ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 29 : PALI ROMAN Sutta Pitaka Vol 21 : Sutta. Khu. Mahāniddeso
     [915] Kyāssa byappathayo assu    kyāssassu idha gocarā
               kāni sīlabbatānassu 1-      pahitattassa bhikkhuno.
     [916]    Kyāssa    byappathayo   assūti   kīdisena   byappathena
samannāgato     assa     kiṃsaṇṭhitena     kiṃpakārena     kiṃpaṭibhāgenāti
vacīpārisuddhiṃ pucchati.
     {916.1} Katamā vacīpārisuddhi. Idha bhikkhu musāvādaṃ pahāya musāvādā
paṭivirato   hoti   saccavādī   saccasandho  theto  paccayiko  avisaṃvādako
lokassa   pisuṇaṃ   vācaṃ   pahāya   pisuṇāya   vācāya   paṭivirato   hoti
ito  sutvā  na  amutra  akkhātā  imesaṃ  bhedāya  amutra  vā  sutvā
na   imesaṃ   akkhātā   amūsaṃ   bhedāya   iti  bhinnānaṃ  vā  sandhātā
@Footnote: 1 Ma. sīlabbatānāssu.
Sahitānaṃ    vā    anuppadātā   samaggārāmo   samaggarato   samagganandī
samaggakaraṇiṃ   vācaṃ  bhāsitā  hoti  pharusaṃ  vācaṃ  pahāya  pharusāya  vācāya
paṭivirato    hoti   yā   sā   vācā   nelā   kaṇṇasukhā   pemanīyā
hadayaṅgamā    porī    bahujanakantā    bahujanamanāpā    tathārūpiṃ    vācaṃ
bhāsitā    hoti    samphappalāpaṃ    pahāya    samphappalāpā    paṭivirato
hoti   kālavādī   bhūtavādī   atthavādī   dhammavādī   vinayavādī  nidhānavatiṃ
vācaṃ    bhāsitā   hoti   kālena   sāpadesaṃ   pariyantavatiṃ   atthasañhitaṃ
catūhi    vacīsucaritehi    samannāgato    catuddosāpagataṃ    vācaṃ   bhāsati
battiṃsāya   tiracchānakathāya   ārato   assa  virato  paṭivirato  nikkhanto
nissaṭṭho   vippamutto   visaññutto  vimariyādikatena  cetasā  viharati  1-
dasa   kathāvatthūni   katheti   seyyathīdaṃ  appicchakathaṃ  santuṭṭhikathaṃ  pavivekakathaṃ
asaṃsaggakathaṃ    viriyārambhakathaṃ    sīlakathaṃ   samādhikathaṃ   paññākathaṃ   vimuttikathaṃ
vimuttiñāṇadassanakathaṃ            satipaṭṭhānakathaṃ           sammappadhānakathaṃ
iddhippādakathaṃ    indriyakathaṃ    balakathaṃ    bojjhaṅgakathaṃ   maggakathaṃ   phalakathaṃ
nibbānakathaṃ   katheti   vācāya   yato  yatto  paṭiyatto  gutto  gopito
rakkhito    saṃvuto   ayaṃ   vacīpārisuddhi   .   edisāya   vacīpārisuddhiyā
samannāgato assāti kyāssa byappathayo assu.
     [917]  Kyāssassu  idha  gocarāti  kīdisena  gocarena samannāgato
assa   kiṃsaṇṭhitena   kiṃpakārena  kiṃpaṭibhāgenāti  gocaraṃ  pucchati  .  atthi
agocaro atthi gocaro.
@Footnote: 1 Yu. vihareyya.
