ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)
     [395] |395.308| Kaṇikāraṃva jalitaṃ       dīparukkhaṃva jotitaṃ 1-
                           osadhiṃva virocantaṃ           vijjūva gagane yathā.
      |395.309| Asambhītaṃ anutrāsiṃ          migarājaṃva kesariṃ
                           ñāṇālokaṃ pakāsentaṃ  maddantaṃ titthiye gaṇe.
      |395.310| Uddharantaṃ imaṃ lokaṃ         chindantaṃ sabbasaṃsayaṃ
                           asambhītaṃ 2- migarājaṃva    addasaṃ lokanāyakaṃ.
      |395.311| Jaṭājinadharo āsiṃ            brahmā 3- uju patāpavā
                           vākacīraṃ gahetvāna         pādamūle apatthariṃ.
      |395.312| Kāḷānusāriyaṃ gayha        anulimpiṃ tathāgataṃ
                           sambuddhaṃ upalimpitvā   santhaviṃ lokanāyakaṃ.
@Footnote: 1 Ma. ujjalaṃ. Ma. vijjutaṃ ... Yu. vijjuṃ abbhaghane. 2 Ma. gajjantaṃ ...
@Yu. lasantaṃ ... 3 Ma. Yu. brahā.
      |395.313| Samuddharasimaṃ lokaṃ            oghatiṇṇo mahāmuni
                           ñāṇālokena jotesi   pavaraṃ 1- ñāṇamuttamaṃ.
      |395.314| Dhammacakkaṃ pavattesi        maddase paratitthiye
                           usabho jitasaṅgāmo 2-   sampakampesi medaniṃ.
      |395.315| Mahāsamudde ummīva 3-   velantamhi pabhijjati 4-
                           tatheva tava ñāṇasmiṃ       sabbadiṭṭhi pabhijjati 5-.
      |395.316| Sukhumacchikajālāni 6-       saramhi sampatāni te
                           antojāligatā pāṇā  pīḷitā honti tāvade.
      |395.317| Tatheva titthiyā loke        muḷhā 7- saccavinissitā
                           antoñāṇavare tuyhaṃ    parivattanti mārisa.
      |395.318| Patiṭṭhā va vuyhataṃ oghe   tvañhi nātho abandhunaṃ
                           bhayaṭṭhitānaṃ saraṇo 8-   muttatthīnaṃ parāyano 9-.
      |395.319| Ekaccaro 10- asadiso   mettākaruṇasaññuto
                           paññavā 11- yuttacāgo ca   vasī tādī guṇālayo.
      |395.320| Dhīro vigatasammoho          aneñjo akathaṃkathī
                           tussito 12- vantadososi    nimmalo saṃyato suci.
      |395.321| Saṅgātīto 13- gatamado  tevijjosi 14- bhavantago
                           sīmātigo dhammagaru         tatattho hitavappako 15-.
@Footnote: 1 Yu. vajira ... 2 Yu. jitasaṅgāme. 3 Ma. ūmiyo. 4-5 Ma. Yu. pabhijjare.
@6 Ma. .. jālena. Yu. jāleva. 7 Ma. puthupasaṇḍanissitā. Yu. phuṭā sacca ...
@8 Ma. saraṇaṃ. 9 Ma. parāyanaṃ. 10 Ma. Yu. ekavīro. 11 Ma. .. sañcayo. Yu.
@mettākāruṇādisañcayo. 12 Ma. asamo susamo santo vasī tādī jitañjayo. Yu.
@susīlo asamo santo vasitavijitañjayo. 13 Yu. vusito. 14 Yu. saṅgātigo hatamado.
@15 Ma. hitavabbhuto. Yu. hitadhammato.
      |395.322| Tārako tvaṃ yathā nāvā     nidhivassāsakārako
                           asambhīto yathā sīho      gajarājāva dammito.
      |395.323| Thometvā dasagāthāhi      padumuttaraṃ mahāmuniṃ 1-
                           vanditvā satthuno pāde tuṇhī aṭṭhāsahaṃ tadā.
      |395.324| Padumuttaro lokavidū         āhutīnaṃ paṭiggaho
                           bhikkhusaṅghe ṭhito satthā   imā gāthā abhāsatha.
      |395.325| Yo me sīlañca paññañca 2-   dhammañcāpi 3- pakittayi
                           tamahaṃ kittayissāmi       suṇātha mama bhāsato.
      |395.326| Saṭṭhī kappasahassāni      devaloke ramissati
                           aññe deve abhibhavitvā issaraṃ kārayissati.
      |395.327| So pacchā pabbajitvāna   sukkamūlena codito
                           gotamassa bhagavato         sāsane pabbajissati.
      |395.328| Pabbajitvāna kāyena      pāpakammaṃ vivajjiya
                           sabbāsave pariññāya   nibbāyissatināsavo.
      |395.329| Yathā ca 4- megho thanayaṃ    tappeti medaniṃ imaṃ
                           tatheva tvaṃ mahāvīra         dhammena tappayi mamaṃ.
      |395.330| Sīlaṃ paññañca dhammañca  thavitvā lokanāyakaṃ
                           pattomhi paramaṃ santaṃ     nibbānaṃ padamaccutaṃ.
      |395.331| Aho nūna sa bhagavā           ciraṃ tiṭṭheyya cakkhumā
                           aññātañca vijāneyyaṃ passeyyaṃ amataṃ padaṃ.
@Footnote: 1 Ma. Yu. mahāyasaṃ. 2 Ma. Yu. ñāṇañca. 3 Ma. saddhammañcāpi vaṇṇayi.
@4 Ma. Yu. yathāpi.
      |395.332| Ayaṃ me pacchimā jāti       bhavā sabbe samūhatā
                           sabbāsave pariññāya   viharāmi anāsavo.
      |395.333| Satasahasse ito kappe    yaṃ buddhamabhithomayiṃ 1-
                           duggatiṃ nābhijānāmi      kittanāya idaṃ phalaṃ.
      |395.334| Kilesā jhāpitā mayhaṃ     bhavā sabbe samūhatā
                           sabbāsavā parikkhīṇā    natthi dāni punabbhavo.
      |395.335| Svāgataṃ vata me āsi        mama buddhassa santike
                           tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
      |395.336| Paṭisambhidā catasso        vimokkhāpica aṭṭhime
                           chaḷabhiññā sacchikatā    kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā sabbakittiko thero imā gāthāyo
abhāsitthāti.
                            Sabbakittikattherassa apadānaṃ samattaṃ.
                            Catutthaṃ madhudāyakattherāpadānaṃ (394)



             The Pali Tipitaka in Roman Character Volume 32 page 507-510. https://84000.org/tipitaka/read/roman_item.php?book=32&item=395&items=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=32&item=395&items=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=32&item=395&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=32&item=395&items=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=32&i=395              Contents of The Tipitaka Volume 32 https://84000.org/tipitaka/read/?index_32 https://84000.org/tipitaka/english/?index_32

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]