamma karaṃ manusso
@Footnote: 1 Ma. ummādantimahaṃ diṭṭhā .  2 Sī. Yu. ca .  3 Ma. bhaveyyaṃ .  4 Ma. siyaṃ.
@5 Ma. Yu. puññā vidhaṃse. 6 Ma. adaṭṭhā. ito paraṃ īdisameva.
                  So maññati māyidaṃ 1- maññiṃsu aññe
                  passanti bhūtāni karontametaṃ
                  yuttā ca ye honti narā paṭhabyā.
       |27.2| Añño nu te koci naro paṭhabyā
                  saddheyya 2- lokasmi na me piyāti
                  bhuso ca tyassa manaso vighāto
                  datvā piyaṃ ummādantiṃ adiṭṭhā.
     [28] Addhā piyā mayha janinda esā
                  na sā mamaṃ appiyā bhūmipāla
                  gaccheva tvaṃ ummādantiṃ bhaddante 3-
                  sīhova selassa guhaṃ upeti.
     [29] Na pīḷitā attadukkhena dhīrā
                  sukhapphalaṃ kamma pariccajanti
                  sammohitā vāpi sukhena mattā
                  na pāpakammañca samācaranti.
     [30] Tuvañhi mātā ca pitā ca mayhaṃ
                  bhattā patī posako devatā ca
                  dāso ahaṃ tuyha saputtadāro
                  yathāsukhaṃ sīvi 4- karohi kāmaṃ.
     [31] Yo issaromhīti karoti pāpaṃ
@Footnote: 1 Ma. māyida .  2 Sī. Ma. saddaheyya. ito paraṃ īdisameva .  3 Ma. bhadante.
@4 Ma. sāmi.
                  Katvā ca so nuttapate 1- paresaṃ
                  na tena so jīvati dīghamāyuṃ 2-
                  devāpi pāpena samekkhare naṃ.
     [32] Aññātakaṃ sāmikehi padinnaṃ
                  dhamme ṭhitā ye paṭicchanti dānaṃ
                  paṭicchakā dāyakā cāpi tattha
                  sukhapphalaññeva karonti kammaṃ.
     [33] Añño nu te koci naro paṭhabyā
                  saddheyya lokasmi na me piyāti
                  bhuso ca tyassa manaso vighāto
                  datvā piyaṃ ummādantiṃ adiṭṭhā.
     [34] Addhā piyā mayha janinda esā
                  na sā mamaṃ appiyā bhūmipāla
                  yante mayā ummādantī padinnā
                  bhusehi rājā vanathaṃ sajāhi.
     [35] Yo attadukkhena parassa dukkhaṃ
                  sukhena vā attasukhaṃ dahati 3-
                  yathevidaṃ mayha tathā paresaṃ
                  yo evaṃ pajānāti sa vedi dhammaṃ.
     [36] Añño nu te koci paro paṭhabyā
@Footnote: 1 nuttasatetipi .   2 Ma. dīghamāyu .  3 Ma. dahāti.
                  Saddheyya lokasmi na me piyāti
                  bhuso ca tyassa manaso vighāto
                  datvā piyaṃ ummādantiṃ adiṭṭhā.
     [37] Janinda jānāsi piyā mamesā
                  na sā mamaṃ appiyā bhūmipāla
                  piyena te dammi piyaṃ janinda
                  piyadāyino deva piyaṃ labhanti.
     [38] So nūnāhaṃ vadhissāmi      attānaṃ kāmahetukaṃ
               na hi dhammaṃ adhammena     ahaṃ vadhitumussahe.
     [39] Sace tuvaṃ mayha satiṃ janinda
                  na kāmayāsi naravīra seṭṭha
                  cajāmi naṃ sabbajanassa majjhe 1-
                  mayā pamuttaṃ tato avhayesi naṃ.
     [40] Adūsiyañce abhipāraka tuvaṃ
                  cajāsi katte ahitāya tyassa
                  mahā ca te upavādopi assa
                  na cāpi tyassa nagaramhi pakkho.
     [41] |41.1| Ahaṃ sahissaṃ upavādametaṃ
                  nindaṃ pasaṃsaṃ garahañca sabbaṃ
                  mametamāgacchatu bhūmipāla
@Footnote: 1 Yu. sibbayā.
