ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 30 : PALI ROMAN Sutta Pitaka Vol 22 : Sutta. Khu. Cūḷaniddeso
     [667]    Eko    care    khaggavisāṇakappoti    ekoti   so
paccekasambuddho    pabbajjāsaṅkhātena    eko    adutiyaṭṭhena   eko
taṇhāpahānaṭṭhena   eko   ekantavītarāgoti   eko  ekantavītadosoti
eko     ekantavītamohoti     eko    ekantanikkilesoti    eko
ekāyanamaggaṃ    gatoti    eko    eko    anuttaraṃ   paccekasambodhiṃ
abhisambuddhoti eko.
@Footnote: 1 Ma. ekamekampi. 2 Ma. anduyā. 3 Ma. atrajo. 4 Ma. āgamanaṃ.
@5 Ma. gamanaṃ. evamuparipi. 6 Ma. ṭhānaṃ phāsu. 7 Ma. sayanaṃ. 8 Ma. llapanaṃ
@phāsu. 9 Ma. na patthayeyya. 10 Ma. iccheyya sādiyeyya patthayeyya pihayeyya
@abhijappeyyāti. evamīdisesu padesu.
     {667.1}  Kathaṃ  so paccekasambuddho pabbajjāsaṅkhātena eko. So
paccekasambuddho   [1]-   gharāvāsapalibodhaṃ   chinditvā   puttadārapalibodhaṃ
chinditvā     ñātipalibodhaṃ     chinditvā     sannidhipalibodhaṃ     chinditvā
kesamassuṃ   ohāretvā   kāsāyāni  vatthāni  acchādetvā  agārasmā
anagāriyaṃ   pabbajitvā   akiñcanabhāvaṃ   upagantvā   eko  carati  vicarati
iriyati   vatteti  pāleti  yapeti  yāpetīti  evaṃ  so  paccekasambuddho
pabbajjāsaṅkhātena eko.
     {667.2}  Kathaṃ  so paccekasambuddho adutiyaṭṭhena eko. So evaṃ
pabbajito    samāno   eko   araññavanapatthāni   pantāni   senāsanāni
paṭisevati   appasaddāni  appanigghosāni  vijanavātāni  manussarāhaseyyakāni
paṭisallānasāruppāni   so  eko  gacchati  eko  tiṭṭhati  eko  nisīdati
eko  seyyaṃ  kappeti  eko  gāmaṃ  piṇḍāya  pavisati  eko  abhikkamati
eko  paṭikkamati  eko  raho  nisīdati  eko  caṅkamaṃ  adhiṭṭhāti  eko
carati   vicarati   iriyati   vatteti  pāleti  yapeti  yāpetīti  evaṃ  so
paccekasambuddho adutiyaṭṭhena eko.
     {667.3}  Kathaṃ  so  paccekasambuddho  taṇhāpahānaṭṭhena  eko .
So   evaṃ   eko   adutiyo  appamatto  ātāpī  pahitatto  viharanto
mahāpadhānaṃ  padahanto  māraṃ sasenaṃ 2- namuciṃ [3]- pamattabandhuṃ vidhamitvā 4-
taṇhaṃ   jāliniṃ   saritaṃ   5-   visattikaṃ   pajahi   vinodesi   byantīmakāsi
anabhāvaṅgamesi.
@Footnote: 1 Ma. sabbaṃ. 2 Ma. sasenakaṃ. 3 Ma. kaṇhaṃ. 4 Ma. vidhametvā ca.
@5 Ma. visaritaṃ.
         Taṇhādutiyo puriso             dīghamaddhāna saṃsaraṃ
         itthabhāvaññathābhāvaṃ          saṃsāraṃ nātivattati
         evamādīnavaṃ ñatvā             taṇhā dukkhassa sambhavaṃ
         vītataṇho anādāno          sato bhikkhu paribbajeti.
Evaṃ so paccekasambuddho taṇhāpahānaṭṭhena eko.
     {667.4}  Kathaṃ  so  paccekasambuddho  ekantavītarāgoti  eko .
Rāgassa   pahīnattā   ekantavītarāgoti   eko   .  dosassa  pahīnattā
ekantavītadosoti   eko   .   mohassa   pahīnattā   ekantavītamohoti
eko   .   kilesānaṃ   pahīnattā  ekantanikkilesoti  eko  .  evaṃ
so paccekasambuddho ekantavītarāgoti eko.
     {667.5}  Kathaṃ  so  paccekasambuddho  ekāyanamaggaṃ  gatoti eko.
