ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 29 : PALI ROMAN Sutta Pitaka Vol 21 : Sutta. Khu. Mahāniddeso
     [31]  Satto  guhāyaṃ  bahunābhichannoti  sattoti hi kho vuttaṃ. Apica
guhā  tāva  vattabbā  .  guhā  vuccati  kāyo. Kāyoti vā guhāti vā
dehoti  vā  sandehoti  vā  nāvāti vā rathoti vā dhajoti vā vammikoti
vā  niddhanti  vā nagaranti vā kuṭīti vā gaṇḍoti vā kumbhoti 1-[2]-
kāyassetaṃ  adhivacanaṃ  .  satto  guhāyanti  guhāyaṃ satto visatto āsatto
laggo  laggito  palibuddho  .  yathā  bhittikhīle  vā  nāgadante vā bhaṇḍaṃ
sattaṃ   visattaṃ  āsattaṃ  laggaṃ  laggitaṃ  palibuddhaṃ  evameva  guhāyaṃ  satto
visatto āsatto laggo laggito palibuddho.
     {31.1}  Vuttaṃ  hetaṃ  bhagavatā  rūpe  kho  [3]- yo chando yo
rāgo    yā    nandi   yā   taṇhā   ye   upāyupādānā   cetaso
adhiṭṭhānābhinivesānusayā     tatrāsatto     4-     tasmā    sattoti
vuccatīti  .  sattoti  lagganādhivacananti   satto  guhāyaṃ . Bahunābhichannoti
bahukehi   kilesehi   channo   rāgena  channo  dosena  channo  mohena
@Footnote: 1 Yu. kummo. 2 Po. Ma. Yu. nāgoti vā. 3 Ma. Yu. rādha-iti atthi.
@4 Ma. Yu. tatra satto tatra visatto.
Channo   kodhena   channo  upanāhena  channo  makkhena  channo  paḷāsena
channo  issāya  channo  macchariyena  channo  māyāya  channo  sāṭheyyena
channo   thambhena  channo  sārambhena  channo  mānena  channo  atimānena
channo   madena   channo  pamādena  channo  sabbakilesehi  sabbaduccaritehi
sabbadarathehi    sabbapariḷāhehi    sabbasantāpehi   sabbākusalābhisaṅkhārehi
channo   ucchanno   āvuṭo   nivuṭo   ophuṭo  1-  pihito  paṭicchanno
paṭikujjitoti satto guhāyaṃ bahunābhichanno.



             The Pali Tipitaka in Roman Character Volume 29 page 26-27. https://84000.org/tipitaka/read/roman_item.php?book=29&item=31&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=29&item=31&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=29&item=31&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=29&item=31&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=29&i=31              Contents of The Tipitaka Volume 29 https://84000.org/tipitaka/read/?index_29 https://84000.org/tipitaka/english/?index_29

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]