                   Yathāsukhaṃ sīvi 1- karohi kāmaṃ.
      |41.2| Yo neva nindaṃ na punappasaṃsaṃ 2-
                  ādiyati garahaṃ nopi pūjaṃ
                  sirī ca lakkhī ca apeti tamhā
                  āpo suvuṭṭhīva yathā thalamhā.
      |41.3| Yaṅkiñci dukkhañca sukhañca etto
                  dhammātisārañca manovighātaṃ
                  urasā ahaṃ paṭicchissāmi 3- sabbaṃ
                  paṭhavī yathā thāvarānaṃ tasānaṃ.
     [42] Dhammātisārañca manovighātaṃ
                  dukkhañca nicchāmi ahaṃ paresaṃ
                  ekopimaṃ tārayissāmi 4- bhāraṃ
                  dhamme ṭhito kiñci ahāpayanto.
     [43] Saggūpagaṃ puññakammaṃ janinda
                  mā me tuvaṃ antarāyaṃ akāsi
                  dadāmi te ummādantiṃ pasanno
                  rājāva yaññe dhanaṃ brāhmaṇānaṃ.
     [44] Addhā tuvaṃ katte hitosi mayhaṃ
                  sakhā mamaṃ ummādantī tuvañca
                  nindeyyu devā pitaro ca sabbe
@Footnote: 1 Yu. sibba .  2 Ma. panappasaṃsaṃ .  3 Ma. paccuttarissāmi. Yu. paccupadissāmi.
@4 Ma. hārayissāmi.
                  Pāpañca passaṃ abhisamparāyaṃ.
     [45] Na hetaṃ dhammaṃ 1- sīvirāja vajjuṃ
                  sanegamā jānapadā ca sabbe
                  yante mayā ummādantī padinnā
                  bhusehi rājā vanathaṃ sajāhi.
     [46] Addhā tuvaṃ katte hitosi mayhaṃ
                  sakhā mamaṃ ummādantī tuvañca
                  satañca dhammāni sukittitāni
                  samuddavelāva duraccayāni.
     [47] Āhuneyyo mesi hitānukampī
                  dhātā vidhātā casi kāmapālo
                  tayī hutā rāja mahapphalā hi 2-
                  kāmena me ummādantiṃ paṭiccha.
     [48] Addhā hi sabbaṃ abhipāraka tuvaṃ
                  dhammaṃ acārī mama kattuputta
                  añño nu te ko idha sotthikattā
                  dvipado naro aruṇe jīvaloke.
     [49] Tvaṃ nu seṭṭho tvamanuttarosi
                  tvaṃ dhammagū dhammavidū sumedho
                  so dhammagutto cirameva jīva
@Footnote: 1 Ma. na hetadhammaṃ .  2 Yu. mahapphalā hi me.
                  Dhammañca me desaya dhammapāla.
     [50] |50.1| Tadiṅgha abhipāraka          suṇohi vacanaṃ mama
                      dhammante desayissāmi     sataṃ āsevitaṃ ahaṃ.
          |50.2| Sādhu dhammarucī rājā          sādhu paññāṇavā naro
                     sādhu mittānamaddubbho    pāpassākaraṇaṃ sukhaṃ.
          |50.3| Akkodhanassa vijite           ṭhitadhammassa rājino
                     sukhaṃ manussā āsetha         sītacchāyāya saṅghare.
            |50.4| Na cāhametaṃ abhirocayāmi
                        kammaṃ asamekkhakataṃ asādhu
                        yevāpi ñatvāna sayaṃ karonti
                        upamā imā mayha tuvaṃ suṇohi.
          |50.5| Gavañce taramānānaṃ          jimhaṃ gacchati puṅgavo
                      sabbā tā jimhaṃ gacchanti nette jimhaṃ gate sati.
          |50.6| Evameva manussesu            yo hoti seṭṭhasammato
                      so ce adhammaṃ carati          pageva itarā pajā
                      sabbaṃ raṭṭhaṃ dukkhaṃ seti      rājā ce hoti adhammiko.
          |50.7| Gavañce taramānānaṃ          ujuṃ gacchati puṅgavo
                      sabbā tā ujuṃ gacchanti   nette ujuṃ gate sati.
          |50.8| Evameva manussesu            yo hoti seṭṭhasammato
                      so cepi 1- dhammaṃ carati      pageva itarā pajā
@Footnote: 1 Ma. sace.
