ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo
     [79]   Kathaṃ  sabbe  saṅkhārā  aniccā  sabbe  saṅkhārā  dukkhā
sabbe     dhammā     anattāti    sotāvadhānaṃ    taṃpajānanā    paññā
sutamaye   ñāṇaṃ   rūpaṃ   aniccaṃ   khayaṭṭhena   dukkhaṃ   bhayaṭṭhena   anattā
asārakaṭṭhenāti     sotāvadhānaṃ     taṃpajānanā     paññā     sutamaye
ñāṇaṃ     vedanā    saññā    saṅkhārā    viññāṇaṃ    cakkhuṃ    .pe.
Jarāmaraṇaṃ   aniccaṃ   khayaṭṭhena  dukkhaṃ  bhayaṭṭhena  anattā  asārakaṭṭhenāti
sotāvadhānaṃ    taṃpajānanā    paññā   sutamaye   ñāṇaṃ   taṃ   ñātaṭṭhena
ñāṇaṃ    pajānanaṭṭhena    paññā    tena   vuccati   sabbe    saṅkhārā
aniccā    sabbe    saṅkhārā    dukkhā   sabbe   dhammā    anattāti
sotāvadhānaṃ taṃpajānanā paññā sutamaye ñāṇaṃ.
     [80]   Kathaṃ   idaṃ   dukkhaṃ  ariyasaccaṃ  idaṃ  dukkhasamudayo  ariyasaccaṃ
idaṃ   dukkhanirodho   arisaccaṃ  idaṃ  dukkhanirodhagāminī  paṭipadā  ariyasaccanti
sotāvadhānaṃ taṃpajānanā paññā sutamaye ñāṇaṃ.
     {80.1}  Tattha  katamaṃ  dukkhaṃ  ariyasaccaṃ  jātipi dukkhā jarāpi dukkhā
maraṇampi       dukkhaṃ      sokaparidevadukkhadomanassupāyāsāpi      dukkhā
appiyehi   sampayogo   dukkho   piyehi  vippayogo  dukkho  yampicchaṃ  na
labhati tampi dukkhaṃ saṅkhittena pañcupādānakkhandhā dukkhā.
     {80.2}  Tattha  katamā  jāti  yā  tesaṃ  tesaṃ sattānaṃ tamhi tamhi
sattanikāye     jāti    sañjāti    okkanti    nibbatti    abhinibbatti
khandhānaṃ pātubhāvo āyatanānaṃ paṭilābho ayaṃ vuccati jāti.
     {80.3}   Tattha  katamā  jarā  yā  tesaṃ tesaṃ sattānaṃ tamhi tamhi
sattanikāye   jarā   jīraṇatā   khaṇḍiccaṃ   pāliccaṃ   valittacatā  āyuno
saṃhāni indriyānaṃ paripāko ayaṃ vuccati jarā.
     {80.4}  Tattha  katamaṃ  maraṇaṃ  yā  tesaṃ tesaṃ sattānaṃ tamhā tamhā
sattanikāyā    cuti    cavanatā    bhedo    antaradhānaṃ    maccu   maraṇaṃ
kālakiriyā    khandhānaṃ    bhedo   kaḷevarassa   nikkhepo   jīvitindriyassa
upacchedo idaṃ vuccati maraṇaṃ.
     [81]  Tattha  katamo  soko  yo  1-  ñātibyasanena  vā phuṭṭhassa
bhogabyasanena   vā   phuṭṭhassa   rogabyasanena  vā  phuṭṭhassa  sīlabyasanena
vā     phuṭṭhassa    diṭṭhibyasanena    vā    phuṭṭhassa    aññataraññatarena
@Footnote: 1 Ma. ayaṃ pāṭho natthi.
Byasanena    samannāgatassa    aññataraññatarena    dukkhadhammena    phuṭṭhassa
soko    socanā    socitattaṃ   antosoko   antoparisoko   cetaso
parijjhāyanā domanassaṃ sokasallaṃ ayaṃ vuccati soko.
     {81.1}  Tattha  katamo  paridevo yo 1- ñātibyasanena vā phuṭṭhassa
bhogabyasanena   vā   phuṭṭhassa   rogabyasanena  vā  phuṭṭhassa  sīlabyasanena
vā     phuṭṭhassa    diṭṭhibyasanena    vā    phuṭṭhassa    aññataraññatarena
byasanena    samannāgatassa    aññataraññatarena    dukkhadhammena    phuṭṭhassa
ādevo   paridevo   ādevanā   paridevanā  ādevitattaṃ  paridevitattaṃ
vācā    palāpo    vippalāpo    lālappo   lālappanā   lālappitattaṃ
ayaṃ vuccati paridevo.
     {81.2}    Tattha   katamaṃ  dukkhaṃ  yaṃ  kāyikaṃ  asātaṃ  kāyikaṃ  dukkhaṃ
kāyasamphassajaṃ    asātaṃ    dukkhaṃ    vedayitaṃ    kāyasamphassajā   asātā
dukkhā vedanā idaṃ vuccati dukkhaṃ.
     {81.3}   Tattha  katamaṃ  domanassaṃ  yaṃ  cetasikaṃ asātaṃ cetasikaṃ dukkhaṃ
cetosamphassajaṃ    asātaṃ    dukkhaṃ   vedayitaṃ   cetosamphassajā   asātā
dukkhā vedanā idaṃ vuccati domanassaṃ.
     {81.4}  Tattha  katamo upāyāso yo 2- ñātibyasanena vā phuṭṭhassa
bhogabyasanena   vā   phuṭṭhassa   rogabyasanena  vā  phuṭṭhassa  sīlabyasanena
vā     phuṭṭhassa    diṭṭhibyasanena    vā    phuṭṭhassa    aññataraññatarena
byasanena    samannāgatassa    aññataraññatarena    dukkhadhammena    phuṭṭhassa
@Footnote: 1-2 Ma. ayaṃ pāṭho natthi.
Āyāso    upāyāso    āyāsitattaṃ    upāyāsitattaṃ    ayaṃ   vuccati
upāyāso.



             The Pali Tipitaka in Roman Character Volume 31 page 53-56. https://84000.org/tipitaka/read/roman_item.php?book=31&item=79&items=3              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=31&item=79&items=3&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=31&item=79&items=3              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=31&item=79&items=3              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=31&i=79              Contents of The Tipitaka Volume 31 https://84000.org/tipitaka/read/?index_31 https://84000.org/tipitaka/english/?index_31

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]