ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo
     [112]    Kathaṃ    ārammaṇaṃ   paṭisaṅkhā   bhaṅgānupassane   paññā
vipassane     ñāṇaṃ    rūpārammaṇatācittaṃ    uppajjitvā    bhijjati    taṃ
ārammaṇaṃ   paṭisaṅkhā   tassa   cittassa   bhaṅgaṃ  anupassati  .  anupassatīti
kathaṃ  anupassati  .  aniccato  anupassati  no  niccato  dukkhato  anupassati
no   sukhato   anattato  anupassati  no  attato  nibbindati  no  nandati
virajjati  no  rajjati  nirodheti  no  samudeti  paṭinissajjati  no  ādiyati
aniccato    anupassanto    niccasaññaṃ    pajahati   dukkhato   anupassanto
sukhasaññaṃ     pajahati     anattato    anupassanto    attasaññaṃ    pajahati
nibbindanto   nandiṃ   pajahati   virajjanto   rāgaṃ   pajahati   nirodhento
samudayaṃ pajahati paṭinissajjanto ādānaṃ pajahati.
     [113]  Vedanārammaṇatā  .pe.  saññārammaṇatā  saṅkhārārammaṇatā
viññāṇārammaṇatā   cakkhuṃ   .pe.   jarāmaraṇārammaṇatācittaṃ   uppajjitvā
bhijjati   taṃ   ārammaṇaṃ   paṭisaṅkhātassa   cittassa   bhaṅgaṃ   anupassati .
Anupassatīti  kathaṃ  anupassati  .  aniccato  anupassati   no niccato dukkhato
anupassati  no  sukhato  anattato  anupassati  no  attato  nibbindati  no
nandati   virajjati  no  rajjati  nirodheti  no  samudeti  paṭinissajjati  no
ādiyati     aniccato    anupassanto    niccasaññaṃ    pajahati    dukkhato

--------------------------------------------------------------------------------------------- page84.

Anupassanto sukhasaññaṃ pajahati anattato anupassanto attasaññaṃ pajahati nibbindanto nandiṃ pajahati virajjanto rāgaṃ pajahati nirodhento samudayaṃ pajahati paṭinissajjanto ādānaṃ pajahati. [114] Vatthusaṅkamanā ceva saññāya ca vivaṭṭanā āvajjanā balañceva paṭisaṅkhā vipassanā ārammaṇaṃ anvayena ubho ekavavatthanā nirodhe adhimuttatā vayalakkhaṇavipassanā ārammaṇañca paṭisaṅkhā bhaṅgañca anupassati suññato ca upaṭṭhānaṃ adhipaññāvipassanā kusalo tīsu anupassanāsu catūsu ca vipassanāsu 1- tayo upaṭṭhāne kusalatā nānādiṭṭhīsu na kampatīti. {114.1} Taṃ ñātaṭṭhena ñāṇaṃ pajānanaṭṭhena paññā tena vuccati ārammaṇaṃ paṭisaṅkhā bhaṅgānupassane paññā vipassane ñāṇaṃ. -------- [115] Kathaṃ bhayatupaṭṭhāne paññā ādīnave ñāṇaṃ uppādo bhayanti bhayatupaṭṭhāne paññā ādīnave ñāṇaṃ pavattaṃ bhayanti bhayatupaṭṭhāne paññā ādīnave ñāṇaṃ nimittaṃ bhayanti .pe. Āyuhanā bhayanti paṭisandhi bhayanti gati bhayanti nibbatti bhayanti upapatti bhayanti jāti bhayanti jarā bhayanti byādhi @Footnote: 1 Sī. Ma. catasso ca vipassanā.

--------------------------------------------------------------------------------------------- page85.