                       Sabbaṃ raṭṭhaṃ sukhaṃ seti        rājā ce hoti dhammiko.
           |50.9| Na cāpāhaṃ adhammena       amarattamabhipatthaye
                       imaṃ vā paṭhaviṃ sabbaṃ         vijetuṃ abhipāraka.
         |50.10| Yañhi kiñci manussesu     ratanaṃ idha vijjati
                       gāvo dāso hiraññañca  vatthiyaṃ haricandanaṃ.
         |50.11| Assitthiyo ca ratanaṃ maṇikañca
                        yañcāpime candasuriyā abhipālayanti
                        na tassa hetu visamaṃ careyya
                        majjhe sivīnaṃ usabhosmi jāto.
         |50.12| Netā hitā 1- uggato raṭṭhapālo
                        dhammaṃ sivīnaṃ apacāyamāno
                        so dhammamevānuvicintayanto
                        tasmā sake cittavase na vatto.
     [51] |51.1| Addhā tuvaṃ mahārāja       niccaṃ abyasanaṃ sivaṃ
                        karissasi ciraṃ rajjaṃ            paññā hi tava tādisī.
         |51.2| Etante anumodāma          yaṃ dhammaṃ nappamajjasi
                       dhammaṃ pamajja khattiyo       raṭṭhā 2- cavati issaro.
         |51.3| Dhammañcara 3- mahārāja      mātāpitūsu khattiya
                       idha dhammaṃ caritvāna          rāja saggaṃ gamissasi.
         |51.4| Dhammañcara mahārāja           puttadāresu khattiya
@Footnote: 1 Yu. pitā .  2 Sī. ṭhānā .  3 Ma. sabbattha dhammaṃ care....
                      Idha dhammaṃ caritvāna          rāja saggaṃ gamissasi.
         |51.5| Dhammañcara mahārāja          mittāmaccesu khattiya
                     idha dhammaṃ caritvāna           rāja saggaṃ gamissasi.
         |51.6| Dhammañcara mahārāja          vāhanesu balesu ca
                     idha dhammaṃ caritvāna           rāja saggaṃ gamissasi.
         |51.7| Dhammañcara mahārāja          gāmesu nigamesu ca
                     idha dhammaṃ caritvāna           rāja saggaṃ gamissasi.
         |51.8| Dhammañcara mahārāja          raṭṭhesu janapadesu ca
                     idha dhammaṃ caritvāna           rāja saggaṃ gamissasi.
         |51.9| Dhammañcara mahārāja          samaṇe brāhmaṇesu ca
                     idha dhammaṃ caritvāna           rāja saggaṃ gamissasi.
       |51.10| Dhammañcara mahārāja         migapakkhīsu khattiya
                     idha dhammaṃ caritvāna           rāja saggaṃ gamissasi.
       |51.11| Dhammañcara mahārāja         dhammo ciṇṇo sukhāvaho
                     idha dhammaṃ caritvāna           rāja saggaṃ gamissasi.
       |51.12| Dhammañcara mahārāja         indā devā sabrahmakā
                     suciṇṇena divaṃ pattā       mā dhammaṃ rāja pāmadoti.
                           Ummādantījātakaṃ dutiyaṃ.
                                   ---------
                          3 Mahābodhijātakaṃ
     [52] Kinnu daṇḍaṃ kimājinaṃ                kiṃ chattaṃ kiṃ upāhanaṃ
             kiṃ aṅkusañca pattañca              saṅghāṭiñcāpi brāhmaṇa
             taramānarūpo gaṇhāsi               kinnu patthayase disaṃ.
     [53] |53.1| Dvādasetāni vassāni   vasitāni tavantike
                        nābhijānāmi soṇena     piṅgalenābhikūjitaṃ.
             |53.2| Svāyaṃ dittova nadati      sukkadāṭhaṃ vidaṃsayaṃ
                         tava sutvā sabhariyassa     vītasaddhassa maṃ pati.