     {917.1}  Katamo  agocaro . Idhekacco vesiyagocaro vā hoti
vidhavagocaro  1-  vā  hoti  thūlakumārīgocaro  vā hoti paṇḍakagocaro vā
hoti   bhikkhunīgocaro   vā  hoti  pānāgāragocaro  vā  hoti  saṃsaṭṭho
viharati   rājūhi  rājamahāmattehi  titthiyehi  titthiyasāvakehi  ananulomikena
gihisaṃsaggena   yāni   vā   pana   tāni  kulāni  assaddhāni  appasannāni
anopānabhūtāni     akkosakaparibhāsakāni     anatthakāmāni    ahitakāmāni
aphāsukāmāni     ayogakkhemakāmāni    bhikkhūnaṃ    bhikkhunīnaṃ    upāsakānaṃ
upāsikānaṃ    tathārūpāni    kulāni    sevati   bhajati   payirupāsati   ayaṃ
vuccati   agocaro   .   athavā   antaragharaṃ   paviṭṭho   vīthiṃ   paṭipanno
asaṃvuto    gacchati    hatthiṃ   olokento   assaṃ   olokento   rathaṃ
olokento    pattiṃ   olokento   itthiyo   olokento   purise
olokento    kumārake    olokento   kumārikāyo   olokento
antarāpaṇaṃ   olokento   gharamukhāni  olokento  uddhaṃ  olokento
adho    olokento   disāvidisaṃ   pekkhamāno   2-   gacchati   ayampi
vuccati agocaro.
     {917.2}   Athavā   cakkhunā   rūpaṃ   disvā  nimittaggāhī  hoti
anubyañjanaggāhī     yatvādhikaraṇamenaṃ     .pe.     manindriyaṃ    asaṃvutaṃ
viharantaṃ   abhijjhādomanassā   pāpakā   akusalā   dhammā  anvāssaveyyuṃ
tassa    na   saṃvarāya   paṭipajjati   na   rakkhati   manindriyaṃ   manindriye
na   saṃvaraṃ   āpajjati  ayampi  vuccati  agocaro  .  yathā  vā  paneke
bhonto    samaṇabrāhmaṇā   saddhādeyyāni   bhojanāni   bhuñjitvā   te
@Footnote: 1 Ma. vidhavāgocaro. 2 Ma. vipekkhamāno.
Evarūpaṃ    visūkadassanaṃ    anuyuttā    viharanti   seyyathīdaṃ   naccaṃ   gītaṃ
vāditaṃ   pekkhaṃ   akkhānaṃ   pāṇissaraṃ  vetāḷaṃ  kumbhathūnaṃ  sobhanagarakaṃ  1-
caṇḍālaṃ   vaṃsaṃ   dhovanaṃ  hatthiyuddhaṃ  assayuddhaṃ  mahisayuddhaṃ  [2]-  usabhayuddhaṃ
ajayuddhaṃ   meṇḍayuddhaṃ   kukkuṭayuddhaṃ   vaṭṭakayuddhaṃ   daṇḍayuddhaṃ  muṭṭhiyuddhaṃ
nibbuddhaṃ   uyyodhikaṃ   balaggaṃ   senābyūhaṃ   aṇīkadassanaṃ   iti   vā  iti
evarūpaṃ   visūkadassanaṃ   anuyuttā   honti   ayampi  vuccati  agocaro .
Pañcapi kāmaguṇā agocaro.
     {917.3}   Vuttaṃ  hetaṃ  bhagavatā  mā  bhikkhave  agocare  caratha
paravisaye   agocare   bhikkhave  carataṃ  paravisaye  lacchati  māro  otāraṃ
lacchati  māro  ārammaṇaṃ  ko  ca  bhikkhave  bhikkhuno  agocaro  paravisayo
yadidaṃ   pañca   kāmaguṇā   katame   pañca   cakkhuviññeyyā  rūpā  iṭṭhā
kantā    manāpā    piyarūpā   kāmūpasañhitā   rajanīyā   sotaviññeyyā
saddā      ghānaviññeyyā      gandhā      jivhāviññeyyā     rasā
kāyaviññeyyā    phoṭṭhabbā    iṭṭhā    kantā    manāpā    piyarūpā
kāmūpasañhitā    rajanīyā   ayaṃ   vuccati   bhikkhave   bhikkhuno   agocaro
paravisayoti. Ayampi vuccati agocaro.
