ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo
     [202]    Kathaṃ    vihāranānatte    paññā    vihāraṭṭhe   ñāṇaṃ
samāpattinānatte    paññā    samāpattaṭṭhe    ñāṇaṃ    vihārasamāpatti-
nānatte paññā vihārasamāpattaṭṭhe ñāṇaṃ.
     {202.1}    Nimittaṃ  bhayato  sampassamāno  animitte  adhimuttattā
phussa  phussa  vayaṃ  passati  animitto  vihāro  paṇidhiṃ  bhayato  sampassamāno
appaṇihite    adhimuttattā    phussa    phussa   vayaṃ   passati   appaṇihito
vihāro        abhinivesaṃ      bhayato      sampassamāno      suññate
Adhimuttattā phussa phussa vayaṃ passati suññato vihāro.
     [203]   Nimittaṃ   bhayato   sampassamāno   animitte  adhimuttattā
pavattaṃ    ajjhupekkhitvā    nirodhaṃ    nibbānaṃ    animittaṃ   āvajjitvā
samāpajjati    animittā    samāpatti    paṇidhiṃ    bhayato    sampassamāno
appaṇihite    adhimuttattā    pavattaṃ   ajjhupekkhitvā   nirodhaṃ   nibbānaṃ
appaṇihitaṃ      āvajjitvā     samāpajjati     appaṇihitā     samāpatti
abhinivesaṃ    bhayato    sampassamāno    suññate    adhimuttattā   pavattaṃ
ajjhupekkhitvā    nirodhaṃ    nibbānaṃ   suññataṃ   āvajjitvā   samāpajjati
suññatā samāpatti.
     [204]   Nimittaṃ   bhayato   sampassamāno   animitte  adhimuttattā
phussa   phussa   vayaṃ   passati   pavattaṃ   ajjhupekkhitvā   nirodhaṃ  nibbānaṃ
animittaṃ     āvajjitvā     samāpajjati     animittā    vihārasamāpatti
paṇidhiṃ   bhayato   sampassamāno   appaṇihite   adhimuttattā   phussa   phussa
vayaṃ    passati    pavattaṃ   ajjhupekkhitvā   nirodhaṃ   nibbānaṃ   appaṇihitaṃ
āvajjitvā     samāpajjati    appaṇihitā    vihārasamāpatti    abhinivesaṃ
bhayato    sampassamāno    suññate    adhimuttattā   phussa   phussa   vayaṃ
passati     pavattaṃ     ajjhupekkhitvā     nirodhaṃ     nibbānaṃ    suññataṃ
āvajjitvā samāpajjati suññatā vihārasamāpatti.
     [205]   Rūpanimittaṃ   bhayato  sampassamāno  animitte  adhimuttattā
phussa     phussa     vayaṃ     passati    animitto    vihāro    rūpapaṇidhiṃ
Bhayato    sampassamāno   appaṇihite   adhimuttattā   phussa   phussa   vayaṃ
passati    appaṇihito    vihāro    rūpābhinivesaṃ   bhayato   sampassamāno
suññate adhimuttattā phussa phussa vayaṃ passati suññato vihāro.
     [206]   Rūpanimittaṃ   bhayato  sampassamāno  animitte  adhimuttattā
pavattaṃ    ajjhupekkhitvā    nirodhaṃ    nibbānaṃ    animittaṃ   āvajjitvā
samāpajjati    animittā    samāpatti    rūpapaṇidhiṃ   bhayato   sampassamāno
appaṇihite    adhimuttattā    pavattaṃ   ajjhupekkhitvā   nirodhaṃ   nibbānaṃ
appaṇihitaṃ      āvajjitvā     samāpajjati     appaṇihitā     samāpatti
rūpābhinivesaṃ      bhayato     sampassamāno     suññate     adhimuttattā
pavattaṃ       ajjhupekkhitvā       nirodhaṃ       nibbānaṃ       suññataṃ
āvajjitvā samāpajjati suññatā samāpatti.
     [207]   Rūpanimittaṃ   bhayato  sampassamāno  animitte  adhimuttattā
phussa   phussa   vayaṃ   passati   pavattaṃ   ajjhupekkhitvā   nirodhaṃ  nibbānaṃ
animittaṃ     āvajjitvā     samāpajjati     animittā    vihārasamāpatti
rūpapaṇidhiṃ      bhayato      sampassamāno     appaṇihite     adhimuttattā
phussa   phussa   vayaṃ   passati   pavattaṃ   ajjhupekkhitvā   nirodhaṃ  nibbānaṃ
appaṇihitaṃ     āvajjitvā    samāpajjati    appaṇihitā    vihārasamāpatti
rūpābhinivesaṃ    bhayato    sampassamāno    suññate   adhimuttattā   phussa
phussa    vayaṃ    passati    pavattaṃ    ajjhupekkhitvā    nirodhaṃ   nibbānaṃ
suññataṃ āvajjitvā samāpajjati suññatā vihārasamāpatti.
