ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 28 : PALI ROMAN Sutta Pitaka Vol 20 : Sutta. Khu. Jā.(2): paññāsa-Mahānipātajātakaṃ
     [65] |65.1| Urabbharūpena bakāsu 2- pubbe
                  asaṅkito ajayūthaṃ upeti
                  hantvā uraṇiṃ ajiyaṃ 3- ajañca
                  hantvā sayitvā 4- yenakāmaṃ paleti.
       |65.2| Tathāvidheke samaṇabrāhmaṇāse
                  chadanaṃ katvā vañcayanti manusse
                  anāsakā thaṇḍilaseyyakā ca
                  rajojallaṃ ukkuṭikappadhānaṃ
                  pariyāyabhattañca apānakattā
                  pāpācārā arahanto vadānā.
       |65.3| Ete asappurisā loke        bālā paṇḍitamānino
                   kareyya tādiso pāpaṃ          atho aññampi kāraye
                   asappurisasaṃsaggo               dukkhanto kaṭukudrayo.
       |65.4| Yamāhu natthi vīriyanti           hetuñca apavadanti 5- ye
                   parakāraṃ attakārañca          ye tucchaṃ samavaṇṇayuṃ.
        |65.5| Ete asappurisā loke       bālā paṇḍitamānino
                    kareyya tādiso pāpaṃ         atho aññampi kāraye
                    asappurisasaṃsaggo             dukkhanto kaṭukudrayo.
        |65.6| Sace hi vīriyaṃ nāssa            kammaṃ kalyāṇapāpakaṃ
@Footnote: 1 Sī. dukkaṭo. ito paraṃ īdisameva .  2 Ma. vakassu. Yu. vakāsu .  3 Ma.
@ajikaṃ .  4 Ma. utrāsayitvā .  5 Ma. ahetuñca pavadanti.
                    Na bhare vaḍḍhakiṃ rājā         napi yantāni kāraye.
        |65.7| Yasmā ca vīriyaṃ atthi            kammaṃ kalyāṇapāpakaṃ
                   tasmā yantāni kāreti        rājā bharati vaḍḍhakiṃ.
       |65.8| Yadi vassasataṃ devo               na vasse na himaṃ pate
                   ucchijjeyya ayaṃ loko         vinasseyya ayaṃ pajā.
        |65.9| Yasmā ca vassatī devo         himañcānuphusīyati 1-
                   tasmā sassāni paccanti      raṭṭhañca pālayate ciraṃ.
       |65.10| Gavañce taramānānaṃ          jimhaṃ gacchati puṅgavo
                    sabbā tā jimhaṃ gacchanti   nette jimhaṃ gate sati.
      |65.11| Evameva manussesu             yo hoti seṭṭhasammato
                    so ce adhammaṃ carati            pageva itarā pajā
                    sabbaṃ raṭṭhaṃ dukkhaṃ seti         rājā ce hoti adhammiko.
       |65.12| Gavañce taramānānaṃ          ujuṃ gacchati puṅgavo
                     sabbā tā 2- ujuṃ gacchanti 3- nette ujuṃ gate sati.
       |65.13| Evameva manussesu             yo hoti seṭṭhasammato
                     so cepi dhammaṃ carati           pageva itarā pajā
                     sabbaṃ raṭṭhaṃ sukhaṃ seti          rājā ce hoti dhammiko.
        |65.14| Mahārukkhassa phalino         āmaṃ chindati yo phalaṃ
                      rasañcassa na jānāti       bījañcassa vinassati.
@Footnote: 1 Ma. himañcānuphusāyati .  2 Ma. gāvī .  3 Ma. yanti.
       |65.15| Mahārukkhūpamaṃ raṭṭhaṃ            adhammena yo pasāsati
                     rasañcassa na jānāti        raṭṭhañcassa vinassati.
       |65.16| Mahārukkhassa phalino          pakkaṃ chindati yo phalaṃ
                     rasañcassa vijānāti          bījañcassa na nassati.
       |65.17| Mahārukkhūpamaṃ raṭṭhaṃ            dhammena yo pasāsati
                     rasañcassa vijānāti          raṭṭhañcassa na nassati.
       |65.18| Yo ca rājā janapadaṃ           adhammena pasāsati
                     sabbosadhībhi so rājā        viruddho hoti khattiyo.
       |65.19| Tatheva negame hiṃsaṃ             ye yuttā kayavikkaye
                     ojadānabalīkāre            sa kosena virujjhati.
       |65.20| Pahāravarakhettaññū          saṅgāme katanissame
                     ussite hiṃsayaṃ rājā          sa balena virujjhati.
       |65.21| Tatheva isayo hiṃsaṃ              saṃyame brahmacāriye 1-
                     adhammacārī khattiyo           so saggena virujjhati.
       |65.22| Yo ca rājā adhammaṭṭho     bhariyaṃ hanti adūsakaṃ 2-
                     luddaṃ pasavate ṭhānaṃ 3-      puttehi ca virujjhati
       |65.23| dhammaṃ care jānapade          negamesu 4- balesu ca
                     isayo ca na hiṃseyya          puttadāre samañcare.
       |65.24| Sa tādiso bhūmipati            raṭṭhapālo akodhano
@Footnote: 1 Sī. brahmacārino. Ma. saññate brahmacāriyo .  2 Ma. adūsikaṃ .  3 Sī. pāpaṃ.
@4 Sī. nigamesu.
                   Sāmante 1- sampakampeti   indova asurādhipoti.
                      Mahābodhijātakaṃ tatiyaṃ.
                               -----------
                           Tassuddānaṃ.
                  Saniḷīnikamavhayano paṭhamo
                  dutiyo pana saummadantīvaro
                  tatiyo pana bodhisirīvhayano
                  kathitā pana tīṇi jinena subhā.
                  Paññāsanipātaṃ niṭṭhitaṃ.
                                --------
@Footnote: 1 Ma. sapatte.



             The Pali Tipitaka in Roman Character Volume 28 page 27-30. https://84000.org/tipitaka/read/roman_item.php?book=28&item=65&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=28&item=65&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=28&item=65&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=28&item=65&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=28&i=65              Contents of The Tipitaka Volume 28 https://84000.org/tipitaka/read/?index_28 https://84000.org/tipitaka/english/?index_28

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]