     {917.4}  Katamo  gocaro  .  idha bhikkhu na vesiyagocaro hoti na
vidhavagocaro    hoti   na   thūlakumārīgocaro   hoti   na   paṇḍakagocaro
hoti   na   bhikkhunīgocaro   hoti  na  pānāgāragocaro  hoti  asaṃsaṭṭho
viharati     rājūhi     rājamahāmattehi     titthiyehi     titthiyasāvakehi
@Footnote: 1 Ma. sobhanakaṃ. 2 Yu. saṃyuddhaṃ.
Ananulomikena   gihisaṃsaggena   yāni   vā   pana   tāni  kulāni  saddhāni
pasannāni      opānabhūtāni     kāsāvapajjotāni     isivātapaṭivātāni
atthakāmāni    hitakāmāni    phāsukāmāni    yogakkhemakāmāni    bhikkhūnaṃ
bhikkhunīnaṃ   upāsakānaṃ   upāsikānaṃ   tathārūpāni   kulāni   sevati   bhajati
payirupāsati  ayaṃ  vuccati  gocaro  .  athavā  bhikkhu  antaragharaṃ paviṭṭho vīthiṃ
paṭipanno  saṃvuto  gacchati  na  hatthiṃ  olokento  na  assaṃ olokento
na   rathaṃ   olokento   na  pattiṃ  olokento  .pe.  na  disāvidisaṃ
pekkhamāno gacchati ayampi vuccati gocaro.
     {917.5}  Athavā  [1]-  cakkhunā rūpaṃ disvā na nimittaggāhī hoti
.pe.  manindriye  saṃvaraṃ  āpajjati  ayampi  vuccati  gocaro . Yathā vā
paneke     bhonto     samaṇabrāhmaṇā     saddhādeyyāni    bhojanāni
bhuñjitvā   te   evarūpaṃ   visūkadassanaṃ   ananuyuttā   viharanti  seyyathīdaṃ
naccaṃ   gītaṃ   vāditaṃ   .pe.   aṇīkadassanaṃ   iti   vā   iti  evarūpā
visūkadassanānuyogā    paṭivirato   hoti   ayampi   vuccati   gocaro  .
Cattāropi   satipaṭṭhānā   gocaro   .   vuttaṃ  hetaṃ  bhagavatā  gocare
bhikkhave  caratha  sake  pittike  visaye  gocare bhikkhave carataṃ sake pittike
visaye   na   lacchati   māro   otāraṃ   na   lacchati  māro  ārammaṇaṃ
ko   ca   bhikkhave   bhikkhuno   gocaro   sako   pittiko  visayo  yadidaṃ
cattāro    satipaṭṭhānā    katame    cattāro   idha   bhikkhave   bhikkhu
kāye   kāyānupassī   viharati   ātāpī   sampajāno   satimā   vineyya
@Footnote: 1 Ma. bhikkhu.
Loke    abhijjhādomanassaṃ    vedanāsu   citte   dhammesu   dhammānupassī
viharati   ātāpī   sampajāno   satimā  vineyya  loke  abhijjhādomanassaṃ
ayaṃ  vuccati  bhikkhave  bhikkhuno  gocaro  sako  pittiko  visayoti. Ayampi
vuccati  gocaro  .  īdisena  gocarena  samannāgato  assāti  kyāssassu
idha gocarā.
     [918]   Kāni  sīlabbatānassūti  kīdisena  sīlabbattena  samannāgato
assa    kiṃsaṇṭhitena    kiṃpakārena    kiṃpaṭibhāgenāti    sīlabbattapārisuddhiṃ
pucchati.
     {918.1}   Katamā   sīlabbattapārisuddhi  1-  .  atthi  sīlañceva
vattañca atthi vattaṃ na sīlaṃ.