     [208]    Vedanānimittaṃ    .pe.    saññānimittaṃ   saṅkhāranimittaṃ
viññāṇanimittaṃ cakkhuṃ .pe..
     {208.1}     Jarāmaraṇanimittaṃ   bhayato   sampassamāno   animitte
adhimuttattā   phussa  phussa  vayaṃ  passati  animitto  vihāro  jarāmaraṇapaṇidhiṃ
bhayato    sampassamāno   appaṇihite   adhimuttattā   phussa   phussa   vayaṃ
passati   appaṇihito   vihāro   jarāmaraṇābhinivesaṃ   bhayato  sampassamāno
suññate adhimuttattā phussa phussa vayaṃ passati suññato vihāro.
     [209]    Jarāmaraṇanimittaṃ    bhayato    sampassamāno    animitte
adhimuttattā    pavattaṃ    ajjhupekkhitvā    nirodhaṃ    nibbānaṃ   animittaṃ
āvajjitvā     samāpajjati     animittā     samāpatti    jarāmaraṇapaṇidhiṃ
bhayato   sampassamāno   appaṇihite   adhimuttattā  pavattaṃ  ajjhupekkhitvā
nirodhaṃ    nibbānaṃ    appaṇihitaṃ    āvajjitvā   samāpajjati   appaṇihitā
samāpatti     jarāmaraṇābhinivesaṃ     bhayato     sampassamāno    suññate
adhimuttattā      pavattaṃ      ajjhupekkhitvā      nirodhaṃ      nibbānaṃ
suññataṃ āvajjitvā samāpajjati suññatā samāpatti.
     [210]    Jarāmaraṇanimittaṃ    bhayato    sampassamāno    animitte
adhimuttattā    phussa    phussa    vayaṃ   passati   pavattaṃ   ajjhupekkhitvā
nirodhaṃ    nibbānaṃ    animittaṃ    āvajjitvā    samāpajjati    animittā
vihārasamāpatti    jarāmaraṇapaṇidhiṃ    bhayato    sampassamāno    appaṇihite
Adhimuttattā    phussa    phussa    vayaṃ   passati   pavattaṃ   ajjhupekkhitvā
nirodhaṃ    nibbānaṃ    appaṇihitaṃ    āvajjitvā   samāpajjati   appaṇihitā
vihārasamāpatti    jarāmaraṇābhinivesaṃ    bhayato    sampassamāno   suññate
adhimuttattā    phussa    phussa    vayaṃ   passati   pavattaṃ   ajjhupekkhitvā
nirodhaṃ     nibbānaṃ     suññataṃ    āvajjitvā    samāpajjati    suññatā
vihārasamāpatti       añño       animitto      vihāro      añño
appaṇihito     vihāro     añño     suññato     vihāro     aññā
animittā     samāpatti     aññā    appaṇihitā    samāpatti    aññā
suññatā    samāpatti    aññā    animittā    vihārasamāpatti    aññā
appaṇihitā     vihārasamāpatti     aññā     suññatā    vihārasamāpatti
taṃ    ñātaṭṭhena    ñāṇaṃ    pajānanaṭṭhena    paññā    tena    vuccati
vihāranānatte     paññā     vihāraṭṭhe     ñāṇaṃ    samāpattinānatte
paññā     samāpattaṭṭhe     ñāṇaṃ     vihārasamāpattinānatte    paññā
vihārasamāpattaṭṭhe ñāṇaṃ.
                       --------
     [211]    Kathaṃ    avikkhepaparisuddhattā   āsavasamucchede   paññā
ānantarikasamādhismiṃ ñāṇaṃ.
     {211.1}  Nekkhammavasena  cittassekaggatā  avikkhepo samādhi tassa
samādhissa   vasena   uppajjati   ñāṇaṃ   tena   ñāṇena  āsavā  khīyanti
iti   paṭhamaṃ   samatho   pacchā   ñāṇaṃ   tena   ñāṇena  āsavānaṃ  khayo
Hoti    tena   vuccati   avikkhepaparisuddhattā   āsavasamucchede   paññā
ānantarikasamādhismiṃ 1- ñāṇaṃ.
     [212]   Āsavāti   katame   te  āsavā  kāmāsavo  bhavāsavo
diṭṭhāsavo avijjāsavo.