Ekāyanamaggo   vuccanti  cattāro  satipaṭṭhānā  cattāro  sammappadhānā
cattāro     iddhipādā     pañcindriyāni     pañca    balāni    satta
bojjhaṅgā ariyo aṭṭhaṅgiko maggo.
                Ekāyanaṃ jātikhayantadassī
                maggaṃ pajānāti hitānukampī
                etena maggena tariṃsu pubbe
                tarissanti ceva taranti oghanti.
Evaṃ so paccekasambuddho ekāyanamaggaṃ gatoti eko.
     {667.6}  Kathaṃ  so  paccekasambuddho  eko anuttaraṃ paccekasambodhiṃ
Abhisambuddhoti   eko   .   bodhi  vuccati  catūsu  maggesu  ñāṇaṃ  paññā
paññindriyaṃ     paññābalaṃ    dhammavicayasambojjhaṅgo    vīmaṃsā    vipassanā
sammādiṭṭhi.
     {667.7}   So   paccekasambuddho   paccekabuddhañāṇena   saccāni
bujjhi   sabbe   saṅkhārā   aniccāti   bujjhi  sabbe  saṅkhārā  dukkhāti
bujjhi   sabbe   dhammā   anattāti   bujjhi   avijjāpaccayā   saṅkhārāti
bujjhi      saṅkhārapaccayā      viññāṇanti     bujjhi     viññāṇapaccayā
nāmarūpanti      bujjhi      nāmarūpapaccayā      saḷāyatananti      bujjhi
saḷāyatanapaccayā    phassoti    bujjhi    phassapaccayā    vedanāti   bujjhi
vedanāpaccayā    taṇhāti    bujjhi   taṇhāpaccayā   upādānanti   bujjhi
upādānapaccayā   bhavoti   bujjhi   bhavapaccayā  jātīti  bujjhi  jātipaccayā
jarāmaraṇanti     bujjhi     avijjānirodhā     saṅkhāranirodhoti     bujjhi
saṅkhāranirodhā       viññāṇanirodhoti       bujjhi       viññāṇanirodhā
nāmarūpanirodhoti     bujjhi    nāmarūpanirodhā    saḷāyatananirodho    bujjhi
saḷāyatananirodhā    phassanirodhoti   bujjhi   phassanirodhā   vedanānirodhoti
bujjhi     vedanānirodhā     taṇhānirodhoti     bujjhi     taṇhānirodhā
upādānanirodhoti     bujjhi     upādānanirodhā    bhavanirodhoti    bujjhi
bhavanirodhā    jātinirodhoti    bujjhi    jātinirodhā    jarāmaraṇanirodhoti
bujjhi
     {667.8}   idaṃ   dukkhanti   bujjhi   ayaṃ  dukkhasamudayoti  bujjhi  ayaṃ
dukkhanirodhoti     bujjhi    ayaṃ    dukkhanirodhagāminī    paṭipadāti    bujjhi
ime     āsavāti     bujjhi    ayaṃ    āsavasamudayoti    bujjhi    ayaṃ
Āsavanirodhoti   bujjhi   ayaṃ   āsavanirodhagāminī   paṭipadāti  bujjhi  ime
dhammā    abhiññātabbāti    bujjhi   ime   dhammā   pahātabbāti   bujjhi
ime   dhammā   bhāvetabbāti   bujjhi   channaṃ   phassāyatanānaṃ   samudayañca
atthaṅgamañca  [2]-  ādīnavañca  nissaraṇañca  bujjhi  channaṃ upādānakkhandhānaṃ
samudayañca      atthaṅgamañca      ādīnavañca      nissaraṇañca      bujjhi
catunnaṃ      mahābhūtānaṃ      samudayañca      atthaṅgamañca     ādīnavañca
nissaraṇañca    bujjhi    yaṅkiñci    samudayadhammaṃ    sabbantaṃ   nirodhadhammanti
bujjhi     yaṃ     bujjhitabbaṃ     anubujjhitabbaṃ    sambujjhitabbaṃ    phusitabbaṃ
sacchikātabbaṃ    sabbantaṃ    tena    paccekabodhiñāṇena   bujjhi   anubujjhi
sambujjhi  [2]-  phusesi  sacchākāsīti  evaṃ  so  paccekasambuddho  eko
anuttaraṃ paccekasambodhiṃ abhisambuddhoti eko.