     {918.2}  Katamaṃ  sīlañceva  vattañca  .  idha  bhikkhu  sīlavā hoti
pāṭimokkhasaṃvarasaṃvuto     viharati     ācāragocarasampanno     aṇumattesu
vajjesu   bhayadassāvī   samādāya  sikkhati  sikkhāpadesu  yo  tattha  saṃyamo
saṃvaro  avītikkamo  idaṃ  sīlaṃ  .  yaṃ  samādānaṃ  taṃ vattaṃ. Saṃvaraṭṭhena sīlaṃ
samādānaṭṭhena vattaṃ. Idaṃ vuccati sīlañceva vattañca.
     {918.3}  Katamaṃ  vattaṃ  na  sīlaṃ  .  aṭṭha  dhutaṅgāni āraññikaṅgaṃ
piṇḍapātikaṅgaṃ       paṃsukūlikaṅgaṃ       tecīvarikaṅgaṃ      sapadānacārikaṅgaṃ
khalupacchābhattikaṅgaṃ    nesajjikaṅgaṃ   yathāsanthatikaṅgaṃ   idaṃ   vuccati   vattaṃ
na  sīlaṃ  .  viriyasamādānampi  vuccati  vattaṃ  na sīlaṃ. Kāmaṃ taco ca nhāru
@Footnote: 1 Po. Yu. pārisuddhi.
Ca   aṭṭhi   ca   avasussatu   1-   sarīre   upasussatu   maṃsalohitaṃ  yantaṃ
purisathāmena    purisabalena   purisaviriyena   purisaparakkamena   pattabbaṃ   na
taṃ    apāpuṇitvā    viriyassa   saṇṭhānaṃ   bhavissatīti   cittaṃ   paggaṇhāti
padahati evarūpampi viriyasamādānaṃ vuccati vattaṃ na sīlaṃ.
               Nāsissaṃ na pivissāmi       vihārato na nikkhamiṃ 2-
               napi passaṃ nipātessaṃ       taṇhāsalle anūhateti
     {918.4}   cittaṃ   paggaṇhāti  padahati  evarūpampi  viriyasamādānaṃ
vuccati  vattaṃ  na  sīlaṃ  .  na  tāvāhaṃ  imaṃ  pallaṅkaṃ bhindissāmi yāva me
na    anupādāya    āsavehi   cittaṃ   vimuccissatīti   cittaṃ   paggaṇhāti
padahati   evarūpampi   viriyasamādānaṃ   vuccati   vattaṃ   na   sīlaṃ   .  na
tāvāhaṃ   imamhā   āsanā  vuṭṭhahissāmi  [3]-  caṅkamā  orohissāmi
vihārā      nikkhamissāmi     aḍḍhayogā     nikkhamissāmi     pāsādā
nikkhamissāmi    hammiyā    nikkhamissāmi    guhāya   nikkhamissāmi   leṇā
nikkhamissāmi     kuṭiyā     nikkhamissāmi     kūṭāgārā     nikkhamissāmi
aṭṭā    nikkhamissāmi    māḷā   nikkhamissāmi   uddaṇḍā   nikkhamissāmi
upaṭṭhānasālāya     nikkhamissāmi    maṇḍapā    nikkhamissāmi    rukkhamūlā
nikkhamissāmi   yāva   me   na  anupādāya  āsavehi  cittaṃ  vimuccissatīti
cittaṃ   paggaṇhāti   padahati   evarūpampi   viriyasamādānaṃ   vuccati   vattaṃ
na    sīlaṃ    .    imasmiññeva   pubbaṇhasamayaṃ   ariyadhammaṃ   āharissāmi
samāharissāmi     adhigacchissāmi    phusayissāmi    sacchikarissāmīti    cittaṃ
@Footnote: 1 Ma. avasissatu. 2 Po. Ma. nikkhame. 3 Po. Ma. na tāvāhaṃ imamhā.