     [54] Ahu esa kato doso                    yathā bhāsasi brāhmaṇa
          esa bhiyyo pasīdāmi                    vasa brāhmaṇa mā gamā.
[55] |55.1| Sabbaseto pure āsi         tatopi sabalo ahu
                     sabbalohitakodāni          kālo pakkamituṃ mama.
          |55.2| Abbhantaraṃ pure āsi         tato majjhe tato bahi
                      purā niddhamanā hoti        sayameva vajāmahaṃ.
         |55.3| Vītasaddhaṃ na seveyya           udapānaṃvanodakaṃ
                     sacepi naṃ anukhaṇe             vārikaddamagandhikaṃ.
         |55.4| Pasannameva seveyya          appasannaṃ vivajjaye
                     pasannaṃ payirupāseyya       rahadaṃvudakatthiko.
         |55.5| Bhaje bhajantaṃ purisaṃ              abhajantaṃ na bhajjaye
                     asappurisadhammo so          yo bhajantaṃ na bhajjati.
         |55.6| Yo bhajantaṃ na bhajati            sevamānaṃ na sevati
                     save manussapāpiṭṭho        migo sākhassito yathā.
          |55.7| Accābhikkhaṇasaṃsaggā       asamo saraṇena ca
                     etena mittā jīranti        akāle yācanāya ca.
          |55.8| Tasmā nābhikkhaṇaṃ gacche   na ca gacche cirāciraṃ
                     kālena yācaṃ yāceyya       evaṃ mittā na jirare 1-.
           |55.9| Aticiraṃ nivāsena              piyo bhavati appiyo
                       āmanta kho taṃ gacchāma   purā te homa appiyā.
     [56] Evaṃ ce yācamānānaṃ                 añjaliṃ nāvabujjhasi
             paricārikānaṃ sattānaṃ 2-           vacanaṃ na karosi no
             evantaṃ abhiyācāma                  puna kayirāsi pariyāyaṃ.
     [57] Evañce no viharataṃ                   antarāyo na hessati
             tuyha vāpi 3- mahārāja            mayha vā 4- raṭṭhavaḍḍhana
             appeva nāma passema               ahorattānamaccaye.
     [58] |58.1| Udīraṇā ce saṅgatyā     bhāvāyamanuvattati.
                    Akāmā akaraṇīyaṃ vā         karaṇīyaṃ vāpi krubbati 5-
                    akāmakaraṇīyasmiṃ              kavidha pāpena limpati 6-.
         |58.2| So ce attho ca dhammo ca     kalyāṇo na ca pāpako
                     bhoto ce vacanaṃ saccaṃ          suhato vānaro mayā.
          |58.3| Attano ce hi vādassa      aparādhaṃ vijāniya 7-
@Footnote: 1 Ma. jīyare .  2 Ma. paricārakānaṃ sataṃ .  3 Sī. tumhañcāpi. Yu. tuyhañcāpi.
@4 Sī. amhaṃ vā. Yu. mayhañca .  5 Ma. kubbati .  6 Ma. lippati. ito paraṃ
@īdisameva. 7 Ma. vijāniyā.
                    Na maṃ tvaṃ garaheyyāsi         bhoto vādo hi tādiso.
     [59] |59.1| Issaro sabbalokassa    sace kappeti jīvitaṃ
                        iddhiṃ byasanabhāvañca    kammaṃ kalyāṇapāpakaṃ
                        niddesakārī puriso        issaro tena limpati.
    |59.2| So ce attho ca dhammo ca          kalyāṇo na ca pāpako
                bhoto ce vacanaṃ saccaṃ               suhato vānaro mayā.
                Attano ce hi vādassa           aparādhaṃ vijāniya 1-
                na maṃ tvaṃ garaheyyāsi             bhoto vādo hi tādiso.
     [60] |60.1| Sace pubbekatahetu        sukhadukkhaṃ nigacchati
                        porāṇakaṃ kataṃ pāpaṃ       tameso muñcate iṇaṃ
                         porāṇakaiṇamokkho    kvidha pāpena limpati.
            |60.2| So ce attho ca dhammo ca  kalyāṇo na ca pāpako
                        bhoto ce vacanaṃ saccaṃ        suhato vānaro mayā.
             |60.3| Attano ce hi vādassa    aparādhaṃ vijāniya
                        na maṃ tvaṃ garaheyyāsi      bhoto vādo hi tādiso.