     {212.1}  Katthete  āsavā khīyanti. Sotāpattimaggena anavaseso
diṭṭhāsavo    khīyati    apāyagamanīyo   kāmāsavo   khīyati   apāyagamanīyo
bhavāsavo    khīyati    apāyagamanīyo    avijjāsavo    khīyati   etthete
āsavā    khīyanti    sakadāgāmimaggena   oḷāriko   kāmāsavo   khīyati
tadekaṭṭho   bhavāsavo   khīyati  tadekaṭṭho  avijjāsavo  khīyati  etthete
āsavā    khīyanti    anāgāmimaggena    anavaseso   kāmāsavo   khīyati
tadekaṭṭho   bhavāsavo   khīyati  tadekaṭṭho  avijjāsavo  khīyati  etthete
āsavā   khīyanti  arahattamaggena  anavaseso  bhavāsavo  khīyati  anavaseso
avijjāsavo khīyati etthete āsavā khīyanti.
     [213]  Abyāpādavasena  .pe.  ālokasaññāvasena avikkhepavasena
dhammavavatthānavasena     ñāṇavasena     pāmujjavasena     paṭhamajjhānavasena
dutiyajjhānavasena           tatiyajjhānavasena          catutthajjhānavasena
ākāsānañcāyatanasamāpattivasena viññāṇañcāyatanasamāpatti-
vasena      ākiñcaññāyatanasamāpattivasena      nevasaññānāsaññāyatana-
samāpattivasena            paṭhavīkasiṇavasena           āpokasiṇavasena
@Footnote: 1 ānantariya samādhisminti vā pāṭho dissati.
Tejokasiṇavasena     vāyokasiṇavasena     nīlakasiṇavasena     pītakasiṇavasena
lohitakasiṇavasena          odātakasiṇavasena          ākāsakasiṇavasena
viññāṇakasiṇavasena          buddhānussativasena         dhammānussativasena
saṅghānussativasena          sīlānussativasena          cāgānussativasena
devatānussativasena         ānāpānassativasena         maraṇassativasena
kāyagatāsativasena upasamānussativasena
     {213.1}     uddhumātakasaññāvasena    vinīlakasaññāvasena   vipubbaka-
saññāvasena         vicchiddakasaññāvasena        vikkhāyitakasaññāvasena
vikkhittakasaññāvasena      hatavikkhittakasaññāvasena      lohitakasaññāvasena
puḷavakasaññāvasena     aṭṭhikasaññāvasena     dīghaṃ    assāsavasena    dīghaṃ
passāsavasena  rassaṃ  assāsavasena  rassaṃ  passāsavasena  sabbakāyapaṭisaṃvedī
assāsavasena       sabbakāyapaṭisaṃvedī      passāsavasena      passambhayaṃ
kāyasaṅkhāraṃ    assāsavasena    passambhayaṃ    kāyasaṅkhāraṃ   passāsavasena
pītipaṭisaṃvedī    assāsavasena   pītipaṭisaṃvedī   passāsavasena   sukhapaṭisaṃvedī
assāsavasena     sukhapaṭisaṃvedī     passāsavasena     cittasaṅkhārapaṭisaṃvedī
assāsavasena      cittasaṅkhārapaṭisaṃvedī      passāsavasena     passambhayaṃ
cittasaṅkhāraṃ    assāsavasena    passambhayaṃ    cittasaṅkhāraṃ   passāsavasena
cittapaṭisaṃvedī       assāsavasena      cittapaṭisaṃvedī      passāsavasena
abhippamodayaṃ      cittaṃ      assāsavasena      abhippamodayaṃ      cittaṃ
passāsavasena   samādahaṃ   cittaṃ   .pe.   vimocayaṃ   cittaṃ  aniccānupassī
Virāgānupassī      nirodhānupassī     paṭinissaggānupassī     assāsavasena
paṭinissaggānupassī            passāsavasena           cittassekaggatā
avikkhepo    samādhi    tassa    samādhissa    vasena   uppajjati   ñāṇaṃ
tena   ñāṇena   āsavā   khīyanti   iti   paṭhamaṃ   samatho  pacchā  ñāṇaṃ
tena  ñāṇena  āsavānaṃ  khayo  hoti  tena  vuccati  avikkhepaparisuddhattā
āsavasamucchede paññā ānantarikasamādhismiṃ ñāṇaṃ.
     [214]   Āsavāti   katame   te  āsavā  kāmāsavo  bhavāsavo
diṭṭhāsavo avijjāsavo.
     {214.1}  Katthete  āsavā khīyanti. Sotāpattimaggena anavaseso
diṭṭhāsavo    khīyati    apāyagamanīyo   kāmāsavo   khīyati   apāyagamanīyo
bhavāsavo    khīyati    apāyagamanīyo    avijjāsavo    khīyati   etthete
āsavā khīyanti.
     {214.2}  Sakadāgāmimaggena  oḷāriko kāmāsavo khīyati tadekaṭṭho
bhavāsavo khīyati tadekaṭṭho avijjāsavo khīyati etthete āsavā khīyanti.
