ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)
     [12] |12.639| Ārāmadvārā nikkhamma    padumuttaro mahāmuni
                             vassanto amatavuṭṭhiṃ         nibbāpesi mahājanaṃ.
            |12.640| Satasahassā 1- te dhīrā    chaḷabhiññā mahiddhikā
                             parivārenti sambuddhaṃ       chāyāva anupāyinī.
            |12.641| Hatthikkhandhagato āsiṃ       setacchattaṃ varuttamaṃ
                             sutānurūpaṃ 2- disvāna      pīti me upapajjatha.
            |12.642| Oruyha hatthikkhandhamhā  upagañchiṃ narāsabhaṃ
                             ratanamayaṃ chattaṃ me            buddhaseṭṭhassa dhārayiṃ.
            |12.643| Mama saṅkappamaññāya      padumuttaro mahāisi
                             taṃ kathaṃ ṭhapayitvāna            imā gāthā abhāsatha.
            |12.644| Yo so chattaṃ adhārayi         soṇṇalaṅkārabhūsitaṃ
                             tamahaṃ kittayissāmi          suṇātha mama bhāsato.
            |12.645| Ito gantvā ayaṃ poso     tusitaṃ āvasissati
                             anubhossati sampattiṃ        accharāhi purakkhato.
            |12.646| Catuttiṃsatikkhattuṃ ca           devarajjaṃ karissati
                             narādhipo 3- aṭṭhasataṃ       vasudhaṃ āvasissati.
            |12.647| Aṭṭhapaññāsakkhattuṃ ca     cakkavatti bhavissati
                             padesarajjaṃ vipulaṃ              mahiyā kārayissati.
@Footnote: 1 Ma. satasahassaṃ. 2 Ma. Yu. sucārurūpaṃ. 3 Ma. Yu. balādhipo.

--------------------------------------------------------------------------------------------- page76.

|12.648| Kappasatasahassamhi okkākakulasambhavo gotamo nāma gottena satthā loke bhavissati. |12.649| Sakyānaṃ kulaketussa ñātibandhu bhavissati ānando nāma nāmena upaṭṭhāko mahesino. |12.650| Ātāpī nipako cāpi bāhusaccesu kovido nivātavutti atthaddho sabbapāṭhī bhavissati. |12.651| Padhānaṃ pahitatto so upasanto nirūpadhi sabbāsave pariññāya nibbāyissatyanāsavo. |12.652| Santi āraññakā nāgā kuñjarā saṭṭhihāyanā tidhappabhinnā mātaṅgā īsādantā uruḷhavā. |12.653| Anekasatasahassā paṇḍitāpi mahiddhikā sabbe te buddhanāgassa na honti 1- parivimbhitā. |12.654| Ādiyāme namassāmi majjhime atha pacchime pasannacitto sumano buddhaseṭṭhaṃ upaṭṭhahiṃ. |12.655| Ātāpī nipako cāpi sampajāno paṭissato sotāpattiphalaṃ patto sekhabhūmīsu kovido. |12.656| Kappeto satasahasse yaṃ kammamabhinīhariṃ tāhaṃ bhūmiṃ anuppatto ṭhitā 2- saddhā mahapphalā. |12.657| Svāgataṃ vata me āsi buddhaseṭṭhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. @Footnote: 1 Ma. na hontu. 2 Ma. ṭhitā saddhammamācalā. Yu. ṭhito saṅgāmamācalo.

--------------------------------------------------------------------------------------------- page77.

|12.658| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā ānando thero imā gāthāyo abhāsitthāti. Ānandattherassa apadānaṃ samattaṃ. Uddānaṃ buddho paccekasambuddho sārīputto ca kolito kassapo anuruddho ca puṇṇatthero upāli ca. Koṇḍañño cāpi piṇḍolo revatonandapaṇḍito cha satāni ca paññāsā gāthāyo sabbapiṇḍitā. Apadāne buddhavaggo paṭhamo. ------------- Dutiyo sīhāsaniyavaggo paṭhamaṃ sīhāsanadāyakattherāpadānaṃ (11)


             The Pali Tipitaka in Roman Character Volume 32 page 75-77. https://84000.org/tipitaka/read/roman_item.php?book=32&item=12&items=1&pagebreak=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=32&item=12&items=1&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=32&item=12&items=1&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=32&item=12&items=1&pagebreak=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=32&i=12              Contents of The Tipitaka Volume 32 https://84000.org/tipitaka/read/?index_32 https://84000.org/tipitaka/english/?index_32

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]