Paggaṇhāti padahati evarūpampi viriyasamādānaṃ vuccati vattaṃ na sīlaṃ.
     {918.5}   Imasmiññeva   majjhantikasamayaṃ   sāyaṇhasamayaṃ  purebhattaṃ
pacchābhattaṃ   purimaṃ   yāmaṃ   majjhimaṃ   yāmaṃ  pacchimaṃ  yāmaṃ  kāḷe  juṇhe
vasse  hemante  gimhe  purime  vayokhandhe  majjhime  vayokhandhe pacchime
vayokhandhe    ariyadhammaṃ    āharissāmi    samāharissāmi    adhigacchissāmi
phusayissāmi    sacchikarissāmīti    cittaṃ   paggaṇhāti   padahati   evarūpampi
viriyasamādānaṃ   vuccati   vattaṃ   na   sīlaṃ  .  ayaṃ  sīlabbattapārisuddhi .
Īdisāya      1-     sīlabbattapārisuddhiyā     samannāgato     assāti
kāni sīlabbatānassu.
     [919]    Pahitattassa   bhikkhunoti   pahitattassāti   āraddhaviriyassa
thāmavato   daḷhaparakkamassa   anikkhittacchandassa   anikkhittadhurassa   kusalesu
dhammesu   .  athavā  pesitattassa  yassattā  2-  pesito  attatthe  ca
ñāye  ca  lakkhaṇe  ca  kāraṇe  ca  ṭhānāṭhāne  ca . Sabbe saṅkhārā
aniccāti   pesitattassa   .  sabbe  saṅkhārā  dukkhāti  pesitattassa .
Sabbe   dhammā   anattāti   pesitattassa  .  avijjāpaccayā  saṅkhārāti
pesitattassa    .pe.    jātipaccayā    jarāmaraṇanti   pesitattassa  .
Avijjānirodhā    saṅkhāranirodhoti    pesitattassa   .pe.   jātinirodhā
jarāmaraṇanirodhoti   pesitattassa   .   idaṃ  dukkhanti  pesitattassa  .pe.
Ayaṃ   dukkhanirodhagāminī   paṭipadāti   pesitattassa   .   ime   āsavāti
pesitattassa   .pe.   ayaṃ  āsavanirodhagāminī  paṭipadāti  pesitattassa .
@Footnote: 1 Po. Ma. edisāya. 2 Po. Ma. yassatthāya.
Ime    dhammā    abhiññeyyāti   pesitattassa   .pe.   ime   dhammā
sacchikātabbāti    pesitattassa    .    channaṃ   phassāyatanānaṃ   samudayañca
atthaṅgamañca    assādañca    ādīnavañca   nissaraṇañca   pesitattassa  .
Pañcannaṃ      upādānakkhandhānaṃ     catunnaṃ     mahābhūtānaṃ     samudayañca
atthaṅgamañca    assādañca    ādīnavañca   nissaraṇañca   pesitattassa  .
Yaṅkiñci    samudayadhammaṃ    sabbantaṃ    nirodhadhammanti    pesitattassa   .
Bhikkhunoti   kalyāṇaputhujjanassa   vā   bhikkhuno   sekkhassa  vā  bhikkhunoti
pahitattassa bhikkhuno. Tenāha sāriputtatthero
               kyāssa byappathayo assu   kyāssassu idha gocarā
               kāni sīlabbatānassu          pahitattassa bhikkhunoti.



             The Pali Tipitaka in Roman Character Volume 29 page 579-587. https://84000.org/tipitaka/read/roman_item.php?book=29&item=915&items=5              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=29&item=915&items=5&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=29&item=915&items=5              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=29&item=915&items=5              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=29&i=915              Contents of The Tipitaka Volume 29 https://84000.org/tipitaka/read/?index_29 https://84000.org/tipitaka/english/?index_29

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]