     {214.3}   Anāgāmimaggena  anavaseso kāmāsavo khīyati tadekaṭṭho
bhavāsavo khīyati tadekaṭṭho avijjāsavo khīyati etthete āsavā khīyanti.
     {214.4}   Arahattamaggena  anavaseso  bhavāsavo  khīyati anavaseso
avijjāsavo    khīyati    etthete   āsavā   khīyanti   taṃ   ñātaṭṭhena
Ñāṇaṃ    pajānanaṭṭhena    paññā    tena   vuccati   avikkhepaparisuddhattā
āsavasamucchede paññā ānantarikasamādhismiṃ ñāṇaṃ.
                       --------
     [215]    Kathaṃ    dassanādhipateyyaṃ    santo   ca   vihārādhigamo
paṇītādhimuttatā    paññā   araṇavihāre   ñāṇaṃ   .   dassanādhipateyyanti
aniccānupassanā    dassanādhipateyyaṃ    dukkhānupassanā    dassanādhipateyyaṃ
anattānupassanā       dassanādhipateyyaṃ      rūpe      aniccānupassanā
dassanādhipateyyaṃ     rūpe    dukkhānupassanā    dassanādhipateyyaṃ    rūpe
anattānupassanā     dassanādhipateyyaṃ     vedanāya    .pe.    saññāya
saṅkhāresu   viññāṇe   cakkhusmiṃ   .pe.   jarāmaraṇe   aniccānupassanā
dassanādhipateyyaṃ      jarāmaraṇe     dukkhānupassanā     dassanādhipateyyaṃ
jarāmaraṇe anattānupassanā dassanādhipateyyaṃ.
     [216]   Santo   ca   vihārādhigamoti   suññato  vihāro  santo
vihārādhigamo   animitto   vihāro   santo   vihārādhigamo   appaṇihito
vihāro santo vihārādhigamo.
     {216.1}   Paṇītādhimuttatāti   suññate  adhimuttatā  paṇītādhimuttatā
animitte     adhimuttatā     paṇītādhimuttatā    appaṇihite    adhimuttatā
paṇītādhimuttatā.
     {216.2}   Araṇavihāroti   paṭhamajjhānaṃ   araṇavihāro   dutiyajjhānaṃ
araṇavihāro    tatiyajjhānaṃ    araṇavihāro    catutthajjhānaṃ    araṇavihāro
Ākāsānañcāyatanasamāpatti araṇavihāro .pe.
Nevasaññānāsaññāyatanasamāpatti araṇavihāro
     {216.3}  araṇavihāroti  kenatthena  araṇavihāro . Paṭhamajjhānena
nīvaraṇe    haratīti   araṇavihāro   dutiyajjhānena   vitakkavicāre   haratīti
araṇavihāro   tatiyajjhānena   pītiṃ   haratīti   araṇavihāro  catutthajjhānena
sukhadukkhe      haratīti     araṇavihāro     ākāsānañcāyatanasamāpattiyā
rūpasaññaṃ      paṭighasaññaṃ      nānattasaññaṃ      haratīti      araṇavihāro
viññāṇañcāyatanasamāpattiyā        ākāsānañcāyatanasaññaṃ        haratīti
araṇavihāro       ākiñcaññāyatanasamāpattiyā       viññāṇañcāyatanasaññaṃ
haratīti          araṇavihāro         nevasaññānāsaññāyatanasamāpattiyā
ākiñcaññāyatanasaññaṃ     haratīti     araṇavihāro     ayaṃ    araṇavihāro
taṃ    ñātaṭṭhena    ñāṇaṃ    pajānanaṭṭhena    paññā    tena    vuccati
dassanādhipateyyaṃ     santo     ca     vihārādhigamo     paṇītādhimuttatā
paññā araṇavihāre ñāṇaṃ.
                       ---------
     [217]   Kathaṃ  dvīhi  balehi  samannāgatattā  tayo  ca  saṅkhārānaṃ
paṭippassaddhiyā     soḷasahi     ñāṇacariyāhi     navahi     samādhicariyāhi
vasībhāvatāpaññā nirodhasamāpattiyā ñāṇaṃ.
     {217.1} Dvīhi balehīti dve balāni samathabalaṃ vipassanābalaṃ.



             The Pali Tipitaka in Roman Character Volume 31 page 134-143. https://84000.org/tipitaka/read/roman_item.php?book=31&item=202&items=16              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=31&item=202&items=16&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=31&item=202&items=16              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=31&item=202&items=16              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=31&i=202              Contents of The Tipitaka Volume 31 https://84000.org/tipitaka/read/?index_31 https://84000.org/tipitaka/english/?index_31

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]