     [61] |61.1| Catunnaṃyevupādāya         rūpaṃ sambhoti pāṇinaṃ
                        yato ca rūpaṃ sambhoti        tatthevānupagacchati.
             |61.2| Idheva jīvati jīvo             pecca pecca vinassati
                        ucchijjati ayaṃ loko       ye bālā ye ca paṇḍitā
                        ucchijjamāne lokasmiṃ    kvidha pāpena limpati.
@Footnote: 1 Ma. vijāniyā. ito paraṃ īdisameva.
         |61.3| So ce attho ca dhammo ca     kalyāṇo na ca pāpako
                     bhoto ce vacanaṃ saccaṃ          suhato vānaro mayā.
         |61.4| Attano ce hi vādassa       aparādhaṃ vijāniya
                     na maṃ tvaṃ garaheyyāsi         bhoto vādo hi tādiso.
     [62] Āhu khattavidhā 1- loke             bālā paṇḍitamānino
             mātaraṃ pitaraṃ haññe                  atho jeṭṭhaṃpi bhātaraṃ
             haneyya puttadāre ca                attho ce tādiso siyā.
     [63] |63.1| Yassa rukkhassa chāyāya    nisīdeyya sayeyya vā
                        na tassa sākhaṃ bhañjeyya  mittadubbho 2- hi pāpako.
            |63.2| Atha atthe samuppanne     samūlamapi abbhuhe
                       attho me sambalenāpi    suhato vānaro mayā.
            |63.3| So ce attho ca dhammo ca  kalyāṇo na ca pāpako
                        bhoto ce vacanaṃ saccaṃ        suhato vānaro mayā.
            |63.4| Attano ce hi vādassa     aparādhaṃ vijāniya
                        na maṃ tvaṃ garaheyyāsi      bhoto vādo hi tādiso.
     [64] |64.1| Ahetuvādo puriso         yo ca issarakuttiko
                    pubbekatī ca ucchedī          yo ca khattavidho 3- naro.
    |64.2| Ete asappurisā loke           bālā paṇḍitamānino
                kareyya tādiso pāpaṃ             atho aññampi kāraye
@Footnote: 1 Ma. khattavidā .  2 Yu. mittadūbhī .  3 Ma. khattavido.
                 Asappurisasaṃsaggo                dukkhanto 1- kaṭukudrayo.
     [65] |65.1| Urabbharūpena bakāsu 2- pubbe
                  asaṅkito ajayūthaṃ upeti
                  hantvā uraṇiṃ ajiyaṃ 3- ajañca
                  hantvā sayitvā 4- yenakāmaṃ paleti.
       |65.2| Tathāvidheke samaṇabrāhmaṇāse
                  chadanaṃ katvā vañcayanti manusse
                  anāsakā thaṇḍilaseyyakā ca
                  rajojallaṃ ukkuṭikappadhānaṃ
                  pariyāyabhattañca apānakattā
                  pāpācārā arahanto vadānā.
       |65.3| Ete asappurisā loke        bālā paṇḍitamānino
                   kareyya tādiso pāpaṃ          atho aññampi kāraye
                   asappurisasaṃsaggo               dukkhanto kaṭukudrayo.
       |65.4| Yamāhu natthi vīriyanti           hetuñca apavadanti 5- ye
                   parakāraṃ attakārañca          ye tucchaṃ samavaṇṇayuṃ.
        |65.5| Ete asappurisā loke       bālā paṇḍitamānino
                    kareyya tādiso pāpaṃ         atho aññampi kāraye
                    asappurisasaṃsaggo             dukkhanto kaṭukudrayo.
        |65.6| Sace hi vīriyaṃ nāssa            kammaṃ kalyāṇapāpakaṃ
@Footnote: 1 Sī. dukkaṭo. ito paraṃ īdisameva .  2 Ma. vakassu. Yu. vakāsu .  3 Ma.
@ajikaṃ .  4 Ma. utrāsayitvā .  5 Ma. ahetuñca pavadanti.