Bhayanti maraṇaṃ bhayanti soko bhayanti paridevo bhayanti upāyāso bhayanti bhayatupaṭṭhāne paññā ādīnave ñāṇaṃ . Anuppādo khemanti santipade ñāṇaṃ appavattaṃ khemanti santipade ñāṇaṃ .pe. anupāyāso khemanti santipade ñāṇaṃ uppādo bhayaṃ anuppādo khemanti santipade ñāṇaṃ pavattaṃ bhayaṃ appavattaṃ khemanti santipade ñāṇaṃ .pe. upāyāso bhayaṃ anupāyāso khemanti santipade ñāṇaṃ uppādo dukkhanti bhayatupaṭṭhāne paññā ādīnave ñāṇaṃ .pe. upāyāso dukkhanti bhayatupaṭṭhāne paññā ādīnave ñāṇaṃ anuppādo sukhanti santipade ñāṇaṃ appavattaṃ sukhanti santipade ñāṇaṃ .pe. anupāyāso sukhanti santipade ñāṇaṃ. [116] Uppādo dukkhaṃ anuppādo sukhanti santipade ñāṇaṃ pavattaṃ dukkhaṃ appavattaṃ sukhanti santipade ñāṇaṃ .pe. Upāyāso dukkhaṃ anupāyāso sukhanti santipade ñāṇaṃ. [117] Uppādo sāmisanti bhayatupaṭṭhāne paññā ādīnave ñāṇaṃ pavattaṃ sāmisanti bhayatupaṭṭhāne paññā ādīnave ñāṇaṃ .pe. upāyāso sāmisanti bhayatupaṭṭhāne paññā ādīnave ñāṇaṃ anuppādo nirāmisanti santipade ñāṇaṃ appavattaṃ nirāmisanti santipade ñāṇaṃ .pe. anupāyāso nirāmisanti santipade ñāṇaṃ uppādo sāmisaṃ anuppādo nirāmisanti santipade

--------------------------------------------------------------------------------------------- page86.

Ñāṇaṃ pavattaṃ sāmisaṃ appavattaṃ nirāmisanti santipade ñāṇaṃ .pe. upāyāso sāmisaṃ anupāyāso nirāmisanti santipade ñāṇaṃ. [118] Uppādo saṅkhārāti bhayatupaṭṭhāne paññā ādīnave ñāṇaṃ .pe. upāyāso saṅkhārāti bhayatupaṭṭhāne paññā ādīnave ñāṇaṃ anuppādo nibbānanti santipade ñāṇaṃ appavattaṃ nibbānanti santipade ñāṇaṃ .pe. anupāyāso nibbānanti santipade ñāṇaṃ uppādo saṅkhārā anuppādo nibbānanti santipade ñāṇaṃ pavattaṃ saṅkhārā appavattaṃ nibbānanti santipade ñāṇaṃ .pe. upāyāso saṅkhārā anupāyāso nibbānanti santipade ñāṇaṃ. [119] Uppādañca pavattañca nimittaṃ dukkhanti passati āyuhanaṃ paṭisandhiṃ ñāṇaṃ ādīnave idaṃ anuppādaṃ appavattaṃ animittaṃ sukhanti ca anāyuhanaṃ appaṭisandhiṃ ñāṇaṃ santipade idaṃ idaṃ ādīnave ñāṇaṃ pañcaṭṭhānesu jāyati pañcaṭṭhāne santipade dasa ñāṇe pajānāti dvinnaṃ ñāṇānaṃ kusalatā nānādiṭṭhīsu na kampatīti. {119.1} Taṃ ñātaṭṭhena ñāṇaṃ pajānanaṭṭhena paññā tena vuccati bhayatupaṭṭhāne paññā ādīnave ñāṇaṃ.


             The Pali Tipitaka in Roman Character Volume 31 page 83-86. https://84000.org/tipitaka/read/roman_item.php?book=31&item=112&items=8&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=31&item=112&items=8&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=31&item=112&items=8&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=31&item=112&items=8&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=31&i=112              Contents of The Tipitaka Volume 31 https://84000.org/tipitaka/read/?index_31 https://84000.org/tipitaka/english/?index_31

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]