     {667.9}   Careti   aṭṭha   cariyāyo  iriyāpathacariyā  āyatanacariyā
saticariyā     samādhicariyā     ñāṇacariyā    maggacariyā    paṭipatticariyā
lokatthacariyā  .  iriyāpathacariyāti  catūsu  iriyāpathesu  .  āyatanacariyāti
chasu  ajjhattikabāhiresu  āyatanesu  .  saticariyāti  catūsu  satipaṭṭhānesu.
Samādhicariyāti   catūsu   jhānesu   .  ñāṇacariyāti  catūsu  ariyasaccesu .
Maggacariyāti  catūsu  maggesu  3-  .  paṭipatticariyāti catūsu sāmaññaphalesu.
Lokatthacariyāti    tathāgatesu    arahantesu   sammāsambuddhesu   padesato
paccekasambuddhesu    padesato    sāvakesu    .    iriyāpathacariyā   ca
paṇidhisampannānaṃ     āyatanacariyā     ca     indriyesu    guttadvārānaṃ
@Footnote: 1 Ma. assādañca. evamīdisesu padesu. 2 Ma. adhigacchi. 3 Ma. ariyamaggesu.
Saticariyā    ca   appamādavihārīnaṃ   samādhicariyā   ca   adhicittamanuyuttānaṃ
ñāṇacariyā    ca    buddhisampannānaṃ    maggacariyā   ca   sammāpaṭipannānaṃ
paṭipatticariyā    ca    adhigataphalānaṃ    lokatthacariyā    ca    tathāgatānaṃ
arahantānaṃ       sammāsambuddhānaṃ      padesato      paccekasambuddhānaṃ
padesato sāvakānaṃ. Imā aṭṭha cariyāyo.
     {667.10}   Aparāpi  aṭṭha  cariyāyo  adhimuccanto  saddhāya  carati
paggaṇhanto  viriyena  carati  upaṭṭhapento  satiyā carati avikkhepaṃ karonto
samādhinā   carati  pajānanto  paññāya  carati  vijānanto  viññāṇena  1-
carati   evaṃ   paṭipannassa   kusalā  dhammā  āyāpentīti  āyatanacariyāya
carati  evaṃ  paṭipanno  visesamadhigacchatīti  visesacariyāya  carati  imā  aṭṭha
cariyāyo   .   aparāpi  aṭṭha  cariyāyo  dassanacariyā  ca  sammādiṭṭhiyā
abhiropanacariyā   ca   sammāsaṅkappassa   pariggahacariyā   ca  sammāvācāya
samuṭṭhānacariyā   ca   sammākammantassa   vodānacariyā  ca  sammāājīvassa
paggahacariyā    ca   sammāvāyāmassa   upaṭṭhānacariyā   ca   sammāsatiyā
avikkhepacariyā ca sammāsamādhissa imā aṭṭha cariyāyo.
     {667.11}   Khaggavisāṇakappoti   yathā  khaggassa  nāma  visāṇaṃ  ekaṃ
hoti   adutiyaṃ   evameva   so   paccekasambuddho   takkappo  tassadiso
tappaṭibhāgo   .   yathā   atiloṇaṃ  vuccati  loṇakappo  atitittikaṃ  vuccati
tittikappo     atimadhuraṃ     vuccati     madhukappo     atiuṇhaṃ    vuccati
@Footnote: 1 Ma. viññāṇacariyāya.
Aggikappo    atisītalaṃ    vuccati    himakappo   mahāudakakkhandho   vuccati
samuddakappo     mahābhiññābalappatto    sāvako    vuccati    satthukappo
evaṃ   so   paccekasambuddho   takkappo  tassadiso  tappaṭibhāgo  eko
adutiyo   muttabandhano   sammā   loke   carati  vicarati  iriyati  vatteti
pāleti   yapeti   yāpetīti  eko  care  khaggavisāṇakappo  .  tenāha
so paccekasambuddho
                     sabbesu bhūtesu nidhāya daṇḍaṃ
                     aheṭhayaṃ aññatarampi tesaṃ
                     na puttamiccheyya kuto sahāyaṃ
                     eko care khaggavisāṇakappoti.



             The Pali Tipitaka in Roman Character Volume 30 page 318-324. https://84000.org/tipitaka/read/roman_item.php?book=30&item=667&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=30&item=667&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=30&item=667&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=30&item=667&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=30&i=667              Contents of The Tipitaka Volume 30 https://84000.org/tipitaka/read/?index_30 https://84000.org/tipitaka/english/?index_30

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]