                    Na bhare vaḍḍhakiṃ rājā         napi yantāni kāraye.
        |65.7| Yasmā ca vīriyaṃ atthi            kammaṃ kalyāṇapāpakaṃ
                   tasmā yantāni kāreti        rājā bharati vaḍḍhakiṃ.
       |65.8| Yadi vassasataṃ devo               na vasse na himaṃ pate
                   ucchijjeyya ayaṃ loko         vinasseyya ayaṃ pajā.
        |65.9| Yasmā ca vassatī devo         himañcānuphusīyati 1-
                   tasmā sassāni paccanti      raṭṭhañca pālayate ciraṃ.
       |65.10| Gavañce taramānānaṃ          jimhaṃ gacchati puṅgavo
                    sabbā tā jimhaṃ gacchanti   nette jimhaṃ gate sati.
      |65.11| Evameva manussesu             yo hoti seṭṭhasammato
                    so ce adhammaṃ carati            pageva itarā pajā
                    sabbaṃ raṭṭhaṃ dukkhaṃ seti         rājā ce hoti adhammiko.
       |65.12| Gavañce taramānānaṃ          ujuṃ gacchati puṅgavo
                     sabbā tā 2- ujuṃ gacchanti 3- nette ujuṃ gate sati.
       |65.13| Evameva manussesu             yo hoti seṭṭhasammato
                     so cepi dhammaṃ carati           pageva itarā pajā
                     sabbaṃ raṭṭhaṃ sukhaṃ seti          rājā ce hoti dhammiko.
        |65.14| Mahārukkhassa phalino         āmaṃ chindati yo phalaṃ
                      rasañcassa na jānāti       bījañcassa vinassati.
@Footnote: 1 Ma. himañcānuphusāyati .  2 Ma. gāvī .  3 Ma. yanti.
       |65.15| Mahārukkhūpamaṃ raṭṭhaṃ            adhammena yo pasāsati
                     rasañcassa na jānāti        raṭṭhañcassa vinassati.
       |65.16| Mahārukkhassa phalino          pakkaṃ chindati yo phalaṃ
                     rasañcassa vijānāti          bījañcassa na nassati.
       |65.17| Mahārukkhūpamaṃ raṭṭhaṃ            dhammena yo pasāsati
                     rasañcassa vijānāti          raṭṭhañcassa na nassati.
       |65.18| Yo ca rājā janapadaṃ           adhammena pasāsati
                     sabbosadhībhi so rājā        viruddho hoti khattiyo.
       |65.19| Tatheva negame hiṃsaṃ             ye yuttā kayavikkaye
                     ojadānabalīkāre            sa kosena virujjhati.
       |65.20| Pahāravarakhettaññū          saṅgāme katanissame
                     ussite hiṃsayaṃ rājā          sa balena virujjhati.
       |65.21| Tatheva isayo hiṃsaṃ              saṃyame brahmacāriye 1-
                     adhammacārī khattiyo           so saggena virujjhati.
       |65.22| Yo ca rājā adhammaṭṭho     bhariyaṃ hanti adūsakaṃ 2-
                     luddaṃ pasavate ṭhānaṃ 3-      puttehi ca virujjhati
       |65.23| dhammaṃ care jānapade          negamesu 4- balesu ca
                     isayo ca na hiṃseyya          puttadāre samañcare.
       |65.24| Sa tādiso bhūmipati            raṭṭhapālo akodhano
@Footnote: 1 Sī. brahmacārino. Ma. saññate brahmacāriyo .  2 Ma. adūsikaṃ .  3 Sī. pāpaṃ.
@4 Sī. nigamesu.
                   Sāmante 1- sampakampeti   indova asurādhipoti.
                      Mahābodhijātakaṃ tatiyaṃ.
                               -----------
                           Tassuddānaṃ.
                  Saniḷīnikamavhayano paṭhamo
                  dutiyo pana saummadantīvaro
                  tatiyo pana bodhisirīvhayano
                  kathitā pana tīṇi jinena subhā.
                  Paññāsanipātaṃ niṭṭhitaṃ.
                                --------
@Footnote: 1 Ma. sapatte.
