ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo
     [482]  Katamo  sītisiyāvimokkho  .  siyā  eko sītisiyāvimokkho
dasa     sītisiyāvimokkhā    honti    dasa    sītisiyāvimokkhā    eko
sītisiyāvimokkho hoti vatthuvasena pariyāyena.
     {482.1}   Siyāti  kathañca siyā. Aniccānupassanā anuttaraṃ sītibhāvaṃ
ñāṇaṃ     niccato    santāpapariḷāhadarathā    muccatīti    sītisiyāvimokkho
dukkhānupassanā   anuttaraṃ   sītibhāvaṃ   ñāṇaṃ   sukhato  santāpapariḷāhadarathā
muccatīti     sītisiyāvimokkho     anattānupassanā    anuttaraṃ    sītibhāvaṃ
ñāṇaṃ     attato    santāpapariḷāhadarathā    muccatīti    sītisiyāvimokkho
nibbidānupassanā    anuttaraṃ    sītibhāvaṃ    ñāṇaṃ    nandiyā    santāpa-
pariḷāhadarathā      muccatīti      sītisiyāvimokkho      virāgānupassanā
anuttaraṃ    sītibhāvaṃ    ñāṇaṃ    rāgato   santāpapariḷāhadarathā   muccatīti
Sītisiyāmokkho   nirodhānupassanā   anuttaraṃ   sītibhāvaṃ   ñāṇaṃ   samudayato
santāpapariḷāhadarathā    muccati    sītisiyāvimokkho    paṭinissaggānupassanā
anuttaraṃ    sītibhāvaṃ   ñāṇaṃ   ādānato   santāpapariḷāhadarathā   muccatīti
sītisiyāvimokkho     animittānupassanā     anuttaraṃ     sītibhāvaṃ    ñāṇaṃ
nimittato       santāpapariḷāhadarathā      muccatīti      sītisiyāvimokkho
appaṇihitānupassanā    anuttaraṃ    sītibhāvaṃ    ñāṇaṃ   paṇidhiyā   santāpa-
pariḷāhadarathā      muccatīti      sītisiyāvimokkho      suññatānupassanā
anuttaraṃ     sītibhāvaṃ      ñāṇaṃ     abhinivesato    santāpapariḷāhadarathā
muccatīti sītisiyāvimokkho
     {482.2}  evaṃ  siyā  eko sītisiyāvimokkho dasa sītisiyāvimokkhā
honti   dasa  sītisiyāvimokkhā  eko  sītisiyāvimokkho  hoti  vatthuvasena
pariyāyena   .  rūpe  aniccānupassanā  anuttaraṃ  sītibhāvaṃ  ñāṇaṃ  niccato
santāpapariḷāhadarathā    muccatīti    sītisiyāvimokkho   .pe.   vatthuvasena
pariyāyena  .  vedanāya  .pe.  saññāya  saṅkhāresu  viññāṇe  cakkhusmiṃ
.pe.   jarāmaraṇe   aniccānupassanā   anuttaraṃ  sītibhāvaṃ  ñāṇaṃ  niccato
santāpapariḷāhadarathā  muccatīti  sītisiyāvimokkho  .pe.  evaṃ  siyā eko
sītisiyāvimokkho   dasa   sītisiyāvimokkhā   honti   dasa  sītisiyāvimokkhā
eko sītisiyāvimokkho hoti vatthuvasena pariyāyena ayaṃ sītisiyāvimokkho.



             The Pali Tipitaka in Roman Character Volume 31 page 366-367. https://84000.org/tipitaka/read/roman_item.php?book=31&item=482&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=31&item=482&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=31&item=482&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=31&item=482&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=31&i=482              Contents of The Tipitaka Volume 31 https://84000.org/tipitaka/read/?index_31 https://84000.org/tipitaka/english/?index_31

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]