                              Saṭṭhinipātaṃ
                           1 soṇakajātakaṃ
     [66] |66.1| Kassa sutvā sataṃ dammi   sahassaṃ diṭṭhasoṇakaṃ 1-
                   ko me soṇakamakkhāti         sahāyaṃ paṃsukīḷitaṃ.
       |66.2| Atha bravi māṇavako             daharo pañcacūḷako
                   mayhaṃ sutvā sataṃ dehi          sahassaṃ diṭṭhasoṇakaṃ 2-
                   ahaṃ te 3- soṇakamakkhissaṃ   sahāyaṃ paṃsukīḷitaṃ.
     [67] Katarasmiṃ so janapade                  raṭṭhesu nigamesu ca
             kattha soṇakamaddakkhi 4-           taṃ me akkhāhi pucchito.
     [68] |68.1| Taveva deva vijite            tavevuyyānabhūmiyā
                        ujuvaṃsā mahāsālā       nīlobhāsā manoramā.
            |68.2| Tiṭṭhanti meghasamānā    rammā aññoññanissitā
                        tesaṃ mūlasmi soṇako      jhāyati anupādino
                        upādānesu lokesu       ḍayhamānesu nibbuto.
     [69] |69.1| Tato ca rājā pāyāsi    senāya caturaṅgiyā
                       kārāpetvā samaṃ maggaṃ   agamā yena soṇako.
           |69.2| Uyyānabhūmiṃ gantvāna    vicaranto brahāvane
@Footnote: 1-2 Sī. Yu. daṭṭhu-.   3 Sī. Yu. ayaṃ pāṭho natthi .  4 Sī. Yu. kattha te soṇako
@diṭṭho.
                     Āsīnaṃ soṇakaṃ dakkhi          ḍayhamānesu nibbutaṃ.
     [70] Kapaṇo vatāyaṃ 1- bhikkhu              muṇḍo saṅghāṭipāruto
             amātiko apitiko                     rukkhamūlasmi jhāyati.
     [71] |71.1| Imaṃ vākyaṃ nisāmetvā   soṇako etadabravi
                     na rāja kapaṇo hoti          dhammaṃ kāyena phassayaṃ.
         |71.2| Yodha 2- dhammaṃ niraṅkatvā   adhammaṃ anuvattati
                    sa rāja kapaṇo hoti           pāpo pāpaparāyano.
     [72] Arindamoti me nāmaṃ                  kāsirājāti maṃ vidū
           kacci bhoto sukhaseyyā                 idha pattassa soṇaka.
     [73] |73.1| Sadāpi bhadramadhanassa      anāgārassa bhikkhuno
                    na tesaṃ koṭṭhe openti     na kumbhe na kaḷopiyā
                    pariniṭṭhitamesānā            tena yāpenti subbatā.
       |73.2| Dutiyampi bhadramadhanassa        anāgārassa bhikkhuno
                   anavajjapiṇḍo bhottabbo  na ca kocūparodhati.
       |73.3| Tatiyampi bhadramadhanassa         anāgārassa bhikkhuno
               nibbuto piṇḍo bhottabbo     na ca kocūparodhati.
       |73.4| Catutthampi bhadramadhanassa       anāgārassa bhikkhuno
                   muttassa raṭṭhe carato           saṅgo yassa na vijjati.
       |73.5| Pañcamampi bhadramadhanassa     anāgārassa bhikkhuno
                   nagaramhi ḍayhamānamhi        nāssa kiñci aḍayhatha.
@Footnote: 1 Ma. vatayaṃ .   2 Ma. yo ca.
       |73.6| Chaṭṭhampi bhadramadhanassa        anāgārassa bhikkhuno
                   raṭṭhe vilumpamānamhi          nāssa kañci ahāratha 1-.
       |73.7| Sattamampi bhadramadhanassa      anāgārassa bhikkhuno
                   corehi rakkhitaṃ maggaṃ             ye caññe paripanthikā
                   pattacīvaramādāya               sotthiṃ gacchati subbato.
       |73.8| Aṭṭhamampi bhadramadhanassa      anāgārassa bhikkhuno
                   yaṃ yaṃ disaṃ pakkamati               anapekkhova gacchati.
     [74] |74.1| Bahūpi bhadrā etesaṃ 2-  yo tvaṃ bhikkhu pasaṃsasi
                        ahañca giddho kāmesu    kathaṃ kāhāmi soṇaka.
        |74.2| Piyā me mānusā kāmā      atho dibyāpi me piyā
                        atha kena nu vaṇṇena      ubho loke labhāmase.
     [75] |75.1| Kāme 3- giddhā kāmaratā    kāmesu adhimucchitā
                        narā pāpāni katvāna    upapajjanti duggatiṃ.
            |75.2| Ye ca kāme pahantvāna 4-   nikkhantā akutobhayā
                        ekodibhāvādhigatā        na te gacchanti duggatiṃ.
            |75.3| Upamante karissāmi        taṃ suṇohi arindama
                        upamāya midhekacce 5-    atthaṃ jānanti paṇḍitā.
           |75.4| Gaṅgāya kuṇapaṃ divā         vuyhamānaṃ mahaṇṇave
                      vāyaso samacintesi          appapañño acetaso.
@Footnote: 1 Ma. ahīratha .   2 Sī. bahūni samaṇabhadrāni. Yu. bahūpi bhadrakā ete.
@3 Sī. Yu. kāmesu .  4 Sī. Yu. pahatvāna .  5 Sī. Yu. pidhekacce.
       |75.5| Yānañca vatidaṃ laddhaṃ            bhakkho cāyaṃ anappako
                   tattha rattiṃ tattha divā          tattheva nirato mano.
       |75.6| Khādaṃ nāgassa maṃsāni           pivaṃ bhāgīrasodakaṃ
                   sampassaṃ vanacetyāni          na palettha vihaṅgamo.
       |75.7| Tañca otaraṇī gaṅgā           pamattaṃ kuṇape rataṃ
                   samuddaṃ ajjhagāhāsi          agatī yattha pakkhinaṃ.
       |75.8| So ca bhakkhaparikkhīṇo            udapatvā 1- vihaṅgamo
                   na pacchato na purato            nuttaraṃ nopi dakkhiṇaṃ.
       |75.9| Dīpaṃ so najjhagā gañchi        agatī yattha pakkhinaṃ
                   so ca tattheva pāpattha         yathā dubbalako tathā.
     |75.10| Tañca sāmuddikā macchā     kumbhīlā makarā susū
                   pasayhakārā khādiṃsu            phandamānaṃ vipakkhikaṃ 2-.
       |75.11| Evameva tuvaṃ rāja               ye caññe kāmabhogino
                     giddhā ce na vamissanti      kākapaññāya 3- te vidū.
       |75.12| Esā te upamā rāja        atthasandassanī katā
                     tvañca paññāyase tena   yadi kāhasi vā na vā.
     [76] Ekavācaṃpi dvivācaṃ                    bhaṇeyya anukampako
             tatuttariṃ na bhāseyya                 dāso vayyassa 4- santike.
     [77] Idaṃ vatvāna pakkāmi                 soṇako amitabuddhimā
            vehāse antalikkhasmiṃ                anusāsitvāna khattiyaṃ.
@Footnote: 1 Sī. uppatitvā. Yu. udāpatvā .  2 Ma. vipakkhakaṃ. Sī. Yu. vipakkhinaṃ.
@3 kākapaññāva .  4 Sī. dāso ayyassa .  Yu. dāso ayirassa.
     [78] |78.1| Ko nume rājakattāro    sūtā veyyattimāgatā 1-
                   rajjaṃ niyyādayissāmi         nāhaṃ rajjena matthiko.
       |78.2| Ajjeva pabbajissāmi          ko jaññā maraṇaṃ suve
                    nāhaṃ kākova dummedho       kāmānaṃ vasamanvagā 2-.
     [79] Atthi te daharo putto               dīghāvu raṭṭhavaḍḍhano
             taṃ rajje abhisiñcassu                 so no rājā bhavissati.



             The Pali Tipitaka in Roman Character Volume 28 page 1-35. https://84000.org/tipitaka/read/roman_item.php?book=28&item=1&items=79&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=28&item=1&items=79              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=28&item=1&items=79&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=28&item=1&items=79&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=28&i=1              Contents of The Tipitaka Volume 28 https://84000.org/tipitaka/read/?index_28 https://84000.org/tipitaka/english/